Adi Parva, Mahabharata/Book I Chapter 108

From Jatland Wiki
Jump to navigation Jump to search
Mahabharata - Adi Parva


Adi Parva, Mahabharata/Mahabharata Book I Chapter 117

Names of Dhritarashtra's hundred sons

SECTION CXVII

(Sambhava Parva continued)

"Janamejaya said, 'Please recite the names of Dhritarashtra's sons according to the order of their birth.'

"Vaisampayana said, 'Their names, O king, according to the order of birth, are Duryodhana, Yuyutsu, Duhsasana, Duhsaha, Duhsala, Jalasandha, Sama, Saha, Vinda and Anuvinda, Durdharsha, Suvahu, Dushpradharshana, Durmarshana and Durmukha, Dushkarna, and Karna; Vivinsati and Vikarna, Sala, Satwa, Sulochana, Chitra and Upachitra, Chitraksha, Charuchitra, Sarasana, Durmada and Durvigaha, Vivitsu, Vikatanana; Urnanabha and Sunabha, then Nandaka and Upanandaka; Chitravana, Chitravarman, Suvarman, Durvimochana; Ayovahu, Mahavahu, Chitranga, Chitrakundala, Bhimavega, Bhimavala, Balaki, Balavardhana, Ugrayudha; Bhima, Karna, Kanakaya, Dridhayudha, Dridhavarman, Dridhakshatra, Somakitri, Anudara; Dridhasandha, Jarasandha, Satyasandha, Sada, Suvak, Ugrasravas, Ugrasena, Senani, Dushparajaya, Aparajita, Kundasayin, Visalaksha, Duradhara; Dridhahasta, Suhasta, Vatavega, and Suvarchas; Adityaketu, Vahvashin, Nagadatta, Agrayayin; Kavachin, Krathana, Kunda, Kundadhara, Dhanurdhara; the heroes, Ugra and Bhimaratha, Viravahu, Alolupa; Abhaya, and Raudrakarman, and Dridharatha; Anadhrishya, Kundabhedin, Viravi, Dhirghalochana Pramatha, and Pramathi and the powerful Dhirgharoma; Dirghavahu, Mahavahu, Vyudhoru, Kanakadhvaja; Kundasi and Virajas. Besides these hundred sons, there was a daughter named Duhsala. All were heroes and Atirathas, and were well-skilled in warfare. All were learned in the Vedas, and all kinds of weapons. And, O, king, worthy wives were in time selected for all of them by Dhritarashtra after proper examination. And king Dhritarashtra, O monarch, also bestowed Duhsala, in proper time and with proper rites, upon Jayadratha (the king of Sindhu).'

Adi Parva, Mahabharata/Mahabharata Book I Chapter 108 :Sanskrit

The Mahabharata in Sanskrit: Book 1, Chapter 108
 1 [ज]
     जयेष्ठानुज्येष्ठतां तेषां नामधेयानि चाभिभॊ
     धृतराष्ट्रस्य पुत्राणाम आनुपूर्व्येण कीर्तय
 2 [व]
     दुर्यॊधनॊ युयुत्सुश च राजन दुःशासनस तथा
     दुःसहॊ दुःशलश चैव जलसंधः समः सहः
 3 विन्दानुविन्दौ दुर्धर्षः सुबाहुर दुष्प्रधर्षणः
     दुर्मर्षणॊ दुर्मुखशदुष्कर्णः कर्ण एव च
 4 विविंशतिर विकर्णशजलसंधः सुलॊचनः
     चित्रॊपचित्रौ चित्राक्षश चारु चित्रः शरासनः
 5 दुर्मदॊ दुष्प्रगाहशविवित्सुर विकटः समः
     ऊर्णु नाभः सुनाभश च तथा नन्दॊपनन्दकौ
 6 सेनापतिः सुषेणशकुण्डॊदर महॊदरौ
     चित्रबाणश चित्रवर्मा सुवर्मा दुर्विमॊचनः
 7 अयॊ बाहुर महाबाहुश चित्राङ्गश चित्रकुण्डलः
     भीमवेगॊ भीमबलॊ बलाकी बलवर्धनः
 8 उग्रायुधॊ भीमकर्मा कनकायुर दृढायुधः
     दृढवर्मा दृढक्षत्रः सॊमकीर्तिर अनूदरः
 9 दृढसंधॊ जरासंधः सत्यसंधः सदः सुवाक
     उग्रश्रवा अश्वसेनः सेनानीर दुष्पराजयः
 10 अपराजितः पण्डितकॊ विशालाक्षॊ दुरावरः
    दृढहस्तः सुहस्तशवातवेगसुवर्चसौ
11 आदित्यकेतुर बह्व आशीनागदन्तॊग्र यायिनौ
    कवची निषङ्गी पाशीदण्डधारॊ धनुर ग्रहः
12 उग्रॊ भीम रथॊ वीरॊ वीरबाहुर अलॊलुपः
    अभयॊ रौद्रकर्मा च तथा दृढरथस तरयः
13 अनाधृष्यः कुण्ड भेदी विरावी दीर्घलॊचनः
    दीर्घबाहुर महाबाहुर व्यूढॊरुर कनकध्वजः
14 कुण्डाशी विरजाश चैव दुःशला च शताधिका
    एतद एकशतं राजन कन्या चैका परकीर्तिता
15 नामधेयानुपूर्व्येण विद्धि जन्म करमं नृप
    सर्वे तव अतिरथाः शूराः सर्वे युद्धविशारदाः
16 सर्वे वेदविदश चैव राजशास्त्रेषु कॊविदाः
    सर्वे संसर्गविद्यासु विद्याभिजन शॊभिनः
17 सर्वेषाम अनुरूपाश च कृता दारा महीपते
    धृतराष्ट्रेण समये समीक्ष्य विधिवत तदा
18 दुःशलां समये राजा सिन्धुराजाय भारत
    जयद्रथाय परददौ सौबलानुमते तदा

Back to Adi Parva, Mahabharata