Shalya Parva, Mahabharata/Book IX Chapter 36

From Jatland Wiki
Jump to navigation Jump to search
Mahabharata - Shalya Parva


Mahabharata/Book IX Chapter 36 :English

Section 37

describes Baladeva's journey along the bank of the Sarasvati River.

Vaishampayana said, "Then Valadeva, O king, proceeded to Vinashana where the Sarasvati hath become invisible in consequence of her contempt for Sudras and Abhiras. And since the Sarasvati, in consequence of such contempt, is lost at that spot, the Rishis, for that reason, O chief of the Bharatas, always name the place as Vinashana. Having bathed in that tirtha of the Sarasvati, the mighty Baladeva then proceeded to Subhumika, situated on the excellent bank of the same river. There many fair-complexioned Apsaras, of beautiful faces, are always engaged in sports of a pure character without any intermission. The gods and the Gandharvas, every month, O ruler of men, repair to that sacred tirtha which is the resort of Brahman himself. The Gandharvas and diverse tribes of Apsaras are to be seen there, O king, assembled together and passing the time as happily as they like. There the gods and the Pitris sport in joy, with sacred and auspicious flowers repeatedly rained over them, and all the creepers also were adorned with flowery loads. And because, O king, that spot is the beautiful sporting ground of those Apsaras, therefore is that tirtha on the excellent bank of the Sarasvati called Subhumika. Baladeva of Madhu's race, having bathed in that tirtha and given away much wealth unto the Brahmanas, heard the sound of those celestial songs and musical instruments. He also saw there many shadows of gods, Gandharvas, and Rakshasas. The son of Rohini then proceeded to the tirtha of the Gandharvas. There many Gandharvas headed by Viswavasu and possessed of ascetic merit, pass their time in dance and song of the most charming kind. Giving away diverse kinds of wealth unto the Brahmanas, as also goats and sheep and kine and mules and camels and gold and silver, and feeding many Brahmanas and gratifying them with many costly gifts that were desired by them. Baladeva of Madhu's race proceeded thence, accompanied by many Brahmanas and eulogised by them. Leaving that tirtha resorted to by Gandharvas, that mighty-armed chastiser of foes, having but one earring, then proceeded to the famous tirtha called Gargasrota. There, in that sacred tirtha of the Sarasvati, the illustrious Garga of venerable years and soul cleansed by ascetic penances, O Janamejaya, had acquired a knowledge of Time and its course, of the deviations of luminous bodies (in the firmament), and of all auspicious and inauspicious portents. That tirtha, for this reason, came to be called after his name as Gargasrota. There, O king, highly blessed Rishis of excellent vows always waited upon Garga, O lord, for obtaining a knowledge of Time. Smeared with white sandal-paste, O king, Baladeva, repairing to that tirtha, duly gave away wealth unto many ascetics of cleansed souls. Having given also many kinds of costly viands unto the Brahmanas, that illustrious one attired in blue robes then proceeded to the tirtha called Shankha (Shankha Tirtha). There, on the bank of the Sarasvati, that mighty hero having the palmyra on his banner beheld a gigantic tree, called Mohasankha, tall as Meru, looking like the White-mountain, and resorted to by Rishis. There dwell Yakshas, and Vidyadharas, and Rakshasas of immeasurable energy and Pisachas of immeasurable might, and Siddhas, numbering thousands. All of them, abandoning other kinds of food, observe vows and regulations, and take at due seasons the fruits of that lord of the forest for their sustenance and wander in separate bands, unseen by men, O foremost of human beings! That monarch of the forest, O king, is known for this throughout the world! That tree is the cause of this celebrated and sacred tirtha on the Sarasvati. Having given away in that tirtha many milch cows, and vessels of copper and iron, and diverse kinds of other vessels, that tiger of Yadu's race, Baladeva, having the plough for his weapon, worshipped the Brahmanas and was worshipped by them in return. He then, O king, proceeded to the Dwaita lake. Arrived there, Vala saw diverse kinds of ascetics in diverse kinds of attire. Bathing in its waters, he worshipped the Brahmanas. Having given away unto the Brahmanas diverse articles of enjoyment in profusion, Baladeva then, O king, proceeded along the southern bank of the Sarasvati. The mighty-armed and illustrious Rama of virtuous soul and unfading glory then proceeded to the tirtha called Nagadhanva. Swarming with numerous snakes, O monarch, it was the abode of Vasuki of great splendour, the king of the Nagas. There 14,000 Rishis also had their permanent home. The celestials, having come there (in days of yore), had according to due rites, installed the excellent Naga Vasuki as king of all the Nagas. There is no fear of snakes in that place, O thou of Kuru's race! Duly giving away many valuables there unto the Brahmanas, Baladeva then set out with face towards the east and reached, one after another, hundreds and thousands of famous tirthas that occurred at every step. Bathing in all those tirthas, and observing fasts and other vows as directed by the Rishis, and giving away wealth in profusion, and saluting all the ascetics who had taken up their residence there, Baladeva once more set out, along the way that those ascetics pointed out to him, for reaching that spot where the Sarasvati turns in an eastward direction, like torrents of rain bent by the action of the wind. The river took that course for beholding the high-souled Rishis dwelling in the forest of Naimisha. Always smeared with white sandal paste, Vala, having the plough for his weapon, beholding that foremost of rivers change her course, became, O king, filled with wonder."

Janamejaya said, "Why, O Brahmana, did the Sarasvati bend her course there in an easternly direction? O best of Adharyus, it behoveth thee to tell me everything relating to this! For what reason was that daughter of the Yadus filled with wonder? Why, indeed, did that foremost of rivers thus alter her course?"

Vaishampayana said, "Formerly, in the Krita age, O king, the ascetics dwelling in Naimisha were engaged in a grand sacrifice extending for twelve years. Many were the Rishis, O king, that came to that sacrifice. Passing their days, according to due rites, in the performance of that sacrifice, those highly blessed ones, after the completion of that twelve years' sacrifice at Naimisha, set out in large number for visiting the tirthas. In consequence of the number of the Rishis, O king, the tirthas on the southern banks of the Sarasvati all looked like towns and cities. Those foremost of Brahmanas, O tiger among men, in consequence of their eagerness for enjoying the merits of tirthas, took up their abodes on the bank of the river up to the site of Samantapanchaka. The whole region seemed to resound with the loud Vedic recitations of those Rishis of cleansed souls, all employed in pouring libations on sacrificial fires. That foremost of rivers looked exceedingly beautiful with those blazing homa fires all around, over which those high-souled ascetics poured libations of clarified butter. Valkhilyas and Asmakuttas, Dantolakhalinas, Samprakshanas and other ascetics, as also those that subsisted on air, and those that lived on water, and those that lived on dry leaves of trees, and diverse others that were observant of diverse kinds of vows, and those that forswore beds for the bare and hard earth, all came to that spot in the vicinity of the Sarasvati. And they made that foremost of rivers exceedingly beautiful, like the celestials beautifying (with their presence) the heavenly stream called Mandakini. Hundreds upon hundreds of Rishis, all given to the observance of sacrifices, came thither. Those practisers of high vows, however, failed to find sufficient room on the banks of the Sarasvati. Measuring small plots of land with their sacred threads, they performed their Agnihotras and diverse other rites. The river Sarasvati beheld, O monarch, that large body of Rishis penetrated with despair and plunged into anxiety for want of a broad tirtha wherein to perform their rites. For their sake, that foremost of streams came there, having made many abodes for herself in that spot, through kindness for those Rishis of sacred penances, O Janamejaya! Having thus, O monarch, turned her course for their sake, the Sarasvati, that foremost of rivers, once more flowed in a westerly direction, as if she said, 'I must go hence, having prevented the arrival of these Rishis from becoming futile!' This wonderful feat, O king, was accomplished there by that great river. Even thus those receptacles of water, O king, were formed in Naimisha. There, at Kurukshetra, O foremost of Kuru's care, do thou perform grand sacrifices and rites! As he beheld those many receptacles of water and seeing that foremost of rivers turn her course, wonder filled the heart of the high-souled Rama. Bathing in those tirthas duly and giving away wealth and diverse articles of enjoyment unto the Brahmanas, that delighter of Yadu's race also gave away diverse kinds of food and diverse desirable articles unto them. Worshipped by those regenerate ones, Vala, O king, then set out from that foremost of all tirthas on the Sarasvati (Sapta-Saraswat). Numerous feathery creatures have their home there.

And it abounded with Vadari, Inguda, Ksamarya, Plaksha, Aswattha, Vibhitaka, Kakkola, Palasa, Karira, Pilu, and diverse other kinds of trees that grow on the banks of the Sarasvati. And it was adorned with forest of Karushakas, Vilwas, and Amratakas, and Atimuktas and Kashandas and Parijatas. Agreeable to the sight and most charming, it abounded with forests of plantains. And it was resorted to by diverse tribes of ascetics, some living on air, some on water, some on fruit, some on leaves, some on raw grain which they husked with the aid only of stones, and some that were called Vaneyas. And it resounded with the chanting of the Vedas, and teemed with diverse kinds of animals. And it was the favourite abode of men without malice and devoted to righteousness. Valadeva, having the plough for his weapon, arrived at that tirtha called Sapta-Saraswat, where the great ascetic Mankanaka had performed his penances and became crowned with success."

Mahabharata/Book IX Chapter 36 :Sanskrit

 1  [वै]
     ततॊ विनशनं राजन्न आजगाम हलायुधः
     शूथ्राभीरान परति थवेषाथ यत्र नष्टा सरस्वती
 2 यस्मात सा भरतश्रेष्ठ थवेषान नष्टा सरस्वती
     तस्मात तथ ऋषयॊ नित्यं पराहुर विनशनेति ह
 3 तच चाप्य उपस्पृश्य बलः सरस्वत्यां महाबलः
     सुभूमिकं ततॊ ऽगच्छत सरस्वत्यास तटे वरे
 4 तत्र चाप्सरसः शुभ्रा नित्यकालम अतन्थ्रिताः
     करीडाभिर विमलाभिश च करीडन्ति विमलाननाः
 5 तत्र थेवाः सगन्धर्वा मासि मासि जनेश्वर
     अभिगच्छन्ति तत तीर्दं पुण्यं बराह्मण सेवितम
 6 तत्राथृश्यन्त गन्धर्वास तदैवाप्सरसां गणाः
     समेत्य सहिता राजन यदा पराप्तं यदासुखम
 7 तत्र मॊथन्ति थेवाश च पितरश च सवीरुधः
     पुण्यैः पुष्पैः सथा थिव्यैः कीर्यमाणाः पुनः पुनः
 8 आक्रीडभूमिः सा राजंस तासाम अप्सरसां शुभा
     सुभूमिकेति विख्याता सरस्वत्यास तटे वरे
 9 तत्र सनात्वा च थत्त्वा च वसु विप्रेषु माधवः
     शरुत्वा गीतां च तथ थिव्यं वाथित्राणां च निःस्वनम
 10 छायाश च विपुला थृष्ट्वा थेवगन्धर्वरक्षसाम
    गन्धर्वाणां ततस तीर्दम आगच्छथ रॊहिणी सुतः
11 विश्वावसुमुखास तत्र गन्धर्वास तपसान्विताः
    नृत्तवाथित्रगीतं च कुर्वन्ति सुमनॊरमम
12 तत्र थत्त्वा हलधरॊ विप्रेभ्यॊ विविधं वसु
    अजाविकं गॊखरॊष्ट्रं सुवर्णं रजतं तदा
13 भॊजयित्वा थविजान कामैः संतर्प्य च महाधनैः
    परययौ सहितॊ विप्रैः सतूयमानश च माधवः
14 तस्माथ गन्धर्वतीर्दाच च महाबाहुर अरिंथमः
    गर्ग सरॊतॊ महातीर्दम आजगामैक कुण्डली
15 यत्र गर्गेण वृथ्धेन तपसा भावितात्मना
    कालज्ञानगतिश चैव जयॊतिषां च वयतिक्रमः
16 उत्पाता थारुणाश चैव शुभाश च जनमेजय
    सरस्वत्याः शुभे तीर्दे विहिता वै महात्मना
    तस्य नाम्ना च तत तीर्दं गर्ग सरॊत इति समृतम
17 तत्र गर्ग महाभागम ऋषयः सुव्रता नृप
    उपासां चक्रिरे नित्यं कालज्ञानं परति परभॊ
18 तत्र गत्वा महाराज बलः शवेतानुलेपनः
    विधिवथ धि धनं थत्त्वा मुनीनां भावितात्मनाम
19 उच्चावचांस तदा भक्ष्यान थविजेभ्यॊ विप्रथाय सः
    नीलवासास ततॊ ऽगच्छच शङ्खतीर्थं महायशाः
20 तत्रापश्यन महाशङ्खं महामेरुम इवॊच्छ्रितम
    शवेतपर्वत संकाशम ऋषिसंघैर निषेवितम
    सरस्वत्यास तटे जातं नगं तालध्वजॊ बली
21 यक्षा विथ्याधराश चैव राक्षसाश चामितौजसः
    पिशाचाश चामितबला यत्र सिथ्धाः सहस्रशः
22 ते सर्वे हय अशनं तयक्त्वा फालं तस्या वनस्पतेः
    वरतैश च नियमैश चैव काले काले सम भुञ्जते
23 पराप्तैश च नियमैस तैस तैर विचरन्तः पृदक पृदक
    अथृश्यमाना मनुजैर वयचरन पुरुषर्षभ
24 एवं खयातॊ नरपते लॊके ऽसमिन स वनस्पतिः
    तत्र तीर्दं सरस्वत्याः पावनं लॊकविश्रुतम
25 तस्मिंश च यथुशार्थूलॊ थत्त्वा तीर्दे यशस्विनाम
    ताम्रायसानि भाण्डानि वस्त्राणि विविधानि च
26 पूजायित्वा थविजांश चैव पूजितश च तपॊधनैः
    पुण्यं दवैतवनं राजन्न आजगाम हलायुधः
27 तत्र गत्वा मुनीन थृष्ट्वा नानावेषधरान बलः
    आप्लुत्य सलिले चापि पूजयाम आस वै थविजान
28 तदैव थत्त्वा विप्रेभ्यः परॊभॊगान सुपुष्कलान
    ततः परायाथ बलॊ राजन थक्षिणेन सरस्वतीम
29 गत्वा चैव महाबाहुर नातिथूरं महायशाः
    धर्मात्मा नागधन्वानं तीर्दम आगमथ अच्युतः
30 यत्र पन्नगराजस्य वासुकेः संनिवेशनम
    महाथ्युतेर महाराज बहुभिः पन्नगैर वृतम
    यत्रासन्न ऋषयः सिथ्धाः सहस्राणि चतुर्थश
31 यत्र थेवाः समागम्य वासुकिं पन्नगॊत्तमम
    सर्वपन्नग राजानम अभ्यषिञ्चन यदाविधि
    पन्नगेभ्यॊ भयं तत्र विथ्यते न सम कौरव
32 तत्रापि विधिवथ थत्त्वा विप्रेभ्यॊ रत्नसंचयान
    परायात पराचीं थिशं राजन थीप्यमानः सवतेजसा
33 आप्लुत्य बहुशॊ हृष्टस तेषु तीर्देषु लाङ्गली
    थत्त्वा वसु थविजातिभ्यॊ जगामाति तपस्विनः
34 तत्रस्दान ऋषिसंघांस तान अहिवाथ्य हलायुधः
    ततॊ रामॊ ऽगमत तीर्दम ऋषिभिः सेवितं महत
35 यत्र भूयॊ निववृते पराङ्मुखा वै सरस्वती
    ऋषीणां नैमिषेयाणाम अवेक्षार्दं महात्मनाम
36 निवृत्तां तां सरिच्छ्रेष्ठां तत्र थृष्ट्वा तु लाङ्गली
    बभूव विस्मितॊ राजन बलाः शवेतानुलेपनः
37 [ज]
    कस्मात सारस्वती बरह्मन निवृत्ता पराङ्मुखी ततः
    वयाख्यातुम एतथ इच्छामि सर्वम अध्वर्यु सत्तम
38 कस्मिंश च कारणे तत्र विस्मितॊ यथुनन्थनः
    विनिवृत्ता सरिच्छ्रेष्ठा कदम एतथ थविजॊत्तम
39 [वै]
    पूर्वं कृतयुगे राजन नैमिषेयास तपस्विनः
    वर्तमाने सुबहुले सत्रे थवाथश वार्षिके
    ऋषयॊ बहवॊ राजंस तत्र संप्रतिपेथिरे
40 उषित्वा च महाभागास तस्मिन सत्रे यदाविधि
    निवृत्ते नैमिषेये वै सत्रे थवाथश वार्षिके
    आजग्मुर ऋषयस तत्र बहवस तीर्दकारणात
41 ऋषीणां बहुलात्वात तु सरस्वत्या विशां पते
    तीर्दानि नगरायन्ते कूले वै थक्षिणे तथा
42 समन्तपञ्चकं यावत तावत ते थविजसत्तमाः
    तीर्दलॊभान नरव्याघ्र नथ्यास तीरं समाश्रिताः
43 जुह्वतां तत्र तेषां तु मुनीनां भावितात्मनाम
    सवाध्यायेनापि महता बभूवुः पूरिता थिशः
44 अग्निहॊत्रैस ततस तेषां हूयमानैर महात्मनाम
    अशॊभत सरिच्छ्रेष्ठा थीप्यमानैः समन्ततः
45 वालखिल्या महाराज अश्मकुट्टाश च तापसाः
    थन्तॊलूखलिनश चान्ये संप्रक्षालास तदापरे
46 वायुभक्षा जलाहाराः पर्णभक्षाश च तापसाः
    नाना नियमयुक्ताश च तदा सदण्डिलशायिनः
47 आसन वै मुनयस तत्र सरस्वत्याः समीपतः
    शॊभयन्तः सरिच्छ्रेष्ठां गङ्गाम इव थिवौकसः
48 ततः पश्चात समापेतुर ऋषयः सत्र याजिनः
    ते ऽवकाशं न थथृशुः कुरुक्षेत्रे महाव्रताः
49 ततॊ यज्ञॊपवीतैस ते तत तीर्दं निर्मिमाय वै
    जुहुवुश चाग्निहॊत्राणि चक्रुश च विविधाः करियाः
50 ततस तम ऋषिसांघातं निराशं चिन्तयान्वितम
    थर्शयाम आस राजेन्थ्र तेषाम अर्दे सरस्वती
51 ततः कुञ्जान बहून कृत्वा संनिवृत्ता सरिथ वरा
    ऋषीणां पुण्यतपसां कारुण्याज जनमेजय
52 ततॊ निवृत्य राजेन्थ्र तेषाम अर्दे सरस्वती
    भूयः परतीच्य अभिमुखी सुस्राव सरितां वरा
53 अमॊघा गमनं कृत्वा तेषां भूयॊ वरजाम्य अहम
    इत्य अथ्भुतं महच चक्रे ततॊ राजन महानथी
54 एवं स कुञ्जॊ राजेन्थ्र नैमिषेय इति समृतः
    कुरुक्षेत्रे कुरुश्रेष्ठ कुरुष्व महतीः करियाः
55 तत्र कुञ्जान बहून थृष्ट्वा संनिवृत्तां च तां नथीम
    बभूव विस्मयस तत्र रामस्याद महात्मनः
56 उपस्पृश्य तु तत्रापि विधिवथ यथुनन्थनः
    थत्त्वा थायान थविजातिभ्यॊ भाण्डानि विविधानि च
    भक्ष्यं पेयं च विविधं बराह्मणान परत्यपाथयत
57 ततः परायाथ बलॊ राजन पूज्यमानॊ थविजातिभिः
    सरस्वती तीर्दवरं नानाथ्विज गणायुतम
58 बथरेङ्गुथ काश्मर्य पलक्षाश्वत्द विभीतकैः
    पनसैश च पलाशैश च करीरैः पीलुभिस तदा
59 सरस्वती तीररुहैर बन्धनैः सयन्थनैस तदा
    परूषक वनैश चैव बिल्वैर आम्रातकैस तदा
60 अतिमुक्त कषण्डैशपारिजातैश च शॊभितम
    कथली वनभूयिष्ठम इष्टं कान्तं मनॊरमम
61 वाय्वम्बुफलपर्णाथैर थन्तॊलूखलिकैर अपि
    तदाश्म कुट्टैर वानेयैर मुनिभिर बहुभिर वृतम
62 सवाध्यायघॊषसंघुष्टं मृगयूदशताकुलम
    अहिंस्रैर धर्मपरमैर नृत्यैर अत्यन्तसेवितम
63 सप्त सारस्वतं तीर्दम आजगाम हलायुधः
    यत्र मङ्कणकः सिथ्धस तपस तेपे महामुनिः

Mahabharata/Book IX Chapter 36 :Roman

 1 [vai]
     tato vinaśanaṃ rājann ājagāma halāyudhaḥ
     śūdrābhīrān prati dveṣād yatra naṣṭā sarasvatī
 2 yasmāt sā bharataśreṣṭha dveṣān naṣṭā sarasvatī
     tasmāt tad ṛṣayo nityaṃ prāhur vinaśaneti ha
 3 tac cāpy upaspṛśya balaḥ sarasvatyāṃ mahābalaḥ
     subhūmikaṃ tato 'gacchat sarasvatyās taṭe vare
 4 tatra cāpsarasaḥ śubhrā nityakālam atandritāḥ
     krīḍābhir vimalābhiś ca krīḍanti vimalānanāḥ
 5 tatra devāḥ sagandharvā māsi māsi janeśvara
     abhigacchanti tat tīrthaṃ puṇyaṃ brāhmaṇa sevitam
 6 tatrādṛśyanta gandharvās tathaivāpsarasāṃ gaṇāḥ
     sametya sahitā rājan yathā prāptaṃ yathāsukham
 7 tatra modanti devāś ca pitaraś ca savīrudhaḥ
     puṇyaiḥ puṣpaiḥ sadā divyaiḥ kīryamāṇāḥ punaḥ punaḥ
 8 ākrīḍabhūmiḥ sā rājaṃs tāsām apsarasāṃ śubhā
     subhūmiketi vikhyātā sarasvatyās taṭe vare
 9 tatra snātvā ca dattvā ca vasu vipreṣu mādhavaḥ
     śrutvā gītāṃ ca tad divyaṃ vāditrāṇāṃ ca niḥsvanam
 10 chāyāś ca vipulā dṛṣṭvā devagandharvarakṣasām
    gandharvāṇāṃ tatas tīrtham āgacchad rohiṇī sutaḥ
11 viśvāvasumukhās tatra gandharvās tapasānvitāḥ
    nṛttavāditragītaṃ ca kurvanti sumanoramam
12 tatra dattvā haladharo viprebhyo vividhaṃ vasu
    ajāvikaṃ gokharoṣṭraṃ suvarṇaṃ rajataṃ tathā
13 bhojayitvā dvijān kāmaiḥ saṃtarpya ca mahādhanaiḥ
    prayayau sahito vipraiḥ stūyamānaś ca mādhavaḥ
14 tasmād gandharvatīrthāc ca mahābāhur ariṃdamaḥ
    garga sroto mahātīrtham ājagāmaika kuṇḍalī
15 yatra gargeṇa vṛddhena tapasā bhāvitātmanā
    kālajñānagatiś caiva jyotiṣāṃ ca vyatikramaḥ
16 utpātā dāruṇāś caiva śubhāś ca janamejaya
    sarasvatyāḥ śubhe tīrthe vihitā vai mahātmanā
    tasya nāmnā ca tat tīrthaṃ garga srota iti smṛtam
17 tatra garga mahābhāgam ṛṣayaḥ suvratā nṛpa
    upāsāṃ cakrire nityaṃ kālajñānaṃ prati prabho
18 tatra gatvā mahārāja balaḥ śvetānulepanaḥ
    vidhivad dhi dhanaṃ dattvā munīnāṃ bhāvitātmanām
19 uccāvacāṃs tathā bhakṣyān dvijebhyo vipradāya saḥ
    nīlavāsās tato 'gacchac chaṅkhatīrthaṃ mahāyaśāḥ
20 tatrāpaśyan mahāśaṅkhaṃ mahāmerum ivocchritam
    śvetaparvata saṃkāśam ṛṣisaṃghair niṣevitam
    sarasvatyās taṭe jātaṃ nagaṃ tāladhvajo balī
21 yakṣā vidyādharāś caiva rākṣasāś cāmitaujasaḥ
    piśācāś cāmitabalā yatra siddhāḥ sahasraśaḥ
22 te sarve hy aśanaṃ tyaktvā phālaṃ tasyā vanaspateḥ
    vrataiś ca niyamaiś caiva kāle kāle sma bhuñjate
23 prāptaiś ca niyamais tais tair vicarantaḥ pṛthak pṛthak
    adṛśyamānā manujair vyacaran puruṣarṣabha
24 evaṃ khyāto narapate loke 'smin sa vanaspatiḥ
    tatra tīrthaṃ sarasvatyāḥ pāvanaṃ lokaviśrutam
25 tasmiṃś ca yaduśārdūlo dattvā tīrthe yaśasvinām
    tāmrāyasāni bhāṇḍāni vastrāṇi vividhāni ca
26 pūjāyitvā dvijāṃś caiva pūjitaś ca tapodhanaiḥ
    puṇyaṃ dvaitavanaṃ rājann ājagāma halāyudhaḥ
27 tatra gatvā munīn dṛṣṭvā nānāveṣadharān balaḥ
    āplutya salile cāpi pūjayām āsa vai dvijān
28 tathaiva dattvā viprebhyaḥ parobhogān supuṣkalān
    tataḥ prāyād balo rājan dakṣiṇena sarasvatīm
29 gatvā caiva mahābāhur nātidūraṃ mahāyaśāḥ
    dharmātmā nāgadhanvānaṃ tīrtham āgamad acyutaḥ
30 yatra pannagarājasya vāsukeḥ saṃniveśanam
    mahādyuter mahārāja bahubhiḥ pannagair vṛtam
    yatrāsann ṛṣayaḥ siddhāḥ sahasrāṇi caturdaśa
31 yatra devāḥ samāgamya vāsukiṃ pannagottamam
    sarvapannaga rājānam abhyaṣiñcan yathāvidhi
    pannagebhyo bhayaṃ tatra vidyate na sma kaurava
32 tatrāpi vidhivad dattvā viprebhyo ratnasaṃcayān
    prāyāt prācīṃ diśaṃ rājan dīpyamānaḥ svatejasā
33 āplutya bahuśo hṛṣṭas teṣu tīrtheṣu lāṅgalī
    dattvā vasu dvijātibhyo jagāmāti tapasvinaḥ
34 tatrasthān ṛṣisaṃghāṃs tān ahivādya halāyudhaḥ
    tato rāmo 'gamat tīrtham ṛṣibhiḥ sevitaṃ mahat
35 yatra bhūyo nivavṛte prāṅmukhā vai sarasvatī
    ṛṣīṇāṃ naimiṣeyāṇām avekṣārthaṃ mahātmanām
36 nivṛttāṃ tāṃ saricchreṣṭhāṃ tatra dṛṣṭvā tu lāṅgalī
    babhūva vismito rājan balāḥ śvetānulepanaḥ
37 [j]
    kasmāt sārasvatī brahman nivṛttā prāṅmukhī tataḥ
    vyākhyātum etad icchāmi sarvam adhvaryu sattama
38 kasmiṃś ca kāraṇe tatra vismito yadunandanaḥ
    vinivṛttā saricchreṣṭhā katham etad dvijottama
39 [vai]
    pūrvaṃ kṛtayuge rājan naimiṣeyās tapasvinaḥ
    vartamāne subahule satre dvādaśa vārṣike
    ṛṣayo bahavo rājaṃs tatra saṃpratipedire
40 uṣitvā ca mahābhāgās tasmin satre yathāvidhi
    nivṛtte naimiṣeye vai satre dvādaśa vārṣike
    ājagmur ṛṣayas tatra bahavas tīrthakāraṇāt
41 ṛṣīṇāṃ bahulātvāt tu sarasvatyā viśāṃ pate
    tīrthāni nagarāyante kūle vai dakṣiṇe tadā
42 samantapañcakaṃ yāvat tāvat te dvijasattamāḥ
    tīrthalobhān naravyāghra nadyās tīraṃ samāśritāḥ
43 juhvatāṃ tatra teṣāṃ tu munīnāṃ bhāvitātmanām
    svādhyāyenāpi mahatā babhūvuḥ pūritā diśaḥ
44 agnihotrais tatas teṣāṃ hūyamānair mahātmanām
    aśobhata saricchreṣṭhā dīpyamānaiḥ samantataḥ
45 vālakhilyā mahārāja aśmakuṭṭāś ca tāpasāḥ
    dantolūkhalinaś cānye saṃprakṣālās tathāpare
46 vāyubhakṣā jalāhārāḥ parṇabhakṣāś ca tāpasāḥ
    nānā niyamayuktāś ca tathā sthaṇḍilaśāyinaḥ
47 āsan vai munayas tatra sarasvatyāḥ samīpataḥ
    śobhayantaḥ saricchreṣṭhāṃ gaṅgām iva divaukasaḥ
48 tataḥ paścāt samāpetur ṛṣayaḥ satra yājinaḥ
    te 'vakāśaṃ na dadṛśuḥ kurukṣetre mahāvratāḥ
49 tato yajñopavītais te tat tīrthaṃ nirmimāya vai
    juhuvuś cāgnihotrāṇi cakruś ca vividhāḥ kriyāḥ
50 tatas tam ṛṣisāṃghātaṃ nirāśaṃ cintayānvitam
    darśayām āsa rājendra teṣām arthe sarasvatī
51 tataḥ kuñjān bahūn kṛtvā saṃnivṛttā sarid varā
    ṛṣīṇāṃ puṇyatapasāṃ kāruṇyāj janamejaya
52 tato nivṛtya rājendra teṣām arthe sarasvatī
    bhūyaḥ pratīcy abhimukhī susrāva saritāṃ varā
53 amoghā gamanaṃ kṛtvā teṣāṃ bhūyo vrajāmy aham
    ity adbhutaṃ mahac cakre tato rājan mahānadī
54 evaṃ sa kuñjo rājendra naimiṣeya iti smṛtaḥ
    kurukṣetre kuruśreṣṭha kuruṣva mahatīḥ kriyāḥ
55 tatra kuñjān bahūn dṛṣṭvā saṃnivṛttāṃ ca tāṃ nadīm
    babhūva vismayas tatra rāmasyātha mahātmanaḥ
56 upaspṛśya tu tatrāpi vidhivad yadunandanaḥ
    dattvā dāyān dvijātibhyo bhāṇḍāni vividhāni ca
    bhakṣyaṃ peyaṃ ca vividhaṃ brāhmaṇān pratyapādayat
57 tataḥ prāyād balo rājan pūjyamāno dvijātibhiḥ
    sarasvatī tīrthavaraṃ nānādvija gaṇāyutam
58 badareṅguda kāśmarya plakṣāśvattha vibhītakaiḥ
    panasaiś ca palāśaiś ca karīraiḥ pīlubhis tathā
59 sarasvatī tīraruhair bandhanaiḥ syandanais tathā
    parūṣaka vanaiś caiva bilvair āmrātakais tathā
60 atimukta kaṣaṇḍaiś ca pārijātaiś ca śobhitam
    kadalī vanabhūyiṣṭham iṣṭaṃ kāntaṃ manoramam
61 vāyvambuphalaparṇādair dantolūkhalikair api
    tathāśma kuṭṭair vāneyair munibhir bahubhir vṛtam
62 svādhyāyaghoṣasaṃghuṣṭaṃ mṛgayūthaśatākulam
    ahiṃsrair dharmaparamair nṛtyair atyantasevitam
63 sapta sārasvataṃ tīrtham ājagāma halāyudhaḥ
    yatra maṅkaṇakaḥ siddhas tapas tepe mahāmuniḥ

References