Karna Parva/Mahabharata Book VIII Chapter 17

From Jatland Wiki
Jump to navigation Jump to search
Mahabharata - Karna Parva


mentions warriors fighting against Dhrishtadyumna (brother of Draupadi)

Mahabharata Book VIII Chapter 17 :English

Section 22

"Sanjaya said, 'Many elephant-warriors riding on their beasts, urged by thy son, proceeded against Dhrishtadyumna, filled with rage and desirous of compassing his destruction. Many foremost of combatants skilled in elephant-fight, belonging to the Easterners, the Southerners, the Angas, the Vangas, the Pundras, the Magadhas, the Tamraliptakas, the Mekalas, the Koshalas, the Madras, the Dasharnas, the Nishadas uniting with the Kalingas, O Bharata, and showering shafts and lances and arrows like pouring clouds, drenched the Panchala force therewith in that battle. Prishata's son covered with his arrows and shafts those (foe-crushing) elephants urged forward by their riders with heels and toes and hooks. Each of those beasts that were huge as hills, the Panchala hero pierced with ten, eight, or six whetted shafts, O Bharata. Beholding the prince of the Panchalas shrouded by those elephants like the Sun by the clouds, the Pandus and the Panchalas proceeded towards him (for his rescue) uttering loud roars and armed with sharp weapons. Pouring their weapons upon those elephants, those warriors began to dance the dance of heroes, aided by the music of their bow-strings and the sound of their palms, and urged by heroes beating the time. Then Nakula and Sahadeva, and the sons of Draupadi, and the Prabhadrakas, and Satyaki, and Shikhandi, and Chekitana endued with great energy,--all those heroes--drenched those elephants from every side with their weapons, like the clouds drenching the hills with their showers. Those furious elephants, urged on by mleccha warriors dragging down with their trunks men and steeds and cars, crushed them with their feet. And some they pierced with the points of their tusks, and some they raised aloft and dashed down on the ground; others taken aloft on the tusks of those huge beasts, fell down inspiring spectators with fear. Then Satyaki, piercing the vitals of the elephant belonging to the king of the Vangas staying before him, with a long shaft endued with great impetuosity, caused it to fall down on the field of battle. Then Satyaki pierced with another long shaft the chest of the rider whom he could not hitherto touch, just as the latter was about to jump from the back of his beast. Thus struck by Satwata, he fell down on the Earth.

"'Meanwhile Sahadeva, with three shafts shot with great care, struck the elephant of Pundra, as it advanced against him like a moving mountain, depriving it of its standard and driver and armour and life. Having thus cut off that elephant, Sahadeva proceeded against the chief of the Angas.

"'Nakula, however, causing Sahadeva to desist, himself afflicted the ruler of the Angas with three long shafts, each resembling the rod of Yama, and his foe's elephant with a hundred arrows. Then the ruler of the Angas hurled at Nakula eight hundred lances bright as the rays of the Sun. Each of these Nakula cut off into three fragments. The son of Pandu then cut off the head of his antagonist with a crescent-shaped arrow. At this that mleccha king, deprived of life, fell down with the animal he rode. Upon the fall of the prince of the Angas who was well-skilled in elephant-lore, the elephant-men of the Angas, filled with rage, proceeded with speed against Nakula, on their elephants decked with banners that waved in the air, possessing excellent mouths, adorned with housings of gold, and looking like blazing mountains, from desire of crushing him to pieces. And many Mekalas and Utkalas, and Kalingas, and Nishadas, and Tamraliptakas, also advanced against Nakula, showering their shafts and lances, desirous of slaying him. Then the Pandus, the Panchalas, and the Somakas, filled with rage, rushed with speed for the rescue of Nakula shrouded by those warriors like the Sun by the clouds. Then occurred a fierce battle between those car-warriors and elephant-men, the former showering their arrows and shafts the latter their lances by thousands. The frontal globes and other limbs and the tusks and adornments of the elephants, exceedingly pierced with shafts, were split and mangled. Then Sahadeva, with four and sixty impetuous arrows, quickly slew eight of those huge elephants which fell down with their riders. And Nakula also, that delighter of his race, bending his excellent bow with great vigour, with many straight shafts, slew many elephants. Then the Panchala prince, and the grandson of Sini (Satyaki) and the sons of Draupadi and the Prabhadrakas, and Shikhandi, drenched those huge elephants with showers of shafts. Then in consequence of those rain-charged clouds constituted by the Pandava warriors, those hills constituted by the elephants of the foe, fell, struck down by torrents of rain formed by their numerous shafts, like real mountains struck down with a thunder-storm. Those leaders of the Pandava car-warriors then, thus slaying those elephants of thine cast their eyes on the hostile army, which, as it fled away at that time resembled a river whose continents had been washed away. Those warriors of Pandu's son, having thus agitated that army of thine, agitated it once more, and then rushed against Karna.'"

Section 23

"Sanjaya said, 'While Sahadeva, filled with rage, was thus blasting thy host, Duhshasana, O great king, proceeded against him, the brother against the brother. Beholding those two engaged in dreadful combat, all the great car-warriors uttered leonine shouts and waved their garments. Then, O Bharata, the mighty son of Pandu was struck in the chest with three arrows by thy angry son armed with bow. Then Sahadeva, O king, having first pierced thy son with an arrow, pierced him again with seventy arrows, and then his driver with three. Then Duhshasana, O monarch, having cut off Sahadeva's bow in that great battle, pierced Sahadeva himself with three and seventy arrows in the arms and the chest. Then Sahadeva filled with rage, took up a sword, in that dreadful conflict, and whirling, hurled it quickly towards the car of thy son. Cutting off Duhshasana's bow with string and arrow fixed on it, that large sword fell down on the Earth like a snake from the firmament. Then the valiant Sahadeva taking up another bow, shot a deadly shaft at Duhshasana. The Kuru warrior, however, with his keen-edged sword, cut off into two fragments that shaft, bright as the rod of Death, as it coursed towards him. Then whirling that sharp sword, Duhshasana quickly hurled it in that battle as his foe. Meanwhile that valiant warrior took up another bow with a shaft. Sahadeva, however, with the greatest ease, cut off, with his keen shafts, that sword as it coursed towards him, and caused it to fall down in that battle. Then, O Bharata, thy son, in that dreadful battle, quickly sped four and sixty shafts at the car of Sahadeva. Sahadeva, however, O king, cut off every one of those numerous arrows as they coursed with great impetuosity towards him, with five shafts of his. Checking then those mighty shafts sped by thy son, Sahadeva, in that battle, sped a large number of arrows at his foe. Cutting off each of those shafts with three shafts of his, thy son uttered a loud shout, making the whole Earth resound with it. Then Duhshasana, O king, having pierced Sahadeva in that battle, struck the latter's driver with nine arrows. The valiant Sahadeva then, O monarch, filled with rage, fixed on his bow-string a terrible shaft resembling the Destroyer himself and forcibly drawing the bow, he sped that shaft at thy son. Piercing with great speed through his strong armour and body, that shaft entered the Earth, O king, like a snake penetrating into an ant-hill. Then thy son, that great car-warrior, swooned away, O king. Beholding him deprived of his senses, his driver quickly took away the car, himself forcibly struck all the while with keen arrows. Having vanquished the Kuru warrior thus, the son of Pandu, beholding Duryodhana's]]] division, began to crush it on all sides. Indeed, O king, as a man excited with wrath crushes swarm of ants, even so, O Bharata did that son of Pandu begin to crush the Kaurava host.'"

Section 24

"Sanjaya said, 'While Nakula was employed in destroying and routing the Kaurava divisions in battle with great force, Vikartana's son Karna, filled with rage, checked him, O king. Then Nakula smiling the while, addressed Karna, and said, "After a long time, through the favour of the gods, I am seen by thee, and thou also, O wretch, dost become the object of my sight. Thou art the root of all these evils, this hostility, this quarrel. It is through thy faults that the Kauravas are being thinned, encountering one another. Slaying thee in battle today, I will regard myself as one that has achieved his object, and the fever of my heart will be dispelled." Thus addressed by Nakula, the Suta's son said unto him the following words befitting a prince and a bowman in particular, "Strike me, O hero. We desire to witness thy manliness. Having achieved some feats in battle, O brave warrior, thou shouldst then boast. O sire, they that are heroes fight in battle to the best of their powers, without indulging in brag. Fight now with me to the best of thy might. I will quell thy pride." Having said these words the Suta's son quickly struck the son of Pandu and pierced him, in that encounter, with three and seventy shafts. Then Nakula, O Bharata, thus pierced by the Suta's son, pierced the latter in return with eighty shafts resembling snakes of virulent poison. Then Karna, that great bowman, cutting off his antagonist's bow with a number of arrows winged with gold and whetted on stone, afflicted him with thirty arrows. Those arrows, piercing through his armour drank his blood in that battle, like the Nagas of virulent poison drinking water after having pierced through the Earth. Then Nakula, taking up another formidable bow whose back was decked with gold, pierced Karna with twenty arrows and his driver with three. Then, O monarch, that slayer of hostile heroes, viz., Nakula, filled with rage, cut off Karna's bow with a razor-headed shaft of great keenness. Smiling the while, the heroic son of Pandu then struck the bowless Karna, that foremost of car-warriors, with three hundred arrows. Beholding Karna thus afflicted, O sire, by the son of Pandu, all the carwarriors there, with the gods (in the welkin), were filled with great wonder. Then Vikartana's son Karna taking up another bow, struck Nakula with five arrows in the shoulder-joint. With those arrows sticking to him here, the son of Madri looked resplendent like the Sun with his own rays while shedding his light on the Earth. Then Nakula piercing Karna with seven shafts, once more, O sire, cut off one of the horns of Karna's bow. Then Karna, taking up in that battle a tougher bow, filled the welkin on every side of Nakula with his arrows. The mighty car-warrior, Nakula, however, thus suddenly shrouded with the arrows shot from Karna's bow quickly cut off all those shafts with shafts of his own. Then was seen overspread in the welkin a vast number of arrows like to the spectacle presented by the sky when it is filled with myriads of roving fireflies. Indeed, the sky shrouded with those hundreds of arrows shot (by both the warriors) looked, O monarch, as if it was covered with flights of locusts. Those arrows, decked with gold, issuing repeatedly in continuous lines, looked beautiful like rows of cranes while flying through the welkin. When the sky was thus covered with showers of arrows and the sun himself hid from the view, no creature ranging the air could descend on the Earth. When all sides were thus covered with showers of arrows, those two high-souled warriors looked resplendent like two Suns risen at the end of the Yuga. Slaughtered with the shafts issuing from Karna's bow the Somakas, O monarch, greatly afflicted and feeling much pain, began to breathe their last. Similarly, thy warriors, struck with the shafts of Nakula, dispersed on all sides, O king, like clouds tossed by the wind. The two armies thus slaughtered by those two warriors with their mighty celestial shafts, retreated from the range of those arrows and stood as spectators of the encounter. When both the armies were driven off by means of the shafts of Karna and Nakula, those two high-souled warriors began to pierce each other with showers of shafts. Displaying their celestial weapons on the field of battle, they quickly shrouded each other, each desirous of compassing the destruction of the other. The shafts shot by Nakula, dressed with Kanka and peacock feathers, shrouding the Suta's son, seemed to stay in the welkin. Similarly, the shafts sped by the Suta's son in that dreadful battle, shrouding the son of Pandu, seemed to stay in the welkin. Shrouded within arrow chambers, both the warriors became invisible, like the Sun and the Moon, O king, hidden by the clouds. Then Karna, filled with rage and assuming a terrible aspect in the battle, covered the son of Pandu with showers of arrows from every side. Completely covered, O monarch, by the Suta's son, the son of Pandu felt no pain like the Maker of day when covered by the clouds. The son of Adhiratha then, smiling the while, sped arrowy lines, O sire, in hundreds and thousands, in that battle. With those shafts of the high-souled Karna, an extensive shade seemed to rest on the field of battle. Indeed, with those excellent shafts constantly issuing out (of his bow), a shade was caused there like that formed by the clouds. Then Karna, O monarch, cutting off the bow of the high-souled Nakula, felled the latter's driver from the car-niche with the greatest ease. With four keen shafts, next, he quickly despatched the four steeds of Nakula, O Bharata, to the abode of Yama. With his shafts, he also cut off into minute fragments that excellent car of his antagonist as also his standard and the protectors of his car-wheels, and mace, and sword, and shield decked with a hundred moons, and other utensils and equipments of battle. Then Nakula, steedless and carless and armourless, O monarch, quickly alighting from his car, stood, armed with a spiked bludgeon. Even that terrible bludgeon, so uplifted by the son of Pandu, the Suta's son, O king, cut off with many keen arrows capable of bearing a great strain. Beholding his adversary weaponless. Karna began to strike him with many straight shafts, but took care not to afflict him greatly. Thus struck in that battle by that mighty warrior accomplished in weapons, Nakula, O king, fled away precipitately in great affliction. Laughing repeatedly, the son of Radha pursued him and placed his stringed bow, O Bharata, around the neck of the retreating Nakula. With the large bow around his neck, O king, the son of Pandu looked resplendent like Moon in the firmament when within a circular halo of light, or a white cloud girdled round by Indra's bow. Then Karna, addressing him, said, "The words thou hadst uttered were futile. Canst thou utter them now once more in joy, repeatedly struck as thou art by me? Do not, O son of Pandu, fight again with those amongst the Kurus that are possessed of greater might. O child, fight with them that are thy equals. Do not, O son of Pandu, feel any shame for it. Return home, O son of Madri, or go thither where Krishna and Phalguna are." Having addressed him thus he abandoned him then. Acquainted with morality as the brave Karna was, he did not then slay Nakula who was already within the jaws of death. Recollecting the words of Kunti, O king, Karna let Nakula go. The son of Pandu, thus let off, O king, by that bowman, Suta's son, proceeded towards Yudhishthira's car in great shame. Scorched by the Suta's son, he then ascended his brother's car, and burning with grief he continued to sigh like a snake kept within a jar. Meanwhile Karna, having vanquished Nakula, quickly proceeded against the Pancalas, riding on that car of his which bore many gorgeous pennons and whose steeds were as white as the Moon. There, O monarch, a great uproar arose among the Pandavas when they saw the leader of the Kaurava army proceeding towards the Pancala car-throngs. The Suta's son, O monarch, made a great massacre there at that hour when the Sun had reached the meridian, that puissant warrior careering all the while with the activity of a wheel. We beheld many Pancala car-warriors borne away from the battle on their steedless and driverless cars with broken wheels and broken axles and with standards and pennons also that were broken and torn, O sire. And many elephants were seen to wander there in all directions (with limbs scorched by arrows) like individuals of their species in the wide forest with limbs scorched and burned in a forest conflagration. Others with their frontal globes split open, or bathed in blood, or with trunks lopped off, or with their armour cut down, or their tails lopped off, fell down, struck by the high-souled Karna, like straggling clouds. Other elephants, frightened by the shafts and lances of Radha's son proceeded against Radha's son himself like insects towards a blazing fire. Other huge elephants were seen striking against one another and shedding blood from various limbs like mountains with rillets running down their breasts. Steeds of the foremost breed, divested of breast-plates and their ornaments of silver and brass and gold, destitute of trappings and bridle-bits and yak-tails and saddle-cloths, with quivers fallen off from their backs, and with their heroic riders,--ornaments of battle,--slain, were seen wandering here and there on the field. Pierced and cut with lances and scimitars and swords, O Bharata, we beheld many a horseman adorned with armour and head-gear, slain or in course of being slain or trembling with fear, and deprived, O Bharata, of diverse limbs. Cars also, decked with gold, and unto which were yoked steeds of great fleetness, were seen by us dragged with exceeding speed hither and thither, their riders having been slain. Some of these had their axles and poles broken, and some, O Bharata, had their wheels broken; and some were without banners and standards, and some were divested of their shafts. Many car-warriors also were seen there, by us, O monarch, wandering all around, deprived of their cars and scorched with the shafts of the Suta's son. And some destitute of weapons and some with weapons still in their arms were seen lying lifeless on the field in large numbers. And many elephants also were seen by us, wandering in all directions, studded with clusters of stars, adorned with rows of beautiful bells, and decked with variegated banners of diverse hues. Heads and arms and chests and other limbs, cut off with shafts sped from Karna's bow, were beheld by us lying around. A great and fierce calamity overtook the warriors (of the Pandava army) as they fought with whetted arrows, and mangled as they were with the shafts of Karna. The Srinjayas, slaughtered in that battle by the Suta's son, blindly proceeded against the latter's self like insects rushing upon a blazing fire. Indeed, as that mighty car-warrior was engaged in scorching the Pandava divisions, the kshatriyas avoided him, regarding him to be the blazing Yuga fire. Those heroic and mighty car-warriors of the Pancala that survived the slaughter fled away. The brave Karna, however, pursued those broken and retreating warriors from behind, shooting his shafts at them. Endued with great energy, he pursued those combatants divested of armour and destitute of standards. Indeed, the Suta's son, possessed of great might, continued to scorch them with his shafts, like the dispeller of darkness scorching all creatures when he attains to the meridian.'"

Mahabharata Book VIII Chapter 17 :Sanskrit

1  [स]
     हस्तिभिस तु महामात्रास तव पुत्रेण चॊथिताः
     धृष्टथ्युम्नं जिघांसन्तः करुथ्धाः पार्षतम अभ्ययुः
 2 पराच्याश च थाक्षिणात्याश च परवीरा गजयॊधिनः
     अङ्गा वङ्गाशपुण्ड्राशमागधास ताम्रलिप्तकाः
 3 मेकलाः कॊशला मथ्रा थशार्णा निषधास तदा
     गजयुथ्धेषु कुशलाः कलिङ्गैः सह भारत
 4 शरतॊमर नाराचैर वृष्टिमन्त इवाम्बुथाः
     सिषिचुस ते ततः सर्वे पाञ्चालाचलम आहवे
 5 तान संमिमर्थिषुर नागान पार्ष्ण्यङ्गुष्ठाङ्कुशैर भृशम
     पॊदितान पार्षतॊ बाणैर नाराचैश चाभ्यवीवृषत
 6 एकैकं थशभिः षड्भिर अष्टाभिर अपि भारत
     थविरथान अभिविव्याध कषिप्तैर गिरिनिभाञ शरैः
     परच्छाथ्यमानॊ थविरथैर मेघैर इव थिवाकरः
 7 पर्यासुः पाण्डुपाञ्चाला नथन्तॊ निशितायुधाः
     तान नागान अभिवर्षन्तॊ जयातन्त्री शरनाथितैः
 8 नकुलः सहथेवश च थरौपथेयाः परभद्रकाः
     सात्यकिशशिखण्डीचेकितानश च वीर्यवान
 9 ते मलेच्छैः परेषिता नागा नरान अश्वान रदान अपि
     हस्तैर आक्षिप्य ममृथुः पथ्भिश चाप्य अतिमन्यवः
 10 बिभिथुश च विषाणाग्रैः समाक्षिप्य च विक्षिपुः
    विषाण लग्नैश चाप्य अन्ये परिपेतुर विभीषणाः
11 परमुखे वर्तमानं तु थविपं वङ्गस्य सात्यकिः
    नाराचेनॊग्र वेगेन भित्त्वा मर्मण्य अपातयत
12 तस्यावर्जितनागस्य थविरथाथ उत्पतिष्यतः
    नाराचेनाभिनथ वक्षः सॊ ऽपतथ भुवि सात्यकेः
13 पुण्ड्रस्यापततॊ नागं चलन्तम इव पर्वतम
    सहथेवः परयत्नात तैर नाराचैर वयहनत तरिभिः
14 विपताकं वियन्तारं विवर्म धवजजीवितम
    तं कृत्वा थविरथं भूयः सहथेवॊ ऽङगम अभ्यगात
15 सहथेवं तु नकुलॊ वारयित्वाङ्गम आर्थयत
    नाराचैर यमथण्डाभैस तरिभिर नागं शतेन च
16 थिवाकरकरप्रख्यान अङ्गश चिक्षेप तॊमरान
    नकुलाय शतान्य अष्टौ तरिधैकैकं तु सॊ ऽचछिनत
17 तदार्ध चन्थ्रेण शिरस तस्य चिच्छेथ पाण्डवः
    स पपात हतॊ मलेच्छस तेनैव सह थन्तिना
18 आचार्य पुत्रे निहते हस्तिशिक्षा विशारथे
    अङ्गाः करुथ्धा महामात्रा नागैर नकुलम अभ्ययुः
19 चलत पताकैः परमुखैर हेमकक्ष्या तनुच छथैः
    मिमर्थिशन्तस तवरिताः परथीप्तैर इव पर्वतैः
20 मेकलॊत्कल कालिङ्गा निषाथास ताम्रलिप्तकाः
    शरतॊमर वर्षाणि विमुञ्चन्तॊ जिघांसवः
21 तैश छाथ्यमानं नकुलं थिवाकरम इवाम्बुथैः
    परि पेतुः सुसंरब्धाः पाण्डुपाञ्चाल सॊमकाः
22 ततस तथ अभवथ युथ्धं रदिनां हस्तिभिः सह
    सृजतां शरवर्षाणि तॊमरांश च सहस्रशः
23 नागानां परस्फुटुः कुम्भा मर्माणि विविधानि च
    थन्ताश चैवातिविथ्धानां नाराचैर भूषणानि च
24 तेषाम अष्टौ महानागांश चतुःषष्ट्या सुतेजनैः
    सहथेवॊ जघानाशु ते पेतुः सह साथिभिः
25 अञ्जॊ गतिभिर आयम्य परयत्नाथ धनुर उत्तमम
    नाराचैर अहनन नागान नकुलः कुरनन्थन
26 ततः शैनेय पाञ्चाल्यौ थरौपथेयाः परभद्रकाः
    शिखण्डी च महानागान सिषिचुः शरवृष्टिभिः
27 ते पाण्डुयॊधाम्बुधरैः शत्रुथ्विरथपर्वताः
    बाणवर्षैर हताः पेतुर वज्रवर्षैर इवाचलाः
28 एवं हत्वा तव गजांस ते पाण्डुनरकुञ्जराः
    थरुतं सेनाम अवैक्षन्त भिन्नकूलाम इवापगाम
29 ते तां सेनाम अवालॊक्य पाण्डुपुत्रस्य सैनिकाः
    विक्षॊभयित्वा च पुनः कर्णम एवाभिथुथ्रुवुः
30 सहथेवं ततः करुथ्धं थहन्तं तव वाहिनीम
    थुःशासनॊ महाराज भराता भरातरम अभ्ययात
31 तौ समेतौ महायुथ्धे थृष्ट्वा तत्र नराधिपाः
    सिंहनाथ रवांश चक्रुर वासांस्य आथुधुवुश च ह
32 ततॊ भारत करुथ्धेन तव पुत्रेण धन्विना
    पाण्डुपुत्रस तरिभिर बाणैर वक्षस्य अभिहतॊ बली
33 सहथेवस ततॊ राजन नाराचेन तवात्मजम
    विथ्ध्वा विव्याध सप्तत्या सारदिं च तरिभिस तरिभिः
34 थुःशासनस तथा राजंश छित्त्वा चापं महाहवे
    सहथेवं तरिसप्तत्या बाह्वॊर उरसि चार्थयत
35 सहथेवस ततः करुथ्धः खड्गं गृह्य महाहवे
    वयाविध्यत युधां शरेष्ठः शरीमांस तव सुतं परति
36 स मार्गणगणं चापं छित्त्वा तस्य महान असिः
    निपपात ततॊ भूमौ चयुतः सर्प इवाम्बरात
37 अदान्यथ धनुर आथाय सहथेवः परतापवान
    थुःशासनाय चिक्षेप बाणम अन्तकरं ततः
38 तम आपतन्तं विशिखं यमथण्डॊपमत्विषम
    खड्गेन शितधारेण थविधा चिच्छेथ कौरवः
39 तम आपतन्तं सहसा निस्त्रिंशं निशितैः शरैः
    पातयाम आस समरे सहथेवॊ हसन्न इव
40 ततॊ बाणांश चतुःषष्टिं तव पुत्रॊ महारणे
    सहथेव रदे तूर्णं पातयाम आस भारत
41 ताञ शरान समरे राजन वेगेनापततॊ बहून
    एकैकं पञ्चभिर बाणैः सहथेवॊ नयकृन्तत
42 स निवार्य महाबाणांस तव पुत्रेण परेषितान
    अदास्मै सुबहून बबाणांर माथ्रीपुत्रः समाचिनॊत
43 ततः करुथ्धॊ महाराज सहथेवः परतावना
    समाधत्त शरं घॊरं मृत्युकालान्तकॊपमम
    विकृष्य बलवच चापं तव पुत्राय सॊ ऽसृजत
44 स तं निर्भिथ्य वेगेन भित्त्वा च कवचं महत
    पराविशथ धरणीं राजन वल्मीकम इव पन्नगः
    ततः स मुमुहे राजंस तव पुत्रॊ महारदः
45 मूढं चैनं समालक्ष्य सारदिस तवरितॊ रदम
    अपॊवाह भृशं तरस्तॊ वध्यमानं शितैः शरैः
46 पराजित्य रणे तं तु पाण्डवः पाण्डुपूर्वज
    थुर्यॊधन बलं हृष्टः परामदथ वै समन्ततः
47 पिपीलिका पुटं राजन यदामृथ्नान नरॊ रुषा
    तदा सा कौरवी सेना मृथिता तेन भारत
48 नकुलं रभसं युथ्धे थारयन्तं वरूदिनीम
    कर्णॊ वैकर्तनॊ राजन वारयाम आस वै तथा
49 नकुलश च तथा कर्णं परहसन्न इथम अब्रवीत
    चिरस्य बत थृष्टॊ ऽहं थैवतैः सौम्य चक्षुषा
50 यस्य मे तवं रणे पापचक्षुर विषयम आगतः
    तवं हि मूलम अनर्दानां वैरस्य कलहस्य च
51 तवथ थॊषात कुरवः कषीणाः समासाथ्य परस्परम
    तवाम अथ्य समरे हत्वा कृतकृत्यॊ ऽसमि विज्वरः
52 एवम उक्तः परत्युवाच नकुलं सूतनन्थनः
    सथृशं राजपुत्रस्य धन्विनश च विशेषतः
53 परहरस्व रणे बाल पश्यामस तव पौरुषम
    कर्मकृत्वा रणे शूर ततः कत्दितुम अर्हसि
54 अनुक्त्वा समरे तात शूरा युध्यन्ति शक्तितः
    स युध्यस्व मया शक्त्या विनेष्ये थर्पम अथ्य ते
55 इत्य उक्त्वा पराहरत तूर्णं पाण्डुपुत्राय सूतजः
    विव्याध चैनं समरे तरिसप्तत्या शिलीमुखैः
56 नकुलस तु ततॊ विथ्धः सूतपुत्रेण भारत
    अशीत्य आशीविषप्रख्यैः सूतपुत्रम अविध्यत
57 तस्य कर्णॊ धनुश छित्त्वा सवर्णपुङ्खैः शिलाशितैः
    तरिंशता परमेष्वासः शरैः पाण्डवम आर्थयत
58 ते तस्य कवचं भित्त्वा पपुः शॊणितम आहवे
    आशीविषा यदा नागा भित्त्वा गां सलिलं पपुः
59 अदान्यथ धनुर आथाय हेमपृष्ठं थुरासथम
    कर्णं विव्याध विंशत्या सारदिं च तरिभिः शरैः
60 ततः करुथ्धॊ महाराज नकुलः परवीरहा
    कषुरप्रेण सुतीक्ष्णेन कर्णस्य धनुर अच्छिनत
61 अदैनं छिन्नधन्वानं सायकानां शतैस तरिभिः
    आजघ्ने परहसन वीरः सर्वलॊकमहारदम
62 कर्णम अभ्यर्थितं थृष्ट्वा पाण्डुपुत्रेण मारिष
    विस्मयं परमं जग्मू रदिनः सह थैवतैः
63 अदान्यथ धनुर आथाय कर्णॊ वैकर्तनस तथा
    नकुलं पञ्चभिर बाणैर जत्रु थेशे समार्थयत
64 उरःस्दैर अद तैर बाणैर माथ्रीपुत्रॊ वयरॊचत
    सवरश्मिभिर इवाथित्यॊ भुवने विसृजन परभाम
65 नकुकस तु ततः कर्णं विथ्ध्वा सप्तभिर आयसैः
    अदास्य धनुषः कॊटिं पुनश चिच्छेथ मारिष
66 सॊ ऽनयत कार्मुकम आथाय समरे वेगवत्तरम
    नकुलस्य ततॊ बाणैः सर्वतॊ ऽवारयथ थिशः
67 संछाथ्यमानः सहसा कर्ण चापच्युतैः शरैः
    चिच्छेथ स शरांस तूर्णं शरैर एव महारदः
68 ततॊ बाणमयं जालं विततं वयॊम्न्य अथृश्यत
    खथ्यॊतानां गणैर एवं संपतथ्भिर यदा नभः
69 तैर विमुक्तैः शरशतैश छाथितं गगनं तथा
    शलभानां यदा वरातैस तथ्वथ आसीत समाकुलम
70 ते शरा हेमविकृताः संपतन्तॊ मुहुर मुहुः
    शरेणी कृता अभासन्त हंसाः शरेणी गता इव
71 बाणजालावृते वयॊम्नि छाथिते च थिवाकरे
    समसर्पत ततॊ भूतं किं चिथ एव विशां पते
72 निरुथ्धे तत्र मार्गे तु शरसंघैः समन्ततः
    वयरॊचतां महाभागौ बालसूर्याव इवॊथितौ
73 कर्ण चापच्युतैर बाणैर वध्यमानास तु सॊमकाः
    अवालीयन्त राजेन्थ्र वेथनार्ताः शरार्थिताः
74 नकुलस्य तदा बाणैर वध्यमाना चमूस तव
    वयशीर्यत थिशॊ राजन वातनुन्ना इवाम्बुथाः
75 ते सेने वध्यमाने तु ताभ्यां थिव्यैर महाशरैः
    शरपातम अपक्रम्य ततः परेक्षकवत सदिते
76 परॊत्सारिते जने तस्मिन कर्ण पाण्डवयॊः शरैः
    विव्याधाते महात्मानाव अन्यॊन्यं शरवृष्टिभिः
77 निथर्शयन्तौ तव अस्त्राणि थिव्यानि रणमूर्धनि
    छाथयन्तौ च सहसा परस्परवधैषिणौ
78 नकुलेन शरा मुक्ताः कङ्कबर्णिण वाससः
    ते तु कर्णम अवच्छाथ्य वयतिष्ठन्त यदा पुरे
79 शरवेश्म परविष्टौ तौ थथृशाते न कैश चन
    चन्थ्रसूर्यौ यदा राजंश छाथ्यमानौ जलागमे
80 ततः करुथ्धॊ रणे कर्णः कृत्वा घॊरतरं वपुः
    पाण्डवं छाथ्थयाम आस समन्ताच छरवृष्टिभिः
81 सच्छाथ्यमानः समरे सूतपुत्रेण पाण्डवः
    न चकार वयदां राजन भास्करॊ जलथैर यदा
82 ततः परहस्याधिरदिः शरजालानि मारिष
    परेषयाम आस समरे शतशॊ ऽद सहस्रशः
83 एकच छायम अभूत सर्वं तस्य बाणैर महात्मनः
    अभ्रच छायेव संजज्ञे संपतथ्भिः शरॊत्तमैः
84 ततः कर्णॊ महाराज धनुश छित्त्वा महात्मनः
    सारदिं पातयाम आस रदनीडाथ धसन्न इव
85 तदाश्वांश चतुरश चास्य चतुर्भिर निशितैः शरैः
    यमस्य सथनं तूर्णं परेषयाम आस भारत
86 अदास्य तं रदं तूर्णं तिलशॊ वयधमच छरैः
    पताकां चक्ररक्षौ च धवजं खड्गं च मारिष
    शतचन्थ्रं ततश चर्म सर्वॊपकरणानि च
87 हताश्वॊ विरदश चैव विवर्मा च विशां पते
    अवतीर्य रदात तूर्णं परिघं गृह्य विष्ठितः
88 तम उथ्यतं महाघॊरं परिघं तस्य सूतजः
    वयहनत सायकै राजञ शतशॊ ऽद सहस्रशः
89 वयायुधं चैनम आलक्ष्य शरैः संनतपर्वभिः
    आर्थयथ बहुशः कर्णॊ न चैनं समपीडयत
90 स वध्यमानः समरे कृतास्त्रेण बलीयसा
    पराथ्रवत सहसा राजन नकुलॊ वयाकुलेन्थ्रियः
91 तम अभिथ्रुत्य राधेयः परहसन वै पुनः पुनः
    स जयम अस्य धनुः कण्ठे सॊ ऽवासृजत भारत
92 ततः स शुशुभे राजन कण्ठासक्तमहाधनुः
    परिवेषम अनुप्राप्तॊ यदा सयाथ वयॊम्नि चन्थ्रमाः
    यदैव च सितॊ मेघः शक्रचापेन शॊभितः
93 तम अब्रवीत तथा कर्णॊ वयर्दं वयाहृतवान असि
    वथेथानीं पुनर हृष्टॊ वध्यं मां तवं पुनः पुनः
94 मा यॊत्सीर गुरुभिः सार्धं बलवथ्भिश च पाण्डव
    सथृशैस तात युध्यस्व वरीडां मा कुरु पाण्डव
    गृहं वा गच्छ माद्रेय यत्र वा कृष्ण फल्गुनौ
95 एवम उक्त्वा महाराज वयसर्जयत तं ततः
    वधप्राप्तं तु तं राजन नावधीत सूतनन्थनः
    समृत्वा कुन्त्या वचॊ राजंस तत एनं वयसर्जयत
96 विसृष्टः पाण्डवॊ राजन सूतपुत्रेण धन्विना
    वरीडन्न इव जगामाद युधिष्ठिर रदं परति
97 आरुरॊह रदं चापि सूतपुत्र परतापिनः
    निःश्वसन थुःखसंतप्तः कुम्भे कषिप्त इवॊरगः
98 तं विसृज्य रणे कर्णः पाञ्चालांस तवरितॊ ययौ
    रदेनातिपताकेन चन्थ्र वर्णहयेन च
99 तत्राक्रन्थॊ महान आसीत पाण्डवानां विशां पते
    थृष्ट्वा सेनापतिं यान्तं पाञ्चालानां रदव्रजान
100 तत्राकरॊन महाराज कथनं सूतनन्थनः
   मध्यं गते थिनकरे चक्रवत परचरन परभुः
101 भग्नचक्रै रदैः केच चिच छन्नध्वजपताकिभिः
   ससूतैर हतसूतैश च भग्नाक्षैश चैव मारिष
   हरियमाणान अपश्याम पाञ्चालानां रदव्रजान
102 तत्र तत्र च संभ्रान्ता विच्चेरुर मत्तकुञ्जराः
   थवाग्निना परीताङ्गा यदैव सयुर महावने
103 भिन्नकुम्भा विरुधिराश छिन्नहस्ताश च वारणाः
   भिन्नगात्रवराश चैव छिन्नवालाश च मारिष
   छिन्नाब्भ्राणीव संपेतुर वध्यमाना महात्मना
104 अपरे तरासिता नागा नाराचशततॊमरैः
   तम एवाभिमुखा यान्ति शलभा इव पावकम
105 अपरे निष्टनन्तः सम वयथृश्यन्त महाथ्विपाः
   कषरन्तः शॊणितं गात्रैर नगा इव जलप्लवम
106 उरश छथैर विमुक्ताश च वालबन्धैश च वाजिनः
   राजतैश च तदा कांस्यैः सौवर्णैश चैव भूषणैः
107 हीना आस्तरणैश चैव खलीनैश च विवर्जिताः
   चामरैश च कुदाभिश च तूणीरैः पतितैर अपि
108 निहतैः साथिभिश चैव शूरैर आहवशॊभिभिः
   अपश्याम रणे तत्र भराम्यमाणान हयॊत्तमान
109 परासैः खड्गैश च संस्यूतान ऋष्टिब्भिश च नराधिप
   हययॊधान अपश्याम कञ्चुकॊष्णीष धारिणः
110 रदान हेमपरिष्कारान सुयुक्ताञ जवनैर हयैः
   भरममाणान अपश्याम हतेषु रदिषु थरुतम
111 भग्नाक्षकूबरान कांश चिच छिन्नचक्रांश च मारिष
   विपताकाध्वजांश चान्याञ छिन्नेषायुग बन्धुरान
112 विहीनान रदिनस तत्र धावमानान समन्ततः
   सूर्यपुत्र शरैस तरस्तान अपश्याम विशां पते
113 विशस्त्रांश च तदैवान्यान सशस्त्रांश च बहून हतान
   तावकाञ जालसंछन्नान उरॊ घण्टा विभूषितान
114 नानावर्णविचित्राभिः पताकाभिर अलंकृतान
   पथातीन अन्वपश्याम धावमानान समन्ततः
115 शिरांसि बाहून ऊरूंश च छिन्नान अन्यांस तदा युधि
   कर्ण चाप चयुतैर बाणैर अपश्याम विनाकृतान
116 महान वयतिकरॊ रौथ्रॊ यॊधानाम अन्वथृश्यत
   कर्ण सायकनुन्नानां हतानां निशितैः शरैः
117 ते वध्यमानाः समरे सूतपुत्रेण सृञ्जयाः
   तम एवाभिमुखा यान्ति पतंगा इव पावकम
118 तं थहन्तम अनीकानि तत्र तत्र महारदम
   क्षत्रिया वर्जयाम आसुर युगान्ताग्निम इवॊल्बणम
119 हतशेषास तु ये वीराः पाञ्चालानां महारदाः
   तान परभग्नान थरुतान कर्णः पृष्ठतॊ विकिरञ शरैः
   अभ्यधावत तेजस्वी विशीर्णकवचध्वजान
 120 तापयाम आस तान बाणैः सूतपुत्रॊ महारदः
   मध्यंथिनम अनुप्राप्तॊ भूतानीव तमॊनुथः

Mahabharata Book VIII Chapter 17 :Transliteration

 1  [s]
     hastibhis tu mahāmātrās tava putreṇa coditāḥ
     dhṛṣṭadyumnaṃ jighāṃsantaḥ kruddhāḥ pārṣatam abhyayuḥ
 2 prācyāś ca dākṣiṇātyāś ca pravīrā gajayodhinaḥ
     aṅgā vaṅgāś ca puṇḍrāś ca māgadhās tāmraliptakāḥ
 3 mekalāḥ kośalā madrā daśārṇā niṣadhās tathā
     gajayuddheṣu kuśalāḥ kaliṅgaiḥ saha bhārata
 4 śaratomara nārācair vṛṣṭimanta ivāmbudāḥ
     siṣicus te tataḥ sarve pāñcālācalam āhave
 5 tān saṃmimardiṣur nāgān pārṣṇyaṅguṣṭhāṅkuśair bhṛśam
     pothitān pārṣato bāṇair nārācaiś cābhyavīvṛṣat
 6 ekaikaṃ daśabhiḥ ṣaḍbhir aṣṭābhir api bhārata
     dviradān abhivivyādha kṣiptair girinibhāñ śaraiḥ
     pracchādyamāno dviradair meghair iva divākaraḥ
 7 paryāsuḥ pāṇḍupāñcālā nadanto niśitāyudhāḥ
     tān nāgān abhivarṣanto jyātantrī śaranāditaiḥ
 8 nakulaḥ sahadevaś ca draupadeyāḥ prabhadrakāḥ
     sātyakiś ca śikhaṇḍī ca cekitānaś ca vīryavān
 9 te mlecchaiḥ preṣitā nāgā narān aśvān rathān api
     hastair ākṣipya mamṛduḥ padbhiś cāpy atimanyavaḥ
 10 bibhiduś ca viṣāṇāgraiḥ samākṣipya ca vikṣipuḥ
    viṣāṇa lagnaiś cāpy anye paripetur vibhīṣaṇāḥ
11 pramukhe vartamānaṃ tu dvipaṃ vaṅgasya sātyakiḥ
    nārācenogra vegena bhittvā marmaṇy apātayat
12 tasyāvarjitanāgasya dviradād utpatiṣyataḥ
    nārācenābhinad vakṣaḥ so 'patad bhuvi sātyakeḥ
13 puṇḍrasyāpatato nāgaṃ calantam iva parvatam
    sahadevaḥ prayatnāt tair nārācair vyahanat tribhiḥ
14 vipatākaṃ viyantāraṃ vivarma dhvajajīvitam
    taṃ kṛtvā dviradaṃ bhūyaḥ sahadevo 'ṅgam abhyagāt
15 sahadevaṃ tu nakulo vārayitvāṅgam ārdayat
    nārācair yamadaṇḍābhais tribhir nāgaṃ śatena ca
16 divākarakaraprakhyān aṅgaś cikṣepa tomarān
    nakulāya śatāny aṣṭau tridhaikaikaṃ tu so 'cchinat
17 tathārdha candreṇa śiras tasya ciccheda pāṇḍavaḥ
    sa papāta hato mlecchas tenaiva saha dantinā
18 ācārya putre nihate hastiśikṣā viśārade
    aṅgāḥ kruddhā mahāmātrā nāgair nakulam abhyayuḥ
19 calat patākaiḥ pramukhair hemakakṣyā tanuc chadaiḥ
    mimardiśantas tvaritāḥ pradīptair iva parvataiḥ
20 mekalotkala kāliṅgā niṣādās tāmraliptakāḥ
    śaratomara varṣāṇi vimuñcanto jighāṃsavaḥ
21 taiś chādyamānaṃ nakulaṃ divākaram ivāmbudaiḥ
    pari petuḥ susaṃrabdhāḥ pāṇḍupāñcāla somakāḥ
22 tatas tad abhavad yuddhaṃ rathināṃ hastibhiḥ saha
    sṛjatāṃ śaravarṣāṇi tomarāṃś ca sahasraśaḥ
23 nāgānāṃ prasphuṭuḥ kumbhā marmāṇi vividhāni ca
    dantāś caivātividdhānāṃ nārācair bhūṣaṇāni ca
24 teṣām aṣṭau mahānāgāṃś catuḥṣaṣṭyā sutejanaiḥ
    sahadevo jaghānāśu te petuḥ saha sādibhiḥ
25 añjo gatibhir āyamya prayatnād dhanur uttamam
    nārācair ahanan nāgān nakulaḥ kuranandana
26 tataḥ śaineya pāñcālyau draupadeyāḥ prabhadrakāḥ
    śikhaṇḍī ca mahānāgān siṣicuḥ śaravṛṣṭibhiḥ
27 te pāṇḍuyodhāmbudharaiḥ śatrudviradaparvatāḥ
    bāṇavarṣair hatāḥ petur vajravarṣair ivācalāḥ
28 evaṃ hatvā tava gajāṃs te pāṇḍunarakuñjarāḥ
    drutaṃ senām avaikṣanta bhinnakūlām ivāpagām
29 te tāṃ senām avālokya pāṇḍuputrasya sainikāḥ
    vikṣobhayitvā ca punaḥ karṇam evābhidudruvuḥ
30 sahadevaṃ tataḥ kruddhaṃ dahantaṃ tava vāhinīm
    duḥśāsano mahārāja bhrātā bhrātaram abhyayāt
31 tau sametau mahāyuddhe dṛṣṭvā tatra narādhipāḥ
    siṃhanāda ravāṃś cakrur vāsāṃsy ādudhuvuś ca ha
32 tato bhārata kruddhena tava putreṇa dhanvinā
    pāṇḍuputras tribhir bāṇair vakṣasy abhihato balī
33 sahadevas tato rājan nārācena tavātmajam
    viddhvā vivyādha saptatyā sārathiṃ ca tribhis tribhiḥ
34 duḥśāsanas tadā rājaṃś chittvā cāpaṃ mahāhave
    sahadevaṃ trisaptatyā bāhvor urasi cārdayat
35 sahadevas tataḥ kruddhaḥ khaḍgaṃ gṛhya mahāhave
    vyāvidhyata yudhāṃ śreṣṭhaḥ śrīmāṃs tava sutaṃ prati
36 sa mārgaṇagaṇaṃ cāpaṃ chittvā tasya mahān asiḥ
    nipapāta tato bhūmau cyutaḥ sarpa ivāmbarāt
37 athānyad dhanur ādāya sahadevaḥ pratāpavān
    duḥśāsanāya cikṣepa bāṇam antakaraṃ tataḥ
38 tam āpatantaṃ viśikhaṃ yamadaṇḍopamatviṣam
    khaḍgena śitadhāreṇa dvidhā ciccheda kauravaḥ
39 tam āpatantaṃ sahasā nistriṃśaṃ niśitaiḥ śaraiḥ
    pātayām āsa samare sahadevo hasann iva
40 tato bāṇāṃś catuḥṣaṣṭiṃ tava putro mahāraṇe
    sahadeva rathe tūrṇaṃ pātayām āsa bhārata
41 tāñ śarān samare rājan vegenāpatato bahūn
    ekaikaṃ pañcabhir bāṇaiḥ sahadevo nyakṛntata
42 sa nivārya mahābāṇāṃs tava putreṇa preṣitān
    athāsmai subahūn bbāṇāṃr mādrīputraḥ samācinot
43 tataḥ kruddho mahārāja sahadevaḥ pratāvanā
    samādhatta śaraṃ ghoraṃ mṛtyukālāntakopamam
    vikṛṣya balavac cāpaṃ tava putrāya so 'sṛjat
44 sa taṃ nirbhidya vegena bhittvā ca kavacaṃ mahat
    prāviśad dharaṇīṃ rājan valmīkam iva pannagaḥ
    tataḥ sa mumuhe rājaṃs tava putro mahārathaḥ
45 mūḍhaṃ cainaṃ samālakṣya sārathis tvarito ratham
    apovāha bhṛśaṃ trasto vadhyamānaṃ śitaiḥ śaraiḥ
46 parājitya raṇe taṃ tu pāṇḍavaḥ pāṇḍupūrvaja
    duryodhana balaṃ hṛṣṭaḥ prāmathad vai samantataḥ
47 pipīlikā puṭaṃ rājan yathāmṛdnān naro ruṣā
    tathā sā kauravī senā mṛditā tena bhārata
48 nakulaṃ rabhasaṃ yuddhe dārayantaṃ varūthinīm
    karṇo vaikartano rājan vārayām āsa vai tadā
49 nakulaś ca tadā karṇaṃ prahasann idam abravīt
    cirasya bata dṛṣṭo 'haṃ daivataiḥ saumya cakṣuṣā
50 yasya me tvaṃ raṇe pāpacakṣur viṣayam āgataḥ
    tvaṃ hi mūlam anarthānāṃ vairasya kalahasya ca
51 tvad doṣāt kuravaḥ kṣīṇāḥ samāsādya parasparam
    tvām adya samare hatvā kṛtakṛtyo 'smi vijvaraḥ
52 evam uktaḥ pratyuvāca nakulaṃ sūtanandanaḥ
    sadṛśaṃ rājaputrasya dhanvinaś ca viśeṣataḥ
53 praharasva raṇe bāla paśyāmas tava pauruṣam
    karmakṛtvā raṇe śūra tataḥ katthitum arhasi
54 anuktvā samare tāta śūrā yudhyanti śaktitaḥ
    sa yudhyasva mayā śaktyā vineṣye darpam adya te
55 ity uktvā prāharat tūrṇaṃ pāṇḍuputrāya sūtajaḥ
    vivyādha cainaṃ samare trisaptatyā śilīmukhaiḥ
56 nakulas tu tato viddhaḥ sūtaputreṇa bhārata
    aśīty āśīviṣaprakhyaiḥ sūtaputram avidhyata
57 tasya karṇo dhanuś chittvā svarṇapuṅkhaiḥ śilāśitaiḥ
    triṃśatā parameṣvāsaḥ śaraiḥ pāṇḍavam ārdayat
58 te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave
    āśīviṣā yathā nāgā bhittvā gāṃ salilaṃ papuḥ
59 athānyad dhanur ādāya hemapṛṣṭhaṃ durāsadam
    karṇaṃ vivyādha viṃśatyā sārathiṃ ca tribhiḥ śaraiḥ
60 tataḥ kruddho mahārāja nakulaḥ paravīrahā
    kṣurapreṇa sutīkṣṇena karṇasya dhanur acchinat
61 athainaṃ chinnadhanvānaṃ sāyakānāṃ śatais tribhiḥ
    ājaghne prahasan vīraḥ sarvalokamahāratham
62 karṇam abhyarditaṃ dṛṣṭvā pāṇḍuputreṇa māriṣa
    vismayaṃ paramaṃ jagmū rathinaḥ saha daivataiḥ
63 athānyad dhanur ādāya karṇo vaikartanas tadā
    nakulaṃ pañcabhir bāṇair jatru deśe samārdayat
64 uraḥsthair atha tair bāṇair mādrīputro vyarocata
    svaraśmibhir ivādityo bhuvane visṛjan prabhām
65 nakukas tu tataḥ karṇaṃ viddhvā saptabhir āyasaiḥ
    athāsya dhanuṣaḥ koṭiṃ punaś ciccheda māriṣa
66 so 'nyat kārmukam ādāya samare vegavattaram
    nakulasya tato bāṇaiḥ sarvato 'vārayad diśaḥ
67 saṃchādyamānaḥ sahasā karṇa cāpacyutaiḥ śaraiḥ
    ciccheda sa śarāṃs tūrṇaṃ śarair eva mahārathaḥ
68 tato bāṇamayaṃ jālaṃ vitataṃ vyomny adṛśyata
    khadyotānāṃ gaṇair evaṃ saṃpatadbhir yathā nabhaḥ
69 tair vimuktaiḥ śaraśataiś chāditaṃ gaganaṃ tadā
    śalabhānāṃ yathā vrātais tadvad āsīt samākulam
70 te śarā hemavikṛtāḥ saṃpatanto muhur muhuḥ
    śreṇī kṛtā abhāsanta haṃsāḥ śreṇī gatā iva
71 bāṇajālāvṛte vyomni chādite ca divākare
    samasarpat tato bhūtaṃ kiṃ cid eva viśāṃ pate
72 niruddhe tatra mārge tu śarasaṃghaiḥ samantataḥ
    vyarocatāṃ mahābhāgau bālasūryāv ivoditau
73 karṇa cāpacyutair bāṇair vadhyamānās tu somakāḥ
    avālīyanta rājendra vedanārtāḥ śarārditāḥ
74 nakulasya tathā bāṇair vadhyamānā camūs tava
    vyaśīryata diśo rājan vātanunnā ivāmbudāḥ
75 te sene vadhyamāne tu tābhyāṃ divyair mahāśaraiḥ
    śarapātam apakramya tataḥ prekṣakavat sthite
76 protsārite jane tasmin karṇa pāṇḍavayoḥ śaraiḥ
    vivyādhāte mahātmānāv anyonyaṃ śaravṛṣṭibhiḥ
77 nidarśayantau tv astrāṇi divyāni raṇamūrdhani
    chādayantau ca sahasā parasparavadhaiṣiṇau
78 nakulena śarā muktāḥ kaṅkabarṇiṇa vāsasaḥ
    te tu karṇam avacchādya vyatiṣṭhanta yathā pure
79 śaraveśma praviṣṭau tau dadṛśāte na kaiś cana
    candrasūryau yathā rājaṃś chādyamānau jalāgame
80 tataḥ kruddho raṇe karṇaḥ kṛtvā ghorataraṃ vapuḥ
    pāṇḍavaṃ chāddayām āsa samantāc charavṛṣṭibhiḥ
81 sacchādyamānaḥ samare sūtaputreṇa pāṇḍavaḥ
    na cakāra vyathāṃ rājan bhāskaro jaladair yathā
82 tataḥ prahasyādhirathiḥ śarajālāni māriṣa
    preṣayām āsa samare śataśo 'tha sahasraśaḥ
83 ekac chāyam abhūt sarvaṃ tasya bāṇair mahātmanaḥ
    abhrac chāyeva saṃjajñe saṃpatadbhiḥ śarottamaiḥ
84 tataḥ karṇo mahārāja dhanuś chittvā mahātmanaḥ
    sārathiṃ pātayām āsa rathanīḍād dhasann iva
85 tathāśvāṃś caturaś cāsya caturbhir niśitaiḥ śaraiḥ
    yamasya sadanaṃ tūrṇaṃ preṣayām āsa bhārata
86 athāsya taṃ rathaṃ tūrṇaṃ tilaśo vyadhamac charaiḥ
    patākāṃ cakrarakṣau ca dhvajaṃ khaḍgaṃ ca māriṣa
    śatacandraṃ tataś carma sarvopakaraṇāni ca
87 hatāśvo virathaś caiva vivarmā ca viśāṃ pate
    avatīrya rathāt tūrṇaṃ parighaṃ gṛhya viṣṭhitaḥ
88 tam udyataṃ mahāghoraṃ parighaṃ tasya sūtajaḥ
    vyahanat sāyakai rājañ śataśo 'tha sahasraśaḥ
89 vyāyudhaṃ cainam ālakṣya śaraiḥ saṃnataparvabhiḥ
    ārdayad bahuśaḥ karṇo na cainaṃ samapīḍayat
90 sa vadhyamānaḥ samare kṛtāstreṇa balīyasā
    prādravat sahasā rājan nakulo vyākulendriyaḥ
91 tam abhidrutya rādheyaḥ prahasan vai punaḥ punaḥ
    sa jyam asya dhanuḥ kaṇṭhe so 'vāsṛjata bhārata
92 tataḥ sa śuśubhe rājan kaṇṭhāsaktamahādhanuḥ
    pariveṣam anuprāpto yathā syād vyomni candramāḥ
    yathaiva ca sito meghaḥ śakracāpena śobhitaḥ
93 tam abravīt tadā karṇo vyarthaṃ vyāhṛtavān asi
    vadedānīṃ punar hṛṣṭo vadhyaṃ māṃ tvaṃ punaḥ punaḥ
94 mā yotsīr gurubhiḥ sārdhaṃ balavadbhiś ca pāṇḍava
    sadṛśais tāta yudhyasva vrīḍāṃ mā kuru pāṇḍava
    gṛhaṃ vā gaccha mādreya yatra vā kṛṣṇa phalgunau
95 evam uktvā mahārāja vyasarjayata taṃ tataḥ
    vadhaprāptaṃ tu taṃ rājan nāvadhīt sūtanandanaḥ
    smṛtvā kuntyā vaco rājaṃs tata enaṃ vyasarjayat
96 visṛṣṭaḥ pāṇḍavo rājan sūtaputreṇa dhanvinā
    vrīḍann iva jagāmātha yudhiṣṭhira rathaṃ prati
97 āruroha rathaṃ cāpi sūtaputra pratāpinaḥ
    niḥśvasan duḥkhasaṃtaptaḥ kumbhe kṣipta ivoragaḥ
98 taṃ visṛjya raṇe karṇaḥ pāñcālāṃs tvarito yayau
    rathenātipatākena candra varṇahayena ca
99 tatrākrando mahān āsīt pāṇḍavānāṃ viśāṃ pate
    dṛṣṭvā senāpatiṃ yāntaṃ pāñcālānāṃ rathavrajān
100 tatrākaron mahārāja kadanaṃ sūtanandanaḥ
   madhyaṃ gate dinakare cakravat pracaran prabhuḥ
101 bhagnacakrai rathaiḥ kec cic channadhvajapatākibhiḥ
   sasūtair hatasūtaiś ca bhagnākṣaiś caiva māriṣa
   hriyamāṇān apaśyāma pāñcālānāṃ rathavrajān
102 tatra tatra ca saṃbhrāntā viccerur mattakuñjarāḥ
   davāgninā parītāṅgā yathaiva syur mahāvane
103 bhinnakumbhā virudhirāś chinnahastāś ca vāraṇāḥ
   bhinnagātravarāś caiva chinnavālāś ca māriṣa
   chinnābbhrāṇīva saṃpetur vadhyamānā mahātmanā
104 apare trāsitā nāgā nārācaśatatomaraiḥ
   tam evābhimukhā yānti śalabhā iva pāvakam
105 apare niṣṭanantaḥ sma vyadṛśyanta mahādvipāḥ
   kṣarantaḥ śoṇitaṃ gātrair nagā iva jalaplavam
106 uraś chadair vimuktāś ca vālabandhaiś ca vājinaḥ
   rājataiś ca tathā kāṃsyaiḥ sauvarṇaiś caiva bhūṣaṇaiḥ
107 hīnā āstaraṇaiś caiva khalīnaiś ca vivarjitāḥ
   cāmaraiś ca kuthābhiś ca tūṇīraiḥ patitair api
108 nihataiḥ sādibhiś caiva śūrair āhavaśobhibhiḥ
   apaśyāma raṇe tatra bhrāmyamāṇān hayottamān
109 prāsaiḥ khaḍgaiś ca saṃsyūtān ṛṣṭibbhiś ca narādhipa
   hayayodhān apaśyāma kañcukoṣṇīṣa dhāriṇaḥ
110 rathān hemapariṣkārān suyuktāñ javanair hayaiḥ
   bhramamāṇān apaśyāma hateṣu rathiṣu drutam
111 bhagnākṣakūbarān kāṃś cic chinnacakrāṃś ca māriṣa
   vipatākādhvajāṃś cānyāñ chinneṣāyuga bandhurān
112 vihīnān rathinas tatra dhāvamānān samantataḥ
   sūryaputra śarais trastān apaśyāma viśāṃ pate
113 viśastrāṃś ca tathaivānyān saśastrāṃś ca bahūn hatān
   tāvakāñ jālasaṃchannān uro ghaṇṭā vibhūṣitān
114 nānāvarṇavicitrābhiḥ patākābhir alaṃkṛtān
   padātīn anvapaśyāma dhāvamānān samantataḥ
115 śirāṃsi bāhūn ūrūṃś ca chinnān anyāṃs tathā yudhi
   karṇa cāpa cyutair bāṇair apaśyāma vinākṛtān
116 mahān vyatikaro raudro yodhānām anvadṛśyata
   karṇa sāyakanunnānāṃ hatānāṃ niśitaiḥ śaraiḥ
117 te vadhyamānāḥ samare sūtaputreṇa sṛñjayāḥ
   tam evābhimukhā yānti pataṃgā iva pāvakam
118 taṃ dahantam anīkāni tatra tatra mahāratham
   kṣatriyā varjayām āsur yugāntāgnim ivolbaṇam
119 hataśeṣās tu ye vīrāḥ pāñcālānāṃ mahārathāḥ
   tān prabhagnān drutān karṇaḥ pṛṣṭhato vikirañ śaraiḥ
   abhyadhāvata tejasvī viśīrṇakavacadhvajān
120 tāpayām āsa tān bāṇaiḥ sūtaputro mahārathaḥ
   madhyaṃdinam anuprāpto bhūtānīva tamonudaḥ

References


Back to Karna Parva