Kundaka

From Jatland Wiki
Jump to navigation Jump to search

Kundaka (कुण्डक) was a Nagavanshi king. List of Mahabharata people and places includes Kundaka (कुण्डक) in Mahabharata (IX.44.70), (IX.44.71).

Jat Gotras

History

Rajatarangini mentions Kundaka (Book VII, p.259) (KundakaKundu)

Jataka

254. Kundaka-Kucchi-Sindhava-Jataka.

In Mahabharata

Kundaka (कुण्डक) is mentioned in Mahabharata (IX.44.70), (IX.44.71).


Shalya Parva, Mahabharata/Book IX Chapter 44 mentions the ceremony for investing Kartikeya with the status of generalissimo, the diverse gods, various clans who joined it. Kundaka (कुण्डक) is mentioned in verse (IX.44.70)[1] and (IX.44.71)[2].

References

  1. लॊहाश वक्त्रॊ जठरः कुम्भवक्त्रश च कुण्डकः, मद्गुग्रीवश च कृष्णौजा हंसवक्त्रश च चन्द्र भाः IX.44.70
  2. पाणिकूर्मा च शम्बूकः पञ्चवक्त्रश च शिक्षकः, चाष वक्त्रश च जम्बूकः शाकवक्त्रश च कुण्डकः IX.44.71

Back to The Ancient Jats