Bala Kanda Sarga 23

From Jatland Wiki
Jump to navigation Jump to search
Ramayana - Bala Kanda


श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रयोविंशः सर्गः ॥१-२३॥

प्रभातायाम् तु शर्वर्याम् विश्वामित्रो महामुनिः ।
अभ्यभाषत काकुत्स्थौ शयानौ पर्ण संस्तरे ॥१-२३-१॥

कौसल्या सुप्रजा राम पूर्वा संध्या प्रवर्तते ।
उत्तिष्ठ नर शार्दूल कर्तव्यम् दैवमाह्निकम् ॥१-२३-२॥

तस्य ऋषेः परम उदारम् वचः श्रुत्वा नृप नरोत्तमौ ।
स्नात्वा कृत उदकौ वीरौ जेपतुः परमम् जपम् ॥१-२३-३॥

कृत आह्निकौ महावीर्यौ विश्वामित्रम् तपोधनम् ।
अभिवाद्य अति संहृष्टौ गमनाय अभितस्थतुः ॥१-२३-४॥

तौ प्रयान्तौ महावीर्यौ दिव्यम् त्रिपथगाम् नदीम् ।
ददृशा ते ततः तत्र सरय्वाः संगमे शुभे ॥१-२३-५॥

तत्र आश्रम पदम् पुण्यम् ऋषीणाम् भाविअत आत्मानाम् ।
बहु वर्ष सहस्राणि तप्यताम् परमम् तपः ॥१-२३-६॥

तम् दृष्ट्वा परम प्रीतौ राघवौ पुण्यम् आश्रमम् ।
ऊचतुः तम् महात्मानम् विश्वामित्रम् इदम् वचः ॥१-२३-७॥

कस्य अयम् आश्रमः पुण्यः को नु अस्मिन् वसते पुमान् ।
भगवन् श्रोतुम् इच्छावः परम् कौतूहलम् हि नौ ॥१-२३-८॥

तयोः तद् वचनम् श्रुत्वा प्रहस्य मुनिपुंगवः ।
अब्रवीत् श्रूयताम् राम यस्य अयम् पूर्व आश्रमः ॥१-२३-९॥

कन्दर्पो मूर्तिमान् आसीत् काम इति उच्यते बुधैः ।
तपस्यंतम् इह स्थाणुम् नियमेन समाहितम् ॥१-२३-१०॥
कृत उद्वाहम् तु देवेशम् गच्छन्तम् स मरुद् गणम् ।
धर्षयामास दुर्मेधा हुम् कृतः च महात्मना ॥१-२३-११॥

अवध्यतः च रुद्रेण चक्षुषा रघु नन्दन ।
व्यशीर्यन्त शरीरात् स्वात् सर्व गात्राणि दुर्मतेः ॥१-२३-१२॥

तत्र गात्रम् हतम् तस्य निर्दग्धस्य महात्मनः ।
अशरीरः कृतः कामः क्रोधात् देव ईश्वरेण ह ॥१-२३-१३॥

अनङ्ग इति विख्यातः तदा प्रभृति राघव ।
स च अङ्ग विषयः श्रीमान् यत्र अंगम् स मुमोच ह ॥१-२३-१४॥

तस्य अयम् आश्रमः पुण्यः तस्य इमे मुनयः पुरा ।
शिष्या धर्मपरा वीर तेषाम् पापम् न विद्यते ॥१-२३-१५॥

इह अद्य रजनीम् राम वसेम शुभ दर्शन ।
पुण्ययोः सरितोः मध्ये श्वः तरिष्यामहे वयम् ॥१-२३-१६॥

अभिगच्छामहे सर्वे शुचयः पुण्यम् आश्रमम् ।
इह वासः परोऽस्माकम् सुखम् वस्त्यामहे वयम् ॥१-२३-१७॥
स्नाताः च कृत जप्याः च हुत हव्या नरोत्तम ।

तेषाम् संवदताम् तत्र तपो दीर्घेण चक्षुषा ॥१-२३-१८॥
विज्ञाय परम प्रीता मुनयो हर्षम् आगमन् ।
अर्घ्यम् पाद्यम् तथा आतिथ्यम् निवेद्य कुशिकात्मजे ॥१-२३-१९॥

राम लक्ष्मणयोः पश्चात् अकुर्वन् अतिथि क्रियाम् ।
सत्कारम् सम् अनुप्राप्य कथाभिः अभिरंजयन् ॥१-२३-२०॥

यथा अर्हम् अजपन् संध्याम् ऋषयः ते समाहिताः ।
तत्र वासिभिः आनीता मुनिभिः सुव्रतैः सह ॥१-२३-२१॥
न्यवसन् सुसुखम् तत्र काम आश्रम पदे तथा ।

कथाभिरभिरामभिरभिरमौ नृपात्मजौ ।
यद्वा -
कथाभिः अभि रामभिः अभि रमौ नृप आत्मजौ
रमयामास धर्मात्मा कौशिको मुनिपुङ्गवः ॥१-२३-२२॥

इति वाल्मीकि रामायणे आदिकाव्ये बाल काण्डे त्रयोविंशः सर्गः ॥


इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे त्रयोविंशः सर्गः ॥१-२३॥

Sarg 23 in English

Sarg 23 - Raam and Lakshman Go with Vishwaamitra Jee - 2

Muni woke up Raam in the morning and said - "You should not sleep till so late in the morning. Get up and be ready. Raam and Lakshman did their daily chores, did Jaap of Gaayatree Mantra and headed forward again. They did Gangaa Jee's Darshan.

Then they arrived at an Aashram where a Muni did Tapasyaa for thousands of years. Raam asked Muni Jee - "Hey Muni, Whose Aashram is this? And who lives here?" Vishwaamitra Jee said - "Shiv Jee used to do Tapasyaa here. When Shiv Jee was going back after His marriage along with Devtaa, Kaamdev attacked Him and tried to disturb His mind. Shiv Jee threatened him and burned him. Since then Kaamdev got the name "Anang" (without physical body) and this place was called Ang Desh. So this is Shiv's Aashram and these are the descendants of His disciples, that is why sin even cannot touch them." They took bath in Sangam and stayed there in Shiv Aashram overnight. Rishi living there welcomed them and treated them with a great hospitality.

References

External links


Back to Ramayana/ Bala Kanda