Vana Parva, Mahabharata/Book III Chapter 255

From Jatland Wiki
Jump to navigation Jump to search
Mahabharata - Vana Parva


Vana Parva, Mahabharata/Book III Chapter 255

SECTION CCLII
describes Karna's victory march and countries subjugated

Vaisampayana continued, "Then, O bull among the Bharatas, that mighty bowman, Karna, surrounded by a large army, besieged the beautiful city of Drupada (Drupadapura) (द्रुपदपुर) (3-255-1b). And he, after a hard conflict, brought the hero under subjection, and, O best of monarchs, made Drupada contribute silver and gold and gems, and also pay tribute.

And, O foremost of kings, having subdued him, (Karna) brought under subjection those princes that were under him (Drupada) and made them pay tribute. Then going to the north, he subdued the sovereigns (of that quarter) and having effected the defeat of Bhagadatta (भगदत्त) (3-255-4b) , Radha's son ascended that mighty mountain Himavat (हिमवन्त) (3-255-5a), all along fighting his foes. And ranging all sides, he conquered and brought under subjection all the kings inhabiting the Himavat (3-255-6a), and made them pay dues.

Then descending from the mountain and rushing to the east, he reduced the Angas (अङ्गा) (3-255-7b), and the Bangas (वङ्गा) (3-255-7b), and the Kalingas (कलिङ्गा) (3-255-7b), and the Mundikas (मुण्डिक) (Shundika) (शुण्डिक) (3-255-7b), and the Magadhas (मगध) (3-255-8a). the Karkakhandas (कर्कखण्ड) (3-255-8a); and also included with them the Avashiras (आवशीर) (3-255-8b), Yodhyas (योध्या) (3-255-8b), and the Ahikshatras (अहिक्षत्र) (3-255-8b).

Having (thus) conquered the eastern quarter Karna then presented himself before Vatsabhumi (वत्सभूमि) (3-255-9a). And having taken Batsa-bhumi (3-255-10a), he reduced Kevala (केवल) (3-255-10a), and Mrittikavati (मृत्तिकावती) (3-255-10a), and Mohana (मोहन) (3-255-10b) and Pattana (पत्तन) (3-255-10b), and Tripuri (त्रिपुरी) (3-255-10b), and Kosala (कोसला) (3-255-10b),--and compelled all these to pay tribute.

Then going to the south, Karna vanquished the mighty charioteers (of that quarter) and in Dakshinatya (दाक्षिणात्य) (3-255-11c), the Suta's son entered into conflict with Rukmi (रुक्मी) (3-255-12a). After having fought dreadfully, Rukmi spake to the Suta's son saying, 'O foremost of monarchs, I have been pleased with thy might and prowess. I shall not do thee wrong: I have only fulfilled the vow of a Kshatriya. Gladly will I give thee as many gold coins as thou desirest.'

Having met with Rukmi (रुक्मि) (3-255-14a), Karna (कर्ण) (3-255-14a), repaired to Pandya (पाण्ड्य) (3-255-14a) and the mountain, Shri (Shrishaila) (श्रीशैल) (3-255-14a). And by fighting, he made Kevala (केवल) (3-255-15a), king Nila (नील) (3-255-15a), Venudari's (वेणुदारि) (3-255-15b) son, and other best of kings living in the southern direction pay tribute.

Then going to Shishupala's (शैशुपाल) (3-255-16a) son , the son of the Suta defeated him and that highly powerful one also brought under his sway all the neighbouring rulers. And, O bull of the Bharata race, having subjugated the Avantis (3-255-17a) and concluded peace with them, and having met with the Vrishnis (वृष्णि) (3-255-17b ), he conquered the west.

And, having come to the quarter of Varuna (वारुण) (3-255-18a), he made all the Yavana (यवन) (3-255-18a) and Varbara (वर्बर) (3-255-18a) kings pay tribute. And, having conquered the entire earth--east, west, north and south--that hero without any aid brought under subjection all the nations of the Mlechchhas (म्लेच्छ) (3-255-19b), Atavika (आटविक) (3-255-19b), the mountaineers (पर्वतनिवासिन) (3-255-19b), the Bhadras (भद्रा) (3-255-20a), the Rohitakas (रोहितक) (3-255-20a), the Agneyas (आग्रेय) (3-255-20a) and the Malavas (मालव) (3-255-20a).

And, having conquered the mighty charioteers, headed by the Nagnajits (नग्नजित्) (3-255-21b), the Suta's son brought the Shashakas (शशक) (3-255-21a) and the Yavanas (यवन) (3-255-21a) under his sway. Having thus conquered and brought under his subjection the world, the mighty charioteer and tiger among men came (back) to Hastinapura (Nagasahvaya) (नागसाह्वय) (3-255-22b).

That lord of men, Dhritarashtra's son, accompanied by his father and brothers and friends, came to that mighty bowman, who had arrived, and duly paid homage unto Karna crowned with martial [p. 503]: merit. And the king proclaimed his feats, saying, 'What I have not received from either Bhishma, or Drona, or Kripa, or Vahlika, I have received from thee. May good betide thee! What need of speaking at length! Hear my words, O Karna! In thee, O chief of men, I have my refuge. O mighty-armed one. O tiger among men, without doubt all the Pandavas and the other kings crowned with prosperity, come not to a sixteenth part of thee. Do thou, O mighty bowman, O Karna, see Dhritarashtra, and the illustrious Gandhari, as the bearer of the thunderbolt did Aditi.'

"Then, O king, there arose in the city of Hastinapura (Nagasahvaya) (3-255-29b) a clamour, and sounds of Oh! and Alas! and, O lord of men, some of the kings praised him (Karna), while others censured him, while others, again, remained silent. Having thus, O foremost of monarchs, in a short time conquered this earth furnished with mountains and forests and skies, and with oceans, and fields, and filled with high and low tracts, and cities, and replete also with islands. O lord of earth, and brought the monarchs under subjection,--and having gained imperishable wealth, the Suta's son appeared before the king. Then, O represser of foes, entering into the interior of the palace that hero saw Dhritarashtra with Gandhari, O tiger among men, that one conversant with morality took hold of his feet even like a son. And Dhritarashtra embraced him affectionately, and then dismissed him. Ever since that time, O monarch, O Bharata, king Duryodhana and Sakuni, the son of Subala, thought that Pritha's sons had already been defeated in battle by Karna."


https://www.sacred-texts.com/hin/mbs/mbs03228.htm

महाभारतम्-03-आरण्यकपर्व-255

दिग्विजयार्थं गतेन कर्णेन सकलराजवशीकरणपूर्वकं पुनर्हास्तिनपुरंप्रत्यागमनम् ।। 1 ।।

वैशंपायन उवाच। 3-255-1x
ततः कर्णो महेष्वासो बलेन महता वृतः।
द्रुपदस्य पुरं रम्यं रुरोध भरतर्षभ ।।
3-255-1a
3-255-1b
युद्धेन महता चैनं चक्रे वीरं वशानुगम्।
सुवर्णं रजतं चापि रत्नानि विविधानि च।
करं च दापयांमास द्रुपदं नृपसत्तम ।।
3-255-2a
3-255-2b
3-255-2c
तं विनिर्जित्य राजेन्द्र राजानस्तस्य येऽनुगाः।
तान्सर्वान्वशगांश्चक्रे करं चैनानदापयत् ।।
3-255-3a
3-255-3b
अथोत्तरां दिशं गत्वा वशे चक्रे नराधिपान्।
भगदत्तं च निर्जित्य राधेयो गिरिमारुहत् ।।
3-255-4a
3-255-4b
हिमवन्तं महाशैलं युध्यमानश्च शत्रुभिः।
प्रययौ च दिशः सर्वान्नृपतीन्वशमानयत् ।।
3-255-5a
3-255-5b
स हैमवतिकाञ्जित्वा करं सर्वानदापयत्।
नेपालविषये ये च राजानस्तानवाजयत् ।।
3-255-6a
3-255-6b
अवतीर्य ततः शैलात्पूर्वां दिशमभिद्रुतः।
अङ्गान्वङ्गान्कलिङ्गांश्शुण्डिकान्मिथिलानथ ।।
3-255-7a
3-255-7b
मागधान्कर्कखण्डांश्च निवेश्य विषयेऽऽत्मनः।
आवशीरांश्च योध्यांश्अहिक्षत्रांश्च सोऽजयत् ।।
3-255-8a
3-255-8b
पूर्वां दिशं विनिर्जित्य वत्सभूमिं तथाऽगमत् ।। 3-255-9a
वत्सभूमिं विनिर्जित्य केवलां मृत्तिकावतीम्
मोहनं पत्तनं चैव त्रिपुरीं कोसलां तथा ।।
3-255-10a
3-255-10b
एतान्सर्वान्विनिर्जित्य करमादाय सर्वशः।
दक्षिणां दिशमास्थाय कर्णो जित्वा महारथान्।
रुक्मिणं दाक्षिणात्येषु योधयामास सूतजः ।।
3-255-11a
3-255-11b
3-255-11c
स युद्धं तुमुलं कृत्वा रुक्मी प्रोवाच सूतजम्।
प्रीतोस्मि तव राजेन्द्र विक्रमेण बलेन च ।।
3-255-12a
3-255-12b
न ते विघ्नं करिष्यामि प्रतिज्ञां समपालयम्।
प्रीत्या चाहं प्रयच्छामि हिरण्यं यावदिच्छसि ।।
3-255-13a
3-255-13b
समेत्य रुक्मिणा कर्णः पाण्ड्यं शैलं च सोगमत् ।। 3-255-14a
केवलं रणए चैव नीलं चापि महीपतिम्।
वेणुदारिसुतं चैव ये चान्ये नृपसत्तमाः।
दक्षिणस्यां दिशि नृपान्करान्सर्वानदापयत् ।।
3-255-15a
3-255-15b
3-255-15c
शैशुपालिं ततो गत्वा विजिग्ये सूतनन्दनः।
पार्श्वस्थांश्चापि नृपतीन्वशे चक्रे महाबलः ।।
3-255-16a
3-255-16b
आवन्त्यांश्च वशे कृत्वा साम्ना च भरतर्षभ।
वृष्णिभिः सह संम्य पश्चिमामपि निर्जयत् ।।
3-255-17a
3-255-17b
वारुणीं दिशमागम्य यावनान्वर्बरांस्तथा।
नृपान्पश्चिमभूमिस्थान्दापयामास वै करान् ।।
3-255-18a
3-255-18b
विजित्य पृथिवीं सर्वां सपूर्वापरदक्षिणाम्।
सम्लेच्छाटविकान्वीरः सपर्वतनिवासिनः ।।
3-255-19a
3-255-19b
भद्रान्रोहितकांश्चैव आग्रेयान्मालवानपि।
गणान्सर्वान्विनिर्जित्य नीतिकृत्प्रहसन्निव ।।
3-255-20a
3-255-20b
शशकान्यवनांश्चैव विजिग्ये सूतनन्दनः।
नग्नजित्प्रमुखांश्चैव गणाञ्जित्वा महारथान् ।।
3-255-21a
3-255-21b
एवं स पृथिवीं सर्वां वशे कृत्वा महारथः।
विजित्य पुरुषव्याघ्रो नागसाह्वयमागमत् ।।
3-255-22a
3-255-22b
तमागतं महेष्वासं धार्तराष्ट्रो जनाधिपः।
प्रत्युद्गत्य महाराज सभ्रातृपितृबान्धवः ।।
3-255-23a
3-255-23b
अर्चयामास विधिना कर्णमाहवशोभिनम्।
आश्रावयच्च तत्कर्म प्रीयमाणो जनेश्वरः ।।
3-255-24a
3-255-24b
यन्न भीष्मान्नद्रोणान्न कृपान्न च वाह्लिकात्
प्राप्तवानस्मि भद्रं ते त्वत्तःप्राप्तं मया हि तत् ।।
3-255-25a
3-255-25b
बहुना च किमुक्तेन शृणु कर्ण वचो मम।
सनाथोस्मि महाबाहो त्वया नाथेन सत्तम ।।
3-255-26a
3-255-26b
न हि ते पाण्डवाः सर्वे कलामर्हन्ति षोडशीम्।
अन्येवा पुरुषव्याघ्र राजानोऽभ्युदितोदिताः ।।
3-255-27a
3-255-27b
स भवान्धृतराष्ट्रं तं गान्धारीं च यशस्विनीम्।
पश्य कर्ण महेष्वास अदितिं वज्रभृद्यथा ।।
3-255-28a
3-255-28b
ततो हलहलाशब्दः प्रादुरासीद्विशांपते।
हाहाकाराश्च बहवो नगरे नागसाह्वये ।।
3-255-29a
3-255-29b
रकेचिदेनं प्रशंसन्ति निन्दन्ति स्म तथा परे।
तूष्णीमासंस्तथा चान्ये नृपास्तत्र जनाधिप ।।
3-255-30a
3-255-30b
एवं विजित्य राजेन्द्र कर्णः शस्त्रभृतांवरः।
सपर्वतवनाकाशां ससमुद्रां सनुष्कुटाम् ।।
3-255-31a
3-255-31b
देशैरुच्चावचैः पूर्णां पत्तनैर्नगरैरपि।
द्वीपैश्चानूपसंपूर्णैः पृथिवीं पृथिवीपते ।।
3-255-32a
3-255-32b
कालेन नातिदीर्घेण वशे कृत्वा तु पार्थिवान्।
अक्षयं धनमादाय सूतजो नृपमभ्ययात् ।।
3-255-33a
3-255-33b
प्रविश्य च गृहं राजन्नभ्यन्तरमरिंदम।
गान्धारीसहितं वीरो धृतराष्ट्रं ददर्श सः ।।
3-255-34a
3-255-34b
पुत्रवच्च नरव्याघ्र पादौ जग्राह धर्मवित्।
धृतराष्ट्रेण चाश्लिष्य प्रेम्णा चापि विसर्जितः ।।
3-255-35a
3-255-35b
तदाप्रभृति राजा च शकुनिश्चापि सौबलः
जानाते निर्जितान्पार्थान्कर्णेन युधि भारत ।।
3-255-36a
3-255-36b
।। इति श्रीमन्महाभारते अरण्यपर्वणि
घोषयात्रापर्वणि पञ्चपञ्चाशदधिकद्विशततमोऽध्यायः ।। 255 ।।

3-255-7 मुण्डिकान्मिथिलानिति ख.पाठः ।।
3-255-13 प्रतिज्ञां क्षत्रधर्मं समपालयं पालितवानस्मि। रक्षत्रधर्मावेक्षयैव त्वया सह युद्धं कृतं न त्वज्जिगीषयेति भावः ।।
3-255-14 शैलं श्रीशैलम् ।।
3-255-20 आग्नेयान्मालवानिति ख. पाठः ।।
3-255-24 तत्कर्म कर्णविजयं पुरे उद्धोषयामास ।।
3-255-27 अभ्युदित्नेभ्योपि उदिताः श्रेष्ठतमाः ।।
3-255-31 आकाशः पर्वतवनयोरन्तरालम्। सस्याद्युत्पत्तिभूमिमित्यर्थः ।।
3-255-32 अनूपं सर्वतोजलं तेन संपूर्णैः ।।

विकिस्रोत महाभारतम्-03-आरण्यकपर्व-255