Karna Parva/Mahabharata Book VIII Chapter 18

From Jatland Wiki
Jump to navigation Jump to search
Mahabharata - Karna Parva


Karna Parva/Mahabharata Book VIII Chapter 18 : English

Section 25

"Sanjaya said, 'Against Yuyutsu who was employed in routing the vast army of thy son, Uluka proceeded with speed saying "Wait, Wait." Then Yuyutsu, O king, with a winged arrow of keen edge struck Uluka with great force, like (Indra himself striking ) a mountain with the thunderbolt. Filled with rage at this, Uluka, in that battle, cut off thy son's bow with a razor-headed arrow and struck thy son himself with a barbed shaft. Casting off that broken bow, Yuyutsu, with eyes red in wrath, took up another formidable bow endued with greater impetus. The prince then, O bull of Bharata's race, pierced Uluka with sixty arrows. Piercing next the driver of Uluka, Yuyutsu struck Uluka once more. Then Uluka, filled with rage pierced Yuyutsu with twenty shafts adorned with gold, and then cut off his standard made of gold. That lofty and gorgeous standard made of gold, O king, thus cut off (by Uluka), fell down in front of Yuyutsu's car. Beholding his standard cut off, Yuyutsu, deprived of his senses by wrath, struck Uluka with five shafts in the centre of the chest. Then Uluka, O sire, in that battle, cut off, with a broad-headed arrow steeped in oil, the head of his antagonist's driver, O best of the Bharatas. Slaying next his four steeds he struck Yuyutsu himself with five arrows. Deeply struck by the strong Uluka, Yuyutsu proceeded to another car. Having vanquished him in battle, O king, Uluka proceeded quickly towards the Panchalas and the Srinjayas and began to slaughter them with sharp shafts. Thy son Srutakarman, O monarch, within half the time taken up by a wink of the eye, fearlessly made Satanika steedless and driverless and carless. The mighty car-warrior Satanika, however, staying on his steedless car, O sire, hurled a mace, filled with rage, at thy son. That mace, reducing thy son's car with its steeds and driver into fragments, fell down upon the Earth with great speed, and pierced it through. Then those two heroes, both enhancers of the glory of the Kurus, deprived of their cars, retreated from the encounter, glaring at each other. Then thy son, overcome with fear, mounted upon the car of Vivingsu, while Satanika quickly got upon the car of Prativindhya. Shakuni, filled with rage, pierced Sutasoma with many keen shafts, but failed to make the latter tremble like a torrent of water failing to produce any impression upon a mountain. Beholding that great enemy of his father, Sutasoma covered Shakuni, O Bharata, with many thousands of arrows. Shakuni, however, that warrior of sure aim and conversant with all methods of warfare, actuated by desire of battle, quickly cut off all those shafts with his own winged arrows. Having checked those shafts with his own keen arrows in battle, Shakuni, filled with rage, struck Sutasoma with three arrows. Thy brother-in-law then, O monarch, with his arrows cut off into minute fragments the steeds, the standard, and the driver of his adversary, at which all the spectators uttered a loud shout. Deprived of his steed and car, and having his standard cut off, O sire, the great bowman (Sutasoma), jumping down from his car, stood on the Earth, having taken up a good bow. And he shot a large number of arrows equipped with golden wings and whetted on stone, and shrouded therewith the car of thy brother-in law in that battle. The son of Subala, however, beholding those showers of arrows that resembled a flight of locusts, coming towards his car, did not tremble. On the other hand, that illustrious warrior crushed all those arrows with arrows of his own. The warriors that were present there, as also the Siddhas in the firmament, were highly pleased at sight of that wonderful and incredible feat of Sutasoma, inasmuch as he contended on foot with Shakuni staying in his car. Then Shakuni, with a number of broad-headed shafts of great impetuosity, keen and perfectly straight, cut off, O king, the bow of Sutasoma as also all his quivers. Bowless, and carless, Sutasoma then, uplifting a scimitar of the hue of the blue lotus and equipped with an ivory handle, uttered a loud shout. That scimitar of the intelligent Sutasoma of the hue of the clear sky, as it was whirled by that hero, was regarded by Shakuni to be as fatal as the rod of Death. Armed with that scimitar he suddenly began to career in circles over the arena, displaying, O monarch, the fourteen different kinds of manoeuvres, endued as he was with skill and might. Indeed, he displayed in that battle all those motions such as wheeling about and whirling on high, and making side-thrusts and jumping forward and leaping on high and running above and rushing forward and rushing upwards. The valiant son of Subala then sped a number of arrows at his foe, but the latter quickly cut them off with that excellent scimitar of his as they coursed towards him. Filled with rage (at this), the son of Subala, O king, once more sped at Sutasoma a number of shafts that resembled snakes of virulent poison. Aided by his skill and might, Sutasoma cut off even these with his scimitar, displaying his great activity, and possessed as he was of prowess equal to that of Garuda himself. With a razor-headed arrow of great sharpness, Shakuni then, O king, cut off that bright scimitar of his adversary as the latter careered in circles before him. Thus cut off, (half of) that large scimitar suddenly fell down on the Earth, while half of it, O Bharata, continued in the grasp of Sutasoma. Seeing his sword cut off, the mighty car-warrior Sutasoma retreated six steps and then hurled that half (of the scimitar) which he had in his grasp at his foe. The fragment decked with gold and gems, cutting off the bow, with string, of the illustrious Shakuni, quickly fell down on the Earth. Then Sutasoma went to the great car of Srutakirti. Subala's son also, taking up another formidable and invincible bow, proceeded towards the Pandava army, slaying large numbers of foes (on the way). Beholding the son of Subala careering fearlessly in battle, a loud uproar, O king, arose among the Pandavas in that part of the army. People witnessed those large and proud divisions bristling with arms, routed by the illustrious son of Subala. Even as the chief of the celestials crushed the Daitya army, the son of Subala destroyed that army of the Pandavas.'"

Karna Parva/Mahabharata Book VIII Chapter 18 : Sanskrit

 1  [स]
     युयुत्सुं तव पुत्रं तु पराथ्रवन्तं महथ बलम
     उलूकॊ ऽभयपतत तूर्णं तिष्ठ तिष्ठेति चाब्रवीत
 2 युयुत्सुस तु ततॊ राजञ शितधारेण पत्रिणा
     उलूकं ताडयाम आस वज्रेणेन्थ्र इवाचलम
 3 उलूकस तु ततः करुथ्धस तव पुत्रस्य संयुगे
     कषुरप्रेण धनुश छित्त्वा ताडयाम आस कर्णिना
 4 तथ अपास्य धनुश छिन्नं युयुत्सुर वेगवत्तरम
     अन्यथ आथत्त सुमहच चापं संरक्तलॊचनः
 5 शाकुनिं च ततः षष्ट्या विव्याध भरतर्षभ
     सारदिं तरिभिर आनर्छत तं च भूयॊ वयविध्यत
 6 उलूकस तं तु विंशत्या विथ्ध्वा हेमविभूषितैः
     अदास्य समरे करुथ्धॊ धवजं चिच्छेथ काञ्चनम
 7 सच्छिन्नयष्टिः सुमहाञ शीर्यमाणॊ महाध्वजः
     पपात परमुखे राजन युयुत्सॊः काञ्चनॊज्ज्वलः
 8 धवजम उन्मदितं थृष्ट्वा युयुत्सुः करॊधमूर्छितः
     उलूकं पञ्चभिर बाणैर आजघान सतनान्तरे
 9 उलूकस तस्य भल्लेन] तैलधौतेन मारिष
     शिरश चिच्छेथ सहसा यन्तुर भरतसत्तम
 10 जघान चतुरॊ ऽशवांश च तं च विव्याध पञ्चभिः
    सॊ ऽतिविथ्धॊ बलवता परत्यपायाथ रदान्तरम
11 तं निर्जित्य रणे राजन्न उलूकस तवरितॊ ययौ
    पाञ्चालान सृञ्जयांश चैव विनिघ्नन निशितैः शरैः
12 शतानीकं महाराज शरुतकर्मा सुतस तव
    वयश्व सूत रदं चक्रे निमेषार्धाथ असंभ्रमम
13 हताश्वे तु रदे तिष्ठञ शतानीकॊ महाबलः
    गथां चिक्षेप संक्रुथ्धस तव पुत्रस्य मारिष
14 सा कृत्वा सयन्थनं भस्म हयांश चैव ससारदीन
    पपात धरणीं तूर्णं थारयन्तीव भारत
15 ताव उभौ विरदॊ वीरौ कुरूणां कीर्तिवर्धनौ
    अपाक्रमेतां युथ्धार्तौ परेक्षमाणौ परस्परम
16 पुत्रस तु तव संभ्रान्तॊ विवित्सॊ रदम आविशत
    शतानीकॊ ऽपि तवरितः प्रतिविन्ध्य रदं गतः
17 सुत सॊमस तु शकुनिं विव्याध निशितैः शरैः
    नाकम्पयत संरब्धॊ वार्यॊघ इव पर्वतम
18 सुत सॊमस तु तं थृष्ट्वा पितुर अत्यन्तवैरिणम
    शरैर अनेकसाहस्रैश छाथयाम आस भारत
19 ताञ शराञ शकुनिस तूर्णं चिच्छेथान्यैः पतत्रिभिः
    लध्व अस्त्रश चित्रयॊधी च जितकाशी च संयुगे
20 निवार्य समरे चापि शरांस तान निशितैः शरैः
    आजघान सुसंक्रुथ्धः सुत सॊमं तरिभिः शरैः
21 तस्याश्वान केतनं सूतं तिलशॊ वयधमच छरैः
    सयालस तव महावीर्यस ततस ते चुक्रुशुर जनाः
22 हताश्वॊ विरदश चैव छिन्नधन्वा च मारिष
    धन्वी धनुर्वरं गृह्य रदाथ भूमाव अतिष्ठत
    वयसृजत सायकांश चैव सवर्णपुङ्खाञ शिलाशितान
23 छाथयाम आसुर अद ते तव सयालस्य तं रदम
    पतंगानाम इव वराताः शरव्राता महारदम
24 रदॊपस्दान समीक्ष्यापि विव्यदे नैव सौबलः
    परमृथ्नंश च शरांस तांस ताञ शरव्रातैर महायशाः
25 तत्रातुष्यन्त यॊधाश च सिथ्धाश चापि थिवि सदिताः
    सुत सॊमस्य तत कर्म थृष्ट्वाश्रथ्धेयम अथ्भुतम
    रदस्दं नृपतिं तं तु पथातिः सन्न अयॊधयत
26 तस्य तीक्ष्णैर महावेगैर भल्लैः संनतपर्वभिः
    वयहनत कार्मुकं राजा तूणीरं चैव सर्वशः
27 सच्छिन्नधन्वा समरे खड्गम उथ्यम्य नानथन
    वैडूर्यॊत्पल वर्णाभं हस्तिथन्त मय तसरुम
28 भराम्यमाणं ततस तं तु विमलाम्ब्बर वर्चसम
    कालॊपम ततॊ मेने सुत सॊमस्य धीमतः
29 सॊ ऽचरत सहसा खड्गी मण्डलानि सहस्रशः
    चतुर्विंशन महाराज शिक्षा बलसमन्वितः
30 सौबलस तु ततस तस्य शरांश चिक्षेप वीर्यवान
    तान आपतत एवाशु चिच्छेथ परमासिना
31 ततः करुथ्धॊ महाराज सौबलः परवीरहा
    पराहिणॊत सुत सॊमस्य शरान आशीविषॊपमान
32 चिच्छेथ तांश च खड्गेन शिक्षया च बलेन च
    थर्शयँल लाघवं युथ्धे तार्क्ष्य वीर्यसमथ्युतिः
33 तस्य संचरतॊ राजन मण्डलावर्तने तथा
    कषुरप्रेण सुतीक्ष्णेन खड्गं चिच्छेथ सुप्रभम
34 सच्छिन्नः सहसा भूमौ निपपात महान असिः
    अवशस्य सदितं हस्ते तं खड्गं सत्सरुं तथा
35 छिन्नम आज्ञाय निस्त्रिंशम अवप्लुत्य पथानि षट
    पराविध्यत ततः शेषं सुत सॊमॊ महारदः
36 सच छित्त्वा सगुणं चापं रणे तस्य महात्मनः
    पपात धरणीं तूर्णं सवर्णवज्रविभूषितः
    सुत सॊमस ततॊ ऽगच्छच छरुत कीर्तेर महारदम
37 सौबलॊ ऽपि धनुर गृह्य घॊरम अन्यत सुथुःसहम
    अभ्ययात पाण्डवानीकं निघ्नञ शत्रुगणान बहून
38 तत्र नाथॊ महान आसीत पाण्डवानां विशां पते
    सौबलं समरे थृष्ट्वा विचरन्तम अभीतवत
39 तान्य अनीकानि थृप्तानि शस्त्रवन्ति महान्ति च
    थराव्यमाणान्य अथृश्यन्त सौबलेन महात्मना
40 यदा थैत्य चमूं राजन थेवराजॊ ममर्थ ह
    तदैव पाण्डवीं सेनां सौबलेयॊ वयनाशयत
41 धृष्टथ्युम्नं कृपॊ राजन वारयाम आस संयुगे
    यदा थृप्तं वने नागं शरभॊ वारयेथ युधि
42 निरुथ्धः पार्षतस तेन गौतमेन बलीयसा
    पथात पथं विचलितुं नाशक्नॊत तत्र भारत
43 गौतमस्य वपुर थृष्ट्वा धृष्टथ्युम्न रदं परति
    वित्रेसुः सर्वभूतानि कषयं पराप्तं च मेनिरे
44 तत्रावॊचन विमनसॊ रदिनः साथिनस तदा
    थरॊणस्य निधने नूनं संक्रुथ्धॊ थविपथां वरः
45 शारथ्वतॊ महातेजा थिव्यास्त्रविथ उथारधीः
    अपि सवस्ति भवेथ अथ्य धृष्टथ्युम्नस्य गौतमात
46 अपीयं वाहिनी कृत्स्ना मुच्येत महतॊ भयात
    अप्य अयं बराह्मणः सर्वान न नॊ हन्यात समागतान
47 याथृशं थृश्यते रूपम अन्तकप्रतिमं भृशम
    गमिष्यत्य अथ्य पथवीं भारथ्वाजस्य संयुगे
48 आचार्यः कषिप्रहस्तश च विजयी च सथा युधि
    अस्त्रवान वीर्यसंपन्नः करॊधेन च समन्वितः
49 पार्षतश च भृशं युथ्धे विमुखॊ ऽथयापि लक्ष्यते
    इत्य एवं विविधा वाचस तावकानां परैः सह
50 विनिःश्वस्य ततः करुथ्धः कृपः शारथ्वतॊ नृप
    पार्षतं छाथयाम आस निश्चेष्टं सर्वमर्मसु
51 स वध्यमानः समरे गौतमेन महात्मना
    कर्तव्यं न परजानाति मॊहितः परमाहवे
52 तम अब्रवीत ततॊ यन्ता कच चित कषेमं नु पार्षत
    ईथृशं वयसनं युथ्धे न ते थृष्टं कथा चन
53 थैवयॊगात तु ते बाणा नातरन मर्मभेथिनः
    परेषिता थविजमुख्येन मर्माण्य उथ्थिश्य सर्वशः
54 वयावर्तये तत्र रदं नथीवेगम इवार्णवात
    अवध्यं बराह्मणं मन्ये येन ते विक्रमॊ हतः
55 धृष्टथ्युम्नस ततॊ राजञ शनकैर अब्रवीथ वचः
    मुह्यते मे मनस तात गात्रे सवेथश च जायते
56 वेपदुं च शरीरे मे रॊमहर्षं च पश्य वै
    वर्जयन बराह्मणं युथ्धे शनैर याहि यतॊ ऽचयुतः
57 अर्जुनं भीमसेनं वा समरे पराप्य सारदे
    कषेमम अथ्य भवेथ यन्तर इति मे नैष्ठिकी मतिः
58 ततः परायान महाराज सारदिस तवरयन हयान
    यतॊ भीमॊ महेष्वासॊ युयुधे तव सैनिकैः
59 परथ्रुतं तु रदं थृष्ट्वा धृष्टथ्युम्नस्य मारिष
    किरञ शरशतान्य एव गौतमॊ ऽनुययौ तथा
60 शङ्खं च पूरयाम आस मुहुर मुहुर अरिंथमः
    पार्षतं पराथ्रवथ यन्तं महेन्थ्र इव शम्बरम
61 शिखण्डिनं तु समरे भीष्ममृत्युं थुरासथम
    हार्थिक्यॊ वारयाम आस समयन्न इव मुहुर मुहुः
62 शिखण्डी च समासाथ्य हृथिकानां महारदम
    पञ्चभिर निशितैर भल्लैर जत्रु थेशे समार्थयत
63 कृतवर्मा तु संक्रुथ्धॊ भित्त्वा षष्टिभिर आशुगैः
    धनुर एकेन चिच्छेथ हसन राजन महारदः
64 अदान्यथ धनुर आथाय थरुपथस्यात्मजॊ बली
    तिष्ठ तिष्ठेति संक्रुथ्धॊ हार्थिक्यं परत्यभाषत
65 ततॊ ऽसय नवतिं बाणान रुक्मपुङ्खान सुतेजनान
    परेषयाम आस राजेन्थ्र ते ऽसयाभ्रश्यन्त वर्मणः
66 वितदांस तान समालक्ष्य पतितांश च महीतले
    कषुरप्रेण सुतीक्ष्णेन कार्मुकं चिच्छिथे बली
67 अदैनं छिन्नधन्वानं भग्नशृङ्गम इवर्षभम
    अशीत्या मार्गणैः करुथ्धॊ बाह्वॊर उरसि चार्थयत
68 कृतवर्मा तु संक्रुथ्धॊ मार्गणैः कृतविक्षतः
    धनुर अन्यत समाथाय समार्गण गणं परभॊ
    शिखण्डिनं बाणवरैः सकन्धथेशे ऽभयताडयत
69 सकन्धथेशे सदितैर बाणैः शिखण्डी च रराज ह
    शाखा परतानैर विमलैः सुमहान स यदा थरुमः
70 ताव अन्यॊन्यं भृशं विथ्ध्वा रुधिरेण समुक्षितौ
    अन्यॊन्यशृङ्गाभिहतौ रेजतुर वृषभाव इव
71 अन्यॊन्यस्य वधे यत्नं कुर्वाणौ तौ महारदौ
    रदाभ्यां चेरतुस तत्र मण्डलानि सहस्रशः
72 कृतवर्मा महाराज पार्षतं निशितैः शरैः
    रणे विव्याध सप्तत्या सवर्णपुङ्खैः शिलाशितैः
73 ततॊ ऽसय समरे बाणं भॊजः परहरतां वरः
    जीवितान्तकरं घॊरं वयसृजत तवरयान्वितः
74 स तेनाभिहतॊ राजन मूर्छाम आशु समाविशत
    धवजयष्टिं च सहसा शिश्रिये कश्मलावृतः
75 अपॊवाह रणात तं तु सारदी रदिनां वरम
    हार्थिक्य शरसंतप्तं निःश्वसन्तं पुनः पुनः
76 पराजिते ततः शूरे थरुपथस्य सुते परभॊ
    पराथ्रवत पाण्डवी सेना वध्यमाना समन्ततः

Karna Parva/Mahabharata Book VIII Chapter 18 : Roman

 1 [s]
     yuyutsuṃ tava putraṃ tu prādravantaṃ mahad balam
     ulūko 'bhyapatat tūrṇaṃ tiṣṭha tiṣṭheti cābravīt
 2 yuyutsus tu tato rājañ śitadhāreṇa patriṇā
     ulūkaṃ tāḍayām āsa vajreṇendra ivācalam
 3 ulūkas tu tataḥ kruddhas tava putrasya saṃyuge
     kṣurapreṇa dhanuś chittvā tāḍayām āsa karṇinā
 4 tad apāsya dhanuś chinnaṃ yuyutsur vegavattaram
     anyad ādatta sumahac cāpaṃ saṃraktalocanaḥ
 5 śākuniṃ ca tataḥ ṣaṣṭyā vivyādha bharatarṣabha
     sārathiṃ tribhir ānarchat taṃ ca bhūyo vyavidhyata
 6 ulūkas taṃ tu viṃśatyā viddhvā hemavibhūṣitaiḥ
     athāsya samare kruddho dhvajaṃ ciccheda kāñcanam
 7 sacchinnayaṣṭiḥ sumahāñ śīryamāṇo mahādhvajaḥ
     papāta pramukhe rājan yuyutsoḥ kāñcanojjvalaḥ
 8 dhvajam unmathitaṃ dṛṣṭvā yuyutsuḥ krodhamūrchitaḥ
     ulūkaṃ pañcabhir bāṇair ājaghāna stanāntare
 9 ulūkas tasya bhallena tailadhautena māriṣa
     śiraś ciccheda sahasā yantur bharatasattama
 10 jaghāna caturo 'śvāṃś ca taṃ ca vivyādha pañcabhiḥ
    so 'tividdho balavatā pratyapāyād rathāntaram
11 taṃ nirjitya raṇe rājann ulūkas tvarito yayau
    pāñcālān sṛñjayāṃś caiva vinighnan niśitaiḥ śaraiḥ
12 śatānīkaṃ mahārāja śrutakarmā sutas tava
    vyaśva sūta rathaṃ cakre nimeṣārdhād asaṃbhramam
13 hatāśve tu rathe tiṣṭhañ śatānīko mahābalaḥ
    gadāṃ cikṣepa saṃkruddhas tava putrasya māriṣa
14 sā kṛtvā syandanaṃ bhasma hayāṃś caiva sasārathīn
    papāta dharaṇīṃ tūrṇaṃ dārayantīva bhārata
15 tāv ubhau viratho vīrau kurūṇāṃ kīrtivardhanau
    apākrametāṃ yuddhārtau prekṣamāṇau parasparam
16 putras tu tava saṃbhrānto vivitso ratham āviśat
    śatānīko 'pi tvaritaḥ prativindhya rathaṃ gataḥ
17 suta somas tu śakuniṃ vivyādha niśitaiḥ śaraiḥ
    nākampayata saṃrabdho vāryogha iva parvatam
18 suta somas tu taṃ dṛṣṭvā pitur atyantavairiṇam
    śarair anekasāhasraiś chādayām āsa bhārata
19 tāñ śarāñ śakunis tūrṇaṃ cicchedānyaiḥ patatribhiḥ
    ladhv astraś citrayodhī ca jitakāśī ca saṃyuge
20 nivārya samare cāpi śarāṃs tān niśitaiḥ śaraiḥ
    ājaghāna susaṃkruddhaḥ suta somaṃ tribhiḥ śaraiḥ
21 tasyāśvān ketanaṃ sūtaṃ tilaśo vyadhamac charaiḥ
    syālas tava mahāvīryas tatas te cukruśur janāḥ
22 hatāśvo virathaś caiva chinnadhanvā ca māriṣa
    dhanvī dhanurvaraṃ gṛhya rathād bhūmāv atiṣṭhata
    vyasṛjat sāyakāṃś caiva svarṇapuṅkhāñ śilāśitān
23 chādayām āsur atha te tava syālasya taṃ ratham
    pataṃgānām iva vrātāḥ śaravrātā mahāratham
24 rathopasthān samīkṣyāpi vivyathe naiva saubalaḥ
    pramṛdnaṃś ca śarāṃs tāṃs tāñ śaravrātair mahāyaśāḥ
25 tatrātuṣyanta yodhāś ca siddhāś cāpi divi sthitāḥ
    suta somasya tat karma dṛṣṭvāśraddheyam adbhutam
    rathasthaṃ nṛpatiṃ taṃ tu padātiḥ sann ayodhayat
26 tasya tīkṣṇair mahāvegair bhallaiḥ saṃnataparvabhiḥ
    vyahanat kārmukaṃ rājā tūṇīraṃ caiva sarvaśaḥ
27 sacchinnadhanvā samare khaḍgam udyamya nānadan
    vaiḍūryotpala varṇābhaṃ hastidanta maya tsarum
28 bhrāmyamāṇaṃ tatas taṃ tu vimalāmbbara varcasam
    kālopama tato mene suta somasya dhīmataḥ
29 so 'carat sahasā khaḍgī maṇḍalāni sahasraśaḥ
    caturviṃśan mahārāja śikṣā balasamanvitaḥ
30 saubalas tu tatas tasya śarāṃś cikṣepa vīryavān
    tān āpatata evāśu ciccheda paramāsinā
31 tataḥ kruddho mahārāja saubalaḥ paravīrahā
    prāhiṇot suta somasya śarān āśīviṣopamān
32 ciccheda tāṃś ca khaḍgena śikṣayā ca balena ca
    darśayaṁl lāghavaṃ yuddhe tārkṣya vīryasamadyutiḥ
33 tasya saṃcarato rājan maṇḍalāvartane tadā
    kṣurapreṇa sutīkṣṇena khaḍgaṃ ciccheda suprabham
34 sacchinnaḥ sahasā bhūmau nipapāta mahān asiḥ
    avaśasya sthitaṃ haste taṃ khaḍgaṃ satsaruṃ tadā
35 chinnam ājñāya nistriṃśam avaplutya padāni ṣaṭ
    prāvidhyata tataḥ śeṣaṃ suta somo mahārathaḥ
36 sac chittvā saguṇaṃ cāpaṃ raṇe tasya mahātmanaḥ
    papāta dharaṇīṃ tūrṇaṃ svarṇavajravibhūṣitaḥ
    suta somas tato 'gacchac chruta kīrter mahāratham
37 saubalo 'pi dhanur gṛhya ghoram anyat suduḥsaham
    abhyayāt pāṇḍavānīkaṃ nighnañ śatrugaṇān bahūn
38 tatra nādo mahān āsīt pāṇḍavānāṃ viśāṃ pate
    saubalaṃ samare dṛṣṭvā vicarantam abhītavat
39 tāny anīkāni dṛptāni śastravanti mahānti ca
    drāvyamāṇāny adṛśyanta saubalena mahātmanā
40 yathā daitya camūṃ rājan devarājo mamarda ha
    tathaiva pāṇḍavīṃ senāṃ saubaleyo vyanāśayat
41 dhṛṣṭadyumnaṃ kṛpo rājan vārayām āsa saṃyuge
    yathā dṛptaṃ vane nāgaṃ śarabho vārayed yudhi
42 niruddhaḥ pārṣatas tena gautamena balīyasā
    padāt padaṃ vicalituṃ nāśaknot tatra bhārata
43 gautamasya vapur dṛṣṭvā dhṛṣṭadyumna rathaṃ prati
    vitresuḥ sarvabhūtāni kṣayaṃ prāptaṃ ca menire
44 tatrāvocan vimanaso rathinaḥ sādinas tathā
    droṇasya nidhane nūnaṃ saṃkruddho dvipadāṃ varaḥ
45 śāradvato mahātejā divyāstravid udāradhīḥ
    api svasti bhaved adya dhṛṣṭadyumnasya gautamāt
46 apīyaṃ vāhinī kṛtsnā mucyeta mahato bhayāt
    apy ayaṃ brāhmaṇaḥ sarvān na no hanyāt samāgatān
47 yādṛśaṃ dṛśyate rūpam antakapratimaṃ bhṛśam
    gamiṣyaty adya padavīṃ bhāradvājasya saṃyuge
48 ācāryaḥ kṣiprahastaś ca vijayī ca sadā yudhi
    astravān vīryasaṃpannaḥ krodhena ca samanvitaḥ
49 pārṣataś ca bhṛśaṃ yuddhe vimukho 'dyāpi lakṣyate
    ity evaṃ vividhā vācas tāvakānāṃ paraiḥ saha
50 viniḥśvasya tataḥ kruddhaḥ kṛpaḥ śāradvato nṛpa
    pārṣataṃ chādayām āsa niśceṣṭaṃ sarvamarmasu
51 sa vadhyamānaḥ samare gautamena mahātmanā
    kartavyaṃ na prajānāti mohitaḥ paramāhave
52 tam abravīt tato yantā kac cit kṣemaṃ nu pārṣata
    īdṛśaṃ vyasanaṃ yuddhe na te dṛṣṭaṃ kadā cana
53 daivayogāt tu te bāṇā nātaran marmabhedinaḥ
    preṣitā dvijamukhyena marmāṇy uddiśya sarvaśaḥ
54 vyāvartaye tatra rathaṃ nadīvegam ivārṇavāt
    avadhyaṃ brāhmaṇaṃ manye yena te vikramo hataḥ
55 dhṛṣṭadyumnas tato rājañ śanakair abravīd vacaḥ
    muhyate me manas tāta gātre svedaś ca jāyate
56 vepathuṃ ca śarīre me romaharṣaṃ ca paśya vai
    varjayan brāhmaṇaṃ yuddhe śanair yāhi yato 'cyutaḥ
57 arjunaṃ bhīmasenaṃ vā samare prāpya sārathe
    kṣemam adya bhaved yantar iti me naiṣṭhikī matiḥ
58 tataḥ prāyān mahārāja sārathis tvarayan hayān
    yato bhīmo maheṣvāso yuyudhe tava sainikaiḥ
59 pradrutaṃ tu rathaṃ dṛṣṭvā dhṛṣṭadyumnasya māriṣa
    kirañ śaraśatāny eva gautamo 'nuyayau tadā
60 śaṅkhaṃ ca pūrayām āsa muhur muhur ariṃdamaḥ
    pārṣataṃ prādravad yantaṃ mahendra iva śambaram
61 śikhaṇḍinaṃ tu samare bhīṣmamṛtyuṃ durāsadam
    hārdikyo vārayām āsa smayann iva muhur muhuḥ
62 śikhaṇḍī ca samāsādya hṛdikānāṃ mahāratham
    pañcabhir niśitair bhallair jatru deśe samārdayat
63 kṛtavarmā tu saṃkruddho bhittvā ṣaṣṭibhir āśugaiḥ
    dhanur ekena ciccheda hasan rājan mahārathaḥ
64 athānyad dhanur ādāya drupadasyātmajo balī
    tiṣṭha tiṣṭheti saṃkruddho hārdikyaṃ pratyabhāṣata
65 tato 'sya navatiṃ bāṇān rukmapuṅkhān sutejanān
    preṣayām āsa rājendra te 'syābhraśyanta varmaṇaḥ
66 vitathāṃs tān samālakṣya patitāṃś ca mahītale
    kṣurapreṇa sutīkṣṇena kārmukaṃ cicchide balī
67 athainaṃ chinnadhanvānaṃ bhagnaśṛṅgam ivarṣabham
    aśītyā mārgaṇaiḥ kruddho bāhvor urasi cārdayat
68 kṛtavarmā tu saṃkruddho mārgaṇaiḥ kṛtavikṣataḥ
    dhanur anyat samādāya samārgaṇa gaṇaṃ prabho
    śikhaṇḍinaṃ bāṇavaraiḥ skandhadeśe 'bhyatāḍayat
69 skandhadeśe sthitair bāṇaiḥ śikhaṇḍī ca rarāja ha
    śākhā pratānair vimalaiḥ sumahān sa yathā drumaḥ
70 tāv anyonyaṃ bhṛśaṃ viddhvā rudhireṇa samukṣitau
    anyonyaśṛṅgābhihatau rejatur vṛṣabhāv iva
71 anyonyasya vadhe yatnaṃ kurvāṇau tau mahārathau
    rathābhyāṃ ceratus tatra maṇḍalāni sahasraśaḥ
72 kṛtavarmā mahārāja pārṣataṃ niśitaiḥ śaraiḥ
    raṇe vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ
73 tato 'sya samare bāṇaṃ bhojaḥ praharatāṃ varaḥ
    jīvitāntakaraṃ ghoraṃ vyasṛjat tvarayānvitaḥ
74 sa tenābhihato rājan mūrchām āśu samāviśat
    dhvajayaṣṭiṃ ca sahasā śiśriye kaśmalāvṛtaḥ
75 apovāha raṇāt taṃ tu sārathī rathināṃ varam
    hārdikya śarasaṃtaptaṃ niḥśvasantaṃ punaḥ punaḥ
76 parājite tataḥ śūre drupadasya sute prabho
    prādravat pāṇḍavī senā vadhyamānā samantataḥ

References


Back to Karna Parva