Bhisma Parva, Mahabharata/Book VI Chapter 112

From Jatland Wiki
Jump to navigation Jump to search
Mahabharata - Bhisma Parva


Mahabharata Book VI Chapter 112:English

SECTION CXVII
mentions tribes fighting the Mahabharata War

Sanjaya said, "Abhimanyu, O king, displaying his prowess for the sake of Bhishma, fought with thy son who was supported by a large force. Then Duryodhana, excited with wrath, struck Abhimanyu in the chest with rune straight arrows, and once more with three. Then in that battle, Arjuna's son, inflamed with wrath, hurled at Duryodhana's car a terrible dart resembling the rod of Death himself. Thy son, however, that mighty car-warrior, O king, with a broad-headed arrow of great sharpness, cut off in twain that dart of terrible force coursing towards him with great speed. Beholding that dart of his drop down on the earth, Arjuna's wrathful son pierced Duryodhana with three shafts in his arms and chest. And once more, O Chief of the Bharatas, that mighty car-warrior of Bharata's race struck the Kuru king with ten fierce shafts in the centre of his chest. And the battle, O Bharata, that took place between those two heroes, viz., Subhadra's son, and that bull of Kuru's race, the former fighting for compassing Bhishma's death and the latter for Arjuna's defeat, was fierce and interesting to behold, and gratifying to the senses, and was applauded by all the kings. That bull among Brahmanas and chastiser of foes, viz., the son of Drona, excited with wrath in that battle, forcibly struck Satyaki in the chest with fierce arrow. The grandson of Sini also, that hero of immeasurable soul, struck the preceptor's son in every vital limbs with nine shafts winged with the feathers of the Kanka bird. Aswatthaman then, in that battle, struck Satyaki (in return) with nine shafts, and once more, quickly, with thirty, in his arms and chest. Then that great bowman Of the Satwata race, possessed of great fame, deeply pierced by Drona's son, pierced the latter (in return) with arrows. The mighty car-warrior Paurava, covering Dhrishtaketu in that battle with his shafts, mangled that great bowman exceedingly. The mighty car-warrior Dhrishtaketu, endued with great strength, quickly pierced the former with thirty arrows. Then the mighty car-warrior Paurava cut off Dhrishtaketu's bow, and uttering a loud shout, pierced him with whetted shafts. Dhrishtaketu then taking up another bow, pierced Paurava, O king, with three and seventy shafts of great sharpness. Those two great bowmen and mighty car-warriors, both of gigantic stature, pierced each other with showers of arrows. Each succeeded in cutting off the other's bow, and each slew the other's steeds. And both of them, thus deprived of their cars, then [p. 292]: encountered each other in a battle with swords. And each took up a beautiful shield made of bull's hide and docked with a hundred moons and graced with a hundred stars. And each of them also took up a polished sword of brilliant lustre. And thus equipt, they rushed, O king at each other, like two lions in the deep forest, both seeking the companionship of the same lioness in her season. They wheeled in beautiful circles, advanced and retreated, and displayed other movements, seeking to strike each other. Then Paurava, excited with wrath, addressed Dhrishtaketu, saying--Wait, Wait,--and struck him on the frontal bone with that large scimitar of his. The king of the Chedis also, in that battle, struck Paurava, that bull among men, on his shoulder-joint, with his large scimitar of sharp edge. Those two repressors of foes thus encountering each other in dreadful battle and thus striking each other, O king, both fell down on the field. Then thy son Jayatsena, taking Paurava up on his car, removed him from the field of battle on that vehicle. And as regards Dhrishtaketu, the valiant and heroic Sahadeva, the son of Madri, possessed of great prowess, bore him away from the field.

"Chitrasena, having pierced Susarman with many arrows made wholly of iron, once more pierced him with sixty arrows and once more with nine. Susarman, however, excited with wrath in battle, pierced thy son, O king, with hundreds of arrows. Chitrasena then, O monarch, excited with rage, pierced his adversary with thirty straight shafts. Susarman, however, pierced Chitrasena again in return. 1

"In that battle for the destruction of Bhishma, Subhadra's son, enhancing his fame and honour, fought with prince Vrihadvala, putting forth his prowess for aiding (his sire) Partha and then proceeded towards Bhishma's front. The ruler of the Kosalas, having pierced the son of Arjuna with five shafts made of iron, once more pierced him with twenty straight shafts. Then the son of Subhadra pierced the ruler of Kosalas with eight shafts made wholly of iron. He succeeded not, however, in making the ruler of the Kosalas to tremble, and, therefore, he once more pierced him with many arrows. And Phalguni's son then cut off Vrihadvala's bow, and struck him again with thirty arrows winged with feathers of the Kanka bird. Prince Vrihadvala then, taking up another bow, angrily pierced the son of Phalguni in that battle with many arrows. Verily, O scorcher of foes, the battle, for Bhishma's sake, that took place between them, both excited with rage and both conversant with every mode of fight, was like the encounter of Vali and Vasava in days of old on the occasion of the battle between the gods and the Asuras.

"Bhimasena, fighting against the elephant-division, looked highly resplendent like Sakra armed with the thunder after splitting large [p. 293]: mountains. 1 Indeed, elephants, huge as hills, slaughtered by Bhimasena in battle, fell down in numbers on the field, filling the earth with their shrieks. Resembling massive heaps of antimony, and of mountain-like proportions, those elephants with frontal globes split open, lying prostrate on the earth, seemed like mountains strewn over the earth's surface. The mighty bowman Yudhishthira, protected by a large force, afflicted the ruler of the Madras, encountering him in that dreadful battle. The ruler of the Madras, in return, displaying his prowess for the sake of Bhishma, afflicted the son of Dharma, that mighty car-warrior, in battle. The king of Sindhus, having pierced Virata with nine straight arrows of keen points, once more struck him with thirty. Virata, however, O king, that commander of a large division, struck Jayadratha in the centre of his chest with thirty shafts of keen points. The ruler of the Matsyas and the ruler of the Sindhus, both armed with beautiful bows and beautiful scimitars, both decked with handsome coats of mail and weapons and standards, and both of beautiful forms looked resplendent in that battle.

"Drona, encountering Dhrishtadyumna the prince of the Panchalas in dreadful battle, fought fiercely with his straight shafts. Then Drona, O king, having cut off the large bow of Prishata's son, pierced him deeply with fifty arrows. Then that slayer of hostile heroes, viz., the son of Prishata, taking up another bow, sped at Drona who was contending with him, many arrows. The mighty car-warrior Drona however, cut off all those arrows, striking them with his own. And then Drona sped at Drupada's son five fierce shafts. Then that slayer of hostile heroes, viz., the son of Prishata, excited with rage, hurled at Drona in that battle a mace resembling the rod of Death himself. Drona however, with fifty arrows checked that mace decked with gold as it coursed impetuously towards him. Thereupon that mace, cut into fragments, O king, by those shafts shot from Drona's bow, fell down on the earth. Then that scorcher of foes, viz., the son of Prishata, beholding his mace baffled, hurled at Drona an excellent dart made wholly of iron. Drona, however, O Bharata, cut that dart with nine shafts in that battle and then afflicted that great bowman, viz., the son of Prishata. Thus took place, O king, that fierce and awful battle between Drona and the son of Prishata, for the sake of Bhishma.

"Arjuna, getting at the son of Ganga, afflicted him with many arrows of keen points, and rushed at him like an infuriate elephant in the forest upon another. King Bhagadatta, however, of great prowess then rushed at Arjuna, and checked his course in battle with showers of arrows. Arjuna then, in that dreadful battle, pierced Bhagadatta's elephant coming towards him, with many polished arrows of iron, that were all bright as silver and furnished with keen points. The son of Kunti, meanwhile, O king, urged Sikhandin, saying,--Proceed, proceed, towards Bhishma, and slay him!--Then, O elder brother of Pandu, the ruler of Pragjyotishas, [p. 294]: abandoning that son of Pandu, quickly proceeded, O king, against the car of Drupada. Then Arjuna, O monarch, speedily proceeded towards Bhishma, placing Sikhandin ahead. And then there took place a fierce battle, for all the brave combatants of thy army rushed with great vigour against Arjuna, uttering loud shouts. And all this seemed extremely wonderful. Like the wind dispersing in the summer masses of clouds in the welkin, Arjuna dispersed, O king, all those diverse divisions of thy sons. Sikhandin, however, without any anxiety, coming up at the grandsire of the Bharatas, quickly pierced him with great many arrows. As regards Bhishma, his car was then his fire-chamber. His bow was the flame of that fire. And swords I and darts and maces constituted the fuel of that fire. And the showers of arrows he shot were the blazing sparks of that fire with which he was then consuming Kshatriyas in that battle. As a raging conflagration with constant supply of fuel, wandereth amid masses of dry grass when aided by the wind, so did Bhishma blaze up with his flames, scattering his celestial weapons. And the Kuru hero slew the Somakas that followed Partha in that battle. Indeed that mighty car-warrior checked also the other forces of Arjuna, by means of his straight and whetted shafts furnished with wings of gold. Filling in that dreadful battle all the points of the compass, cardinal and subsidiary, with his leonine shouts, Bhishma felled many car-warriors, O king, (from their cars) and many steeds along with their riders. And he caused large bodies of cars to look like forests of palmyras shorn of their leafy heads. That foremost of all wielders of weapons, in that battle, deprived cars and steeds and elephants, of their riders. Hearing the twang of his bow and the slap of his palms, both resembling the roll of the thunder, the troops, O king, trembled all over the field. The shafts, O chief of men, of thy sire were never bootless as they fell. Indeed, shot from Bhishma's bow they never fell only touching the bodies of the foe (but pierced them through in every case). We saw crowds of cars, O king, deprived of riders, but unto which were yoked fleet steeds, dragged on all sides with the speed of the wind. Full fourteen thousand great car-warriors of noble parentage, prepared to lay down their lives, unretreating and brave, and possessed of standards decked with gold, belonging to the Chedis, the Kasis, and the Karushas, approaching Bhishma, that hero who resembled the Destroyer himself with wide-open mouth, were despatched to the other world, with their steeds, cars and elephants. There was not, O king, a single great car-warrior among the Somakas, who, having approached Bhishma in that battle, returned with life from that engagement. Beholding Bhishma's prowess, people regarded all those warriors (who approached him) as already despatched to the abode of the king of the Dead. Indeed, no car-warrior ventured to approach Bhishma in battle, except the heroic Arjuna having white steeds (yoked unto his car) and owning Krishna for his charioteer, and Sikhandin, the prince of Panchala, of immeasurable energy."


Footnotes

292:1 This Susarman was not the king of the Trigartas but another person who was on the Pandava side.

293:1 Both the Bengal and the Bombay texts have Rathanika. The correct reading as settled by the Burdwan Pundits, is Gajanika.

Mahabharata Book VI Chapter 112:Sanskrit

 1  [स]
     अभिमन्युर महाराज तव पुत्रम अयॊधयत
     महत्या सेनया युक्तॊ भीष्महेतॊः पराक्रमी
 2 थुर्यॊधनॊ रणे कार्ष्णिं नवभिर नव पर्वभिः
     आजघान रणे करुथ्धः पुनश चैनं तरिभिः शरैः
 3 तस्य शक्तिं रणे कार्ष्णिर मृत्यॊर घॊराम इव सवसाम
     परेषयाम आस संक्रुथ्धॊ थुर्यॊधन रदं परति
 4 ताम आपतन्तीं सहसा घॊररूपां विशां पते
     थविधा चिच्छेथ ते पुत्रः कषुरप्रेण महारदः
 5 तां शक्तिं पतितां थृष्ट्वा कार्ष्णिः परमकॊपनः
     थुर्यॊधनं तरिभिर बाणैर बाह्वॊर उरसि चार्पयत
 6 पुनश चैनं शरैर घॊरैर आजघान सतनान्तरे
     थशभिर भरतश्रेष्ठ थुर्यॊधनम अमर्षणम
 7 तथ युथ्धम अभवथ घॊरं चित्ररूपं च भारत
     ईक्षितृप्रीतिजननं सर्वपार्दिवपूजितम
 8 भीष्मस्य निधनार्दाय पार्दस्य विजयाय च
     युयुधाते रणे वीरौ सौभथ्र कुरुपुंगवौ
 9 सात्यकिं रभसं युथ्धे थरौणिर बराह्मणपुंगवः
     आजघानॊरसि करुथ्धॊ नाराचेन परंतपः
 10 शैनेयॊ ऽपि गुरॊः पुत्रं सर्वमर्मसु भारत
    अताडयथ अमेयात्मा नवभिः कङ्कपत्रिभिः
11 अश्वत्दामा तु समरे सात्यकिं नवभिः शरैः
    तरिंशता च पुनस तूर्णं बाह्वॊर उरसि चार्पयत
12 सॊ ऽतिविथ्धॊ महेष्वासॊ थरॊणपुत्रेण सात्वतः
    थरॊणपुत्रं तरिभिर बाणैर आजघान महायशाः
13 पौरवॊ धृष्टकेतुं च शरैर आसाथ्य संयुगे
    बहुधा थारयां चक्रे महेष्वासं महारदम
14 तदैव पौरवं युथ्धे धृष्टकेतुर महारदः
    तरिंशता निशितैर बाणैर विव्याध सुमहाबलः
15 पौरवस तु धनुश छित्त्वा धृष्टकेतॊर महारदः
    ननाथ बलवन नाथं विव्याध थशभिः शरैः
16 सॊ ऽनयत कार्मुकम आथाय पौरवं निशितैः शरैः
    आजघान महाराज तरिसप्तत्या शिलीमुखैः
17 तौ तु तत्र महेष्वासौ महामात्रौ महारदौ
    महता शरवर्षेण परस्परम अवर्षताम
18 अन्यॊन्यस्य धनुश छित्त्वा हयान हत्वा च भारत
    विरदाव असियुथ्धाय संगतौ तौ महारदौ
19 आर्षभे चर्मणी चित्रे शतचन्थ्र परिष्कृते
    तारका शतचित्रौ च निस्त्रिंशौ सुमहाप्रभौ
20 परगृह्य विमलौ राजंस ताव अन्यॊन्यम अभिथ्रुतौ
    वाशिता संगमे यत्तौ सिंहाव इव महावने
21 मण्डलानि विचित्राणि गतप्रत्यागतानि च
    चेरतुर थर्शयन्तौ च परार्दयन्तौ परस्परम
22 पौरवॊ धृष्टकेतुं तु शङ्खथेशे महासिना
    ताडयाम आस संक्रुथ्धस तिष्ठ तिष्ठेति चाब्रवीत
23 चेथिराजॊ ऽपि समरे पौरवं पुरुषर्षभम
    आजघान शिताग्रेण जत्रु थेशे महासिना
24 ताव अन्यॊन्यं महाराज समासाथ्य महाहवे
    अन्यॊन्यवेगाभिहतौ निपेततुर अरिंथमौ
25 ततः सवरदम आरॊप्य पौरवं तनयस तव
    जयत्सेनॊ रदे राजन्न अपॊवाह रणाजिरात
26 धृष्टकेतुं च समरे माथ्रीपुत्रः परंतपः
    अपॊवाह रणे राजन सहथेवः परतापवान
27 चित्रसेनः सुशर्माणं विथ्ध्वा नवभिर आशुगैः
    पुनर विव्याध तं षष्ट्या पुनश च नवभिः शरैः
28 सुशर्मा तु रणे करुथ्धस तव पुत्रं विशां पते
    थशभिर थशभिश चैव विव्याध निशितैः शरैः
29 चित्रसेनश च तं राजंस तरिंशता नतपर्वणाम
    आजघान रणे करुथ्धः स च तं परत्यविध्यत
    भीष्मस्य समरे राजन यशॊ मानं च वर्धयन
30 सौभथ्रॊ राजपुत्रं तु बृहथ्बलम अयॊधयत
    आर्जुनिं कॊसलेन्थ्रस तु विथ्ध्वा पञ्चभिर आयसैः
    पुनर विव्याध विंशत्या शरैः संनतपर्वभिः
31 बृहथ्बलं च सौभथ्रॊ विथ्ध्वा नवभिर आयसैः
    नाकम्पयत संग्रामे विव्याध च पुनः पुनः
32 कौसल्यस्य पुनश चापि धनुश चिच्छेथ फाल्गुणिः
    आजघान शरैश चैव तरिंशता कङ्कपत्रिभिः
33 सॊ ऽनयत कार्मुकम आथाय राजपुत्रॊ बृहथ्बलः
    फाल्गुणिं समरे करुथ्धॊ विव्याधबहुभिः शरैः
34 तयॊर युथ्धं समभवथ भीष्महेतॊः परंतप
    संरब्धयॊर महाराज समरे चित्रयॊधिनॊः
    यदा थेवासुरे युथ्धे मय वासवयॊर अभूत
35 भीमसेनॊ गजानीकं यॊधयन बह्व अशॊभत
    यदा शक्रॊ वज्रपाणिर थारयन पर्वतॊत्तमान
36 ते वध्यमाना भीमेन मातङ्गा गिरिसंनिभाः
    निपेतुर उर्व्यां सहिता नाथयन्तॊ वसुंधराम
37 गिरिमात्रा हि ते नागा भिन्नाञ्जनचयॊपमाः
    विरेजुर वसुधां पराप्य विकीर्णा इव पर्वतः
38 युधिष्ठिरॊ महेष्वासॊ मथ्रराजानम आहवे
    महत्या सेनया गुप्तं पीडयाम आस संगतः
39 मथ्रेश्वरश च समरे धर्मपुत्रं महारदम
    पीडयाम आस संरब्धॊ भीष्महेतॊः पराक्रमी
40 विराटं सैन्धवॊ राजा विथ्ध्वा संनतपर्वभिः
    नवभिः सायकैस तीक्ष्णैस तरिंशता पुनर अर्थयत
41 विराटश च महाराज सैन्धवं वाहिनीमुखे
    तरिंशता निशितैर बाणैर आजघान सतनान्तरे
42 चित्रकार्मुकनिस्त्रिंशौ चित्रवर्मायुध धवजौ
    रेजतुश चित्ररूपौ तौ संग्रामे मत्स्यसैन्धवौ
43 थरॊणः पाञ्चाल पुत्रेण समागम्य महारणे
    महासमुथयं चक्रे शरैः संनतपर्वभिः
44 ततॊ थरॊणॊ महाराज पार्षतस्य महथ धनुः
    छित्त्वा पञ्चाशतेषूणां पार्षतं समविध्यत
45 सॊ ऽनयत कार्मुकम आथाय पार्षतः परवीरहा
    थरॊणस्य मिषतॊ युथ्धे परेषयाम आस सायकान
46 ताञ शराञ शरसंघैस तु संनिवार्य महारदः
    थरॊणॊ थरुपथपुत्राय पराहिणॊत पञ्च सायकान
47 तस्य करुथ्धॊ महाराज पार्षतः परवीरहा
    थरॊणाय चिक्षेप गथां यमथण्डॊपमं रणे
48 ताम आपतन्तीं सहसा हेमपट्ट विभूषिताम
    शरैः पञ्चाशता थरॊणॊ वारयाम आस संयुगे
49 सा छिन्ना बहुधा राजन थरॊण चापच्युतैः शरैः
    चूर्णीकृता विशीर्यन्ती पपात वसुधातले
50 गथां विनिहतां थृष्ट्वा पार्षतः शत्रुसूथनः
    थरॊणाय शक्तिं चिक्षेप सर्वपारशवीं शुभाम
51 तां थरॊणॊ नवभिर बाणैश चिच्छेथ युधि भारत
    पार्षतं च महेष्वासं पीडयाम आस संयुगे
52 एवम एतन महथ युथ्धं थरॊण पार्षतयॊर अभूत
    भीष्मं परति महाराज घॊररूपां भयानकम
53 अर्जुनः पराप्य गाङ्गेयं पीडयन निशितैः शरैः
    अभ्यथ्रवत संयत्तं वने मत्तम इव थविपम
54 परत्युथ्ययौ च तं पार्दं भगथत्तः परतापवान
    तरिधा भिन्नेन नागेन मथान्धेन महाबलः
55 तम आपतन्तं सहसा महेन्थ्र गजसंनिभम
    परं यत्नं समास्दाय बीभत्सुः परत्यपथ्यत
56 ततॊ गजगतॊ राजा भगथत्तः परतापवान
    अर्जुनं शरवर्षेण वारयाम आस संयुगे
57 अर्जुनस तु रणे नागम आयान्तं रजतॊपमम
    विमलैर आयसैस तीक्ष्णैर अविध्यत महारणे
58 शिखण्डिनं च कौन्तेयॊ याहि याहीत्य अचॊथयत
    भीष्मं परति महाराज जह्य एनम इति चाब्रवीत
59 पराग्ज्यॊतिषस ततॊ हित्वा पाण्डवं पाण्डुपूर्वज
    परययौ तवरितॊ राजन थरुपथस्य रदं परति
60 ततॊ ऽरजुनॊ महाराज भीष्मम अभ्यथ्रवथ थरुतम
    शिखण्डिनं पुरस्कृत्य ततॊ युथ्धम अवर्तत
61 ततस ते तावकाः शूराः पाण्डवं रभसं रणे
    सर्वे ऽभयधावन करॊशन्तस तथ अथ्भुतम इवाभवत
62 नानाविधान्य अनीकानि पुत्राणां ते जनाधिप
    अर्जुनॊ वयधमत काले थिवीवाभ्राणि मारुतः
63 शिखण्डी तु समासाथ्य भरतानां पितामहम
    इषुभिस तूर्णम अव्यग्रॊ बहुभिः स समाचिनॊत
64 सॊमकांश च रणे भीष्मॊ जघ्ने पार्द पथानुगान
    नयवारयत सैन्यं च पाण्डवानां महारदः
65 रदाग्न्यगारश चापार्चिर असिशक्तिगथेन्धनः
    शरसंघ महाज्वालः कषत्रियान समरे ऽथहत
66 यदा हि सुमहान अग्निः कक्षे चरति सानिलः
    तदा जज्वाल भीष्मॊ ऽपि थिव्यान्य अस्त्राण्य उथीरयन
67 सुवर्णपुङ्खैर इषुभिः शितैः संनतपर्वभिः
    नाथयन स थिशॊ भीष्मः परथिशश च महायशाः
68 पातयन रदिनॊ राजन गजांश च सह साथिभिः
    मुण्डतालवनानीव चकार स रदव्रजान
69 निर्मनुष्यान रदान राजन गजान अश्वांश च संयुगे
    चकार स तथा भीष्मः सर्वशस्त्रभृतां वरः
70 तस्य जयातलनिर्घॊषं विस्फूर्जितम इवाशनेः
    निशम्य सर्वतॊ राजन समकम्पन्त सैनिकाः
71 अमॊघा हय अपतन बाणाः पितुस ते मनुजेश्वर
    नासज्जन्त शरीरेषु भीष्मचापच्युताः शराः
72 निर्मनुष्यान रदान राजन सुयुक्ताञ जवनैर हयैः
    वातायमानान पश्याम हरियमाणान विशां पते
73 चेथिकाशिकरूषाणां सहस्राणि चतुर्थश
    महारदाः समाख्याताः कुलु पुत्रास तनुत्यजः
74 अपरावर्तिनः शूराः सुवर्णविकृतध्वजाः
    संग्रामे भीष्मम आसाथ्य स वाजिरदकुञ्जराः
    जग्मुस ते परलॊकाय वयाथितास्यम इवान्तकम
75 न तत्रासीन महाराज सॊमकानां महारदः
    यः संप्राप्य रणे भीष्मं जीविते सम मनॊ थधे
76 तांश च सर्वान रणे यॊधान परेतराजपुरं परति
    नीतान अमन्यन्त जना थृष्ट्वा भीष्मस्य विक्रमम
77 न कश चिथ एनं समरे परत्युथ्याति महारदः
    ऋते पाण्डुसुतं वीरं शवेताश्वं कृष्णसारदिम
    शिखण्डिनं च समरे पाञ्चाल्यम अमितौजसम
78 शिखण्डी तु रणे भीष्मम आसाथ्य भरतर्षभ
    थशभिर थशभिर बाणैर आजघान महाहवे
79 शिखण्डिनं तु गाङ्गेयः करॊधथीप्तेन चक्षुषा
    अवैक्षत कटाक्षेण निर्थहन्न इव भारत
80 सत्रीत्वं तत संस्मरन राजन सर्वलॊकस्य पश्यतः
    न जघान रणे भीष्मः स च तं नावबुथ्धवान
81 अर्जुनस तु महाराज शिखण्डिनम अभाषत
    अभित्वरस्व तवरितॊ जहि चैनं पितामहम
82 किं ते विवक्षया वीर जहि भीष्मं महारदम
    न हय अन्यम अनुपश्यामि कं चिथ यौधिष्ठिरे बले
83 यः शक्तः समरे भीष्मं यॊधयेत पितामहम
    ऋते तवां पुरुषव्याघ्र सत्यम एतथ बरवीमि ते
84 एवम उक्तस तु पार्देन शिखण्डी भरतर्षभ
    शनैर नानाविधैस तूर्णं पितामहम उपाथ्रवत
85 अचिन्तयित्वा तान बाणान पिता थेवव्रतस तव
    अर्जुनं समरे करुथ्धं वारयाम आस सायकैः
86 तदैव च चमूं सर्वां पाण्डवानां महारदः
    अप्रैषीत समरे तीक्ष्णैः परलॊकाय मारिष
87 तदैव पाण्डवा राजन सैन्येन महता वृताः
    भीष्मं परच्छाथयाम आसुर मेघा इव थिवाकरम
88 स समन्तात परिवृतॊ भारतॊ भरतर्षभ
    निर्थथाह रणे शूरान वनं वह्निर इव जवलन
89 तताथ्भुतम अपश्याम तव पुत्रस्य पौरुषम
    अयॊधयत यत पार्दं जुगॊप च यतव्रतम
90 कर्मणा तेन समरे तव पुत्रस्य धन्विनः
    थुःशासनस्य तुतुषुः सर्वे लॊका महात्मनः
91 यथ एकः समरे पार्दान सानुगान समयॊधयत
    न चैनं पाण्डवा युथ्धे वायराम आसुर उल्बणम
92 थुःशासनेन समरे रदिनॊ विरदी कृताः
    साथिनश च महाराज थन्तिनश च महाबलाः
93 विनिर्भिन्नाः शरैस तीक्ष्णैर निपेतुर धरणीतले
    शरातुरास तदैवान्ये थन्तिनॊ विथ्रुता थिशः
94 यदाग्निर इन्धनं पराप्य जवलेथ थीप्तार्चिर उल्बणः
    तदा जज्वाल पुत्रस ते पाण्डवान वै विनिर्थहन
95 तं भारत महामात्रं पाण्डवानां महारदः
    जेतुं नॊत्सहते कश चिन नाप्य उथ्यातुं कदं चन
    ऋते महेन्थ्र तनयं शवेताश्वं कृष्णसारदिम
96 स हि तं समरे राजन विजित्य विजयॊ ऽरजुनः
    भीष्मम एवाभिथुथ्राव सर्वसैन्यस्य पश्यतः
97 विजितस तव पुत्रॊ ऽपि भीष्म बाहुव्यपाश्रयः
    पुनः पुनः समाश्वस्य परायुध्यत रणॊत्कटः
    अर्जुनं च रणे राजन यॊधयन स वयराजत
98 शिखण्डी तु रणे राजन विव्याधैव पितामहम
    शरैर अशनिसंस्पर्शैस तदा सर्पविषॊपमैः
99 न च ते ऽसय रुजं चक्रुः पितुस तव जनेश्वर
    समयमानश च गाङ्गेयस तान बाणाञ जगृहे तथा
100 उष्णार्दॊ हि नरॊ यथ्वज जलधाराः पतीच्छति
   तदा जग्राह गाङ्गेयः शरधाराः शिखण्डिनः
101 तं कषत्रिया महाराज थथृशुर घॊरम आहवे
   भीष्मं थहन्तं सैन्यानि पाण्डवानां महात्मनाम
102 ततॊ ऽबरवीत तव सुतः सर्वसैन्यानि मारिष
   अभिथ्रवत संग्रामे फल्गुनं सर्वतॊ रदैः
103 भीष्मॊ वः समरे सर्वान पलयिष्यति धर्मवित
   ते भयं सुमहत तवक्त्वा पाण्डवान परतियुध्यत
104 एष तालेन थीप्तेन भीष्मस तिष्ठति पालयन
   सर्वेषां धार्तराष्ट्राणां रणे शर्म च वर्म च
105 तरिथशापि समुथ्युक्ता नालं भीष्मं समासितुम
   किम उ पार्दा महात्मानं मर्त्यभूतास तदाबलाः
   तस्माथ थरवत हे यॊधाः फल्गुनं पराप्य संयुगे
106 अहम अथ्य रणे यत्तॊ यॊधयिष्यामि फल्गुनम
   सहितः सर्वतॊ यत्तैर भवथ्भिर वसुधाधिपाः
107 तच छरुत्वा तु वचॊ राजंस तव पुत्रस्य धन्विनः
   अर्जुनं परति संयत्ता बलवन्ति महारदाः
108 ते विथेहाः कलिङ्गाशथाशेरक गणैः सह
   अभिपेतुर निषाथाशसौवीराश च महारणे
109 बाह्लिका थरथाश चैव पराच्यॊथीच्याशमालवाः
   अभीषाहाः शूरसेनाः शिबयॊ ऽद वसातयः
110 शाल्वाश्रयास तरिगर्ताशअम्बष्ठाः केकयैः सह
   अभिपेतू रणे पार्दं पतंगा इव पावकम
111 स तान सर्वान सहानीकान महाराज महारदान
   थिव्यान्य अस्त्राणि संचिन्त्य परसंधाय धनंजयः
112 स तैर अस्त्रैर महावेगैर थथाहाशु महाबलः
   शरप्रतापैर बीभत्सुः पतंगान इव पावकः
113 तस्य बाणसहस्राणि सृजतॊ थृढधन्विनः
   थीप्यमानम इवाकाशे गाण्डीवं समथृश्यत
114 ते शरार्ता महाराज विप्रकीर्णरदध्वजाः
   नाब्यवर्तन्त राजानः सहिता वानरध्वजम
115 स धवजा रदिनः पेतुर हयारॊहा हयैः सह
   गजाः सह गजारॊहैः किरीटिशरताडिताः
116 ततॊ ऽरजुन भुजॊत्सृष्टैर आवृतासीथ वसुंधरा
   विथ्रवथ्भिश च बहुधा बलै राज्ञां समन्ततः
117 अद पार्दॊ महाबाहुर थरावयित्वा वरूदिनीम
   थुःशासनाय समरे परेषयाम आस सायकान
118 ते तु भित्त्वा तव सुतं थुःषासनम अयॊमुखाः
   धरणीं विविशुः सर्वे वल्मीकम इव पन्नगाः
   हयांश चास्य ततॊ जघ्ने सारदिं चन्यपातयत
119 विविंशतिं च विंशत्या विरदं कृतवान परभॊ
   आजघान भृशं चैव पञ्चभिर नतपर्वभिः
120 कृपं शल्यं विकर्णं च विथ्ध्वा बहुभिर आयसैः
   चकार विरदांश चैव कौन्तेयः शवेतवाहनः
121 एवं ते विरदाः पञ्च कृपः शल्यश च मारिष
   थुःशासनॊ विकर्णश च तदैव च विविंशतिः
   संप्राथ्रवन्त समरे निर्जिताः सव्यसाचिना
122 पूर्वाह्णे तु तदा राजन पराजित्य महारदान
   परजज्वाल रणे पार्दॊ विधूम इव पावकः
123 तदैव शरवर्षेण भास्करॊ रश्मिवान इव
   अन्यान अपि महाराज पातयाम आस पार्दिवान
124 पराङ्मुखी कृत्यतथा शरवर्षैर महारदान
   परावर्तयत संग्रामे शॊणितॊथां महानथीम
   मध्येन कुरुसैन्यानां पाण्डवानां च भारत
125 गजाश च रदसंघाश च बहुधा रदिभिर हताः
   रदाश च निहता नागैर नागा हयपथातिभिः
126 अन्तरा छिध्यमानानि शरीराणि शिरांसि च
   निपेतुर थिक्षु सर्वासु गजाश्वरदयॊधिनाम
127 छन्नम आयॊधनं रेजे कुण्डलाङ्गथ धारिभिः
   पतितैः पात्यमानैश च राजपुत्रैर महारदैः
128 रदनेमि निकृत्ताश च गजैश चैवावपॊदिताः
   पाथाताश चाप्य अथृश्यन्त साश्वाः सहयसाथिनः
129 गजाश्वरदसंघाश च परिपेतुः समन्ततः
   विशीर्णाश च रदा भूमौ भग्नचक्रयुगध्वजाः
130 तथ गजाश्वरदौघानां रुधिरेण समुक्षितम
   छन्नम आयॊधनं रेजे रक्ताभ्रम इव शारथम
131 शवानः काकाश च गृध्राश च वृका गॊमायुभिः सह
   परणेथुर भक्ष्यम आसाथ्य विकृताश च मृगथ्विजाः
132 ववुर बहुविधाश चैव थिक्षु सर्वासु मारुताः
   थृश्यमानेषु रक्षःसु भूतेषु विनथत्सु च
133 काञ्चनानि च थामानि पताकाश च महाधनाः
   धूमायमाना थृश्यन्ते सहसा मारुतेरिताः
134 शवेतच छत्रसहस्राणि स धवजाश च महारदाः
   विनिकीर्णाः सम थृश्यन्ते शतशॊ ऽद सहस्रशः
   स पताकाश च मातङ्गा थिशॊ जग्मुः शरातुराः
135 कषत्रियाश च मनुष्येन्थ्र गथा शक्तिधनुर्धराः
   समन्ततॊ वयथृश्यन्त पतिता धरणीतले
136 ततॊ भीष्मॊ महाराज थिव्यम अस्त्रम उथीरयन
   अभ्यधावत कौन्तेयं मिषतां सर्वधन्विनाम
137 तं शिखण्डी रणे यत्तम अभ्यधावत थंशितः
   संजहार ततॊ भीष्मस तथ अस्त्रं पावकॊपमम
138 एतस्मिन्न एव काले तु कौन्तेयः शवेतवाहनः
   निजघ्ने तावकं सैन्यं मॊहयित्वा पितामहम

Mahabharata Book VI Chapter 112:Transliteration

 1 [s]
     abhimanyur mahārāja tava putram ayodhayat
     mahatyā senayā yukto bhīṣmahetoḥ parākramī
 2 duryodhano raṇe kārṣṇiṃ navabhir nava parvabhiḥ
     ājaghāna raṇe kruddhaḥ punaś cainaṃ tribhiḥ śaraiḥ
 3 tasya śaktiṃ raṇe kārṣṇir mṛtyor ghorām iva svasām
     preṣayām āsa saṃkruddho duryodhana rathaṃ prati
 4 tām āpatantīṃ sahasā ghorarūpāṃ viśāṃ pate
     dvidhā ciccheda te putraḥ kṣurapreṇa mahārathaḥ
 5 tāṃ śaktiṃ patitāṃ dṛṣṭvā kārṣṇiḥ paramakopanaḥ
     duryodhanaṃ tribhir bāṇair bāhvor urasi cārpayat
 6 punaś cainaṃ śarair ghorair ājaghāna stanāntare
     daśabhir bharataśreṣṭha duryodhanam amarṣaṇam
 7 tad yuddham abhavad ghoraṃ citrarūpaṃ ca bhārata
     īkṣitṛprītijananaṃ sarvapārthivapūjitam
 8 bhīṣmasya nidhanārthāya pārthasya vijayāya ca
     yuyudhāte raṇe vīrau saubhadra kurupuṃgavau
 9 sātyakiṃ rabhasaṃ yuddhe drauṇir brāhmaṇapuṃgavaḥ
     ājaghānorasi kruddho nārācena paraṃtapaḥ
 10 śaineyo 'pi guroḥ putraṃ sarvamarmasu bhārata
    atāḍayad ameyātmā navabhiḥ kaṅkapatribhiḥ
11 aśvatthāmā tu samare sātyakiṃ navabhiḥ śaraiḥ
    triṃśatā ca punas tūrṇaṃ bāhvor urasi cārpayat
12 so 'tividdho maheṣvāso droṇaputreṇa sātvataḥ
    droṇaputraṃ tribhir bāṇair ājaghāna mahāyaśāḥ
13 pauravo dhṛṣṭaketuṃ ca śarair āsādya saṃyuge
    bahudhā dārayāṃ cakre maheṣvāsaṃ mahāratham
14 tathaiva pauravaṃ yuddhe dhṛṣṭaketur mahārathaḥ
    triṃśatā niśitair bāṇair vivyādha sumahābalaḥ
15 pauravas tu dhanuś chittvā dhṛṣṭaketor mahārathaḥ
    nanāda balavan nādaṃ vivyādha daśabhiḥ śaraiḥ
16 so 'nyat kārmukam ādāya pauravaṃ niśitaiḥ śaraiḥ
    ājaghāna mahārāja trisaptatyā śilīmukhaiḥ
17 tau tu tatra maheṣvāsau mahāmātrau mahārathau
    mahatā śaravarṣeṇa parasparam avarṣatām
18 anyonyasya dhanuś chittvā hayān hatvā ca bhārata
    virathāv asiyuddhāya saṃgatau tau mahārathau
19 ārṣabhe carmaṇī citre śatacandra pariṣkṛte
    tārakā śatacitrau ca nistriṃśau sumahāprabhau
20 pragṛhya vimalau rājaṃs tāv anyonyam abhidrutau
    vāśitā saṃgame yattau siṃhāv iva mahāvane
21 maṇḍalāni vicitrāṇi gatapratyāgatāni ca
    ceratur darśayantau ca prārthayantau parasparam
22 pauravo dhṛṣṭaketuṃ tu śaṅkhadeśe mahāsinā
    tāḍayām āsa saṃkruddhas tiṣṭha tiṣṭheti cābravīt
23 cedirājo 'pi samare pauravaṃ puruṣarṣabham
    ājaghāna śitāgreṇa jatru deśe mahāsinā
24 tāv anyonyaṃ mahārāja samāsādya mahāhave
    anyonyavegābhihatau nipetatur ariṃdamau
25 tataḥ svaratham āropya pauravaṃ tanayas tava
    jayatseno rathe rājann apovāha raṇājirāt
26 dhṛṣṭaketuṃ ca samare mādrīputraḥ paraṃtapaḥ
    apovāha raṇe rājan sahadevaḥ pratāpavān
27 citrasenaḥ suśarmāṇaṃ viddhvā navabhir āśugaiḥ
    punar vivyādha taṃ ṣaṣṭyā punaś ca navabhiḥ śaraiḥ
28 suśarmā tu raṇe kruddhas tava putraṃ viśāṃ pate
    daśabhir daśabhiś caiva vivyādha niśitaiḥ śaraiḥ
29 citrasenaś ca taṃ rājaṃs triṃśatā nataparvaṇām
    ājaghāna raṇe kruddhaḥ sa ca taṃ pratyavidhyata
    bhīṣmasya samare rājan yaśo mānaṃ ca vardhayan
30 saubhadro rājaputraṃ tu bṛhadbalam ayodhayat
    ārjuniṃ kosalendras tu viddhvā pañcabhir āyasaiḥ
    punar vivyādha viṃśatyā śaraiḥ saṃnataparvabhiḥ
31 bṛhadbalaṃ ca saubhadro viddhvā navabhir āyasaiḥ
    nākampayata saṃgrāme vivyādha ca punaḥ punaḥ
32 kausalyasya punaś cāpi dhanuś ciccheda phālguṇiḥ
    ājaghāna śaraiś caiva triṃśatā kaṅkapatribhiḥ
33 so 'nyat kārmukam ādāya rājaputro bṛhadbalaḥ
    phālguṇiṃ samare kruddho vivyādhabahubhiḥ śaraiḥ
34 tayor yuddhaṃ samabhavad bhīṣmahetoḥ paraṃtapa
    saṃrabdhayor mahārāja samare citrayodhinoḥ
    yathā devāsure yuddhe maya vāsavayor abhūt
35 bhīmaseno gajānīkaṃ yodhayan bahv aśobhata
    yathā śakro vajrapāṇir dārayan parvatottamān
36 te vadhyamānā bhīmena mātaṅgā girisaṃnibhāḥ
    nipetur urvyāṃ sahitā nādayanto vasuṃdharām
37 girimātrā hi te nāgā bhinnāñjanacayopamāḥ
    virejur vasudhāṃ prāpya vikīrṇā iva parvataḥ
38 yudhiṣṭhiro maheṣvāso madrarājānam āhave
    mahatyā senayā guptaṃ pīḍayām āsa saṃgataḥ
39 madreśvaraś ca samare dharmaputraṃ mahāratham
    pīḍayām āsa saṃrabdho bhīṣmahetoḥ parākramī
40 virāṭaṃ saindhavo rājā viddhvā saṃnataparvabhiḥ
    navabhiḥ sāyakais tīkṣṇais triṃśatā punar ardayat
41 virāṭaś ca mahārāja saindhavaṃ vāhinīmukhe
    triṃśatā niśitair bāṇair ājaghāna stanāntare
42 citrakārmukanistriṃśau citravarmāyudha dhvajau
    rejatuś citrarūpau tau saṃgrāme matsyasaindhavau
43 droṇaḥ pāñcāla putreṇa samāgamya mahāraṇe
    mahāsamudayaṃ cakre śaraiḥ saṃnataparvabhiḥ
44 tato droṇo mahārāja pārṣatasya mahad dhanuḥ
    chittvā pañcāśateṣūṇāṃ pārṣataṃ samavidhyata
45 so 'nyat kārmukam ādāya pārṣataḥ paravīrahā
    droṇasya miṣato yuddhe preṣayām āsa sāyakān
46 tāñ śarāñ śarasaṃghais tu saṃnivārya mahārathaḥ
    droṇo drupadaputrāya prāhiṇot pañca sāyakān
47 tasya kruddho mahārāja pārṣataḥ paravīrahā
    droṇāya cikṣepa gadāṃ yamadaṇḍopamaṃ raṇe
48 tām āpatantīṃ sahasā hemapaṭṭa vibhūṣitām
    śaraiḥ pañcāśatā droṇo vārayām āsa saṃyuge
49 sā chinnā bahudhā rājan droṇa cāpacyutaiḥ śaraiḥ
    cūrṇīkṛtā viśīryantī papāta vasudhātale
50 gadāṃ vinihatāṃ dṛṣṭvā pārṣataḥ śatrusūdanaḥ
    droṇāya śaktiṃ cikṣepa sarvapāraśavīṃ śubhām
51 tāṃ droṇo navabhir bāṇaiś ciccheda yudhi bhārata
    pārṣataṃ ca maheṣvāsaṃ pīḍayām āsa saṃyuge
52 evam etan mahad yuddhaṃ droṇa pārṣatayor abhūt
    bhīṣmaṃ prati mahārāja ghorarūpāṃ bhayānakam
53 arjunaḥ prāpya gāṅgeyaṃ pīḍayan niśitaiḥ śaraiḥ
    abhyadravata saṃyattaṃ vane mattam iva dvipam
54 pratyudyayau ca taṃ pārthaṃ bhagadattaḥ pratāpavān
    tridhā bhinnena nāgena madāndhena mahābalaḥ
55 tam āpatantaṃ sahasā mahendra gajasaṃnibham
    paraṃ yatnaṃ samāsthāya bībhatsuḥ pratyapadyata
56 tato gajagato rājā bhagadattaḥ pratāpavān
    arjunaṃ śaravarṣeṇa vārayām āsa saṃyuge
57 arjunas tu raṇe nāgam āyāntaṃ rajatopamam
    vimalair āyasais tīkṣṇair avidhyata mahāraṇe
58 śikhaṇḍinaṃ ca kaunteyo yāhi yāhīty acodayat
    bhīṣmaṃ prati mahārāja jahy enam iti cābravīt
59 prāgjyotiṣas tato hitvā pāṇḍavaṃ pāṇḍupūrvaja
    prayayau tvarito rājan drupadasya rathaṃ prati
60 tato 'rjuno mahārāja bhīṣmam abhyadravad drutam
    śikhaṇḍinaṃ puraskṛtya tato yuddham avartata
61 tatas te tāvakāḥ śūrāḥ pāṇḍavaṃ rabhasaṃ raṇe
    sarve 'bhyadhāvan krośantas tad adbhutam ivābhavat
62 nānāvidhāny anīkāni putrāṇāṃ te janādhipa
    arjuno vyadhamat kāle divīvābhrāṇi mārutaḥ
63 śikhaṇḍī tu samāsādya bharatānāṃ pitāmaham
    iṣubhis tūrṇam avyagro bahubhiḥ sa samācinot
64 somakāṃś ca raṇe bhīṣmo jaghne pārtha padānugān
    nyavārayata sainyaṃ ca pāṇḍavānāṃ mahārathaḥ
65 rathāgnyagāraś cāpārcir asiśaktigadendhanaḥ
    śarasaṃgha mahājvālaḥ kṣatriyān samare 'dahat
66 yathā hi sumahān agniḥ kakṣe carati sānilaḥ
    tathā jajvāla bhīṣmo 'pi divyāny astrāṇy udīrayan
67 suvarṇapuṅkhair iṣubhiḥ śitaiḥ saṃnataparvabhiḥ
    nādayan sa diśo bhīṣmaḥ pradiśaś ca mahāyaśāḥ
68 pātayan rathino rājan gajāṃś ca saha sādibhiḥ
    muṇḍatālavanānīva cakāra sa rathavrajān
69 nirmanuṣyān rathān rājan gajān aśvāṃś ca saṃyuge
    cakāra sa tadā bhīṣmaḥ sarvaśastrabhṛtāṃ varaḥ
70 tasya jyātalanirghoṣaṃ visphūrjitam ivāśaneḥ
    niśamya sarvato rājan samakampanta sainikāḥ
71 amoghā hy apatan bāṇāḥ pitus te manujeśvara
    nāsajjanta śarīreṣu bhīṣmacāpacyutāḥ śarāḥ
72 nirmanuṣyān rathān rājan suyuktāñ javanair hayaiḥ
    vātāyamānān paśyāma hriyamāṇān viśāṃ pate
73 cedikāśikarūṣāṇāṃ sahasrāṇi caturdaśa
    mahārathāḥ samākhyātāḥ kulu putrās tanutyajaḥ
74 aparāvartinaḥ śūrāḥ suvarṇavikṛtadhvajāḥ
    saṃgrāme bhīṣmam āsādya sa vājirathakuñjarāḥ
    jagmus te paralokāya vyāditāsyam ivāntakam
75 na tatrāsīn mahārāja somakānāṃ mahārathaḥ
    yaḥ saṃprāpya raṇe bhīṣmaṃ jīvite sma mano dadhe
76 tāṃś ca sarvān raṇe yodhān pretarājapuraṃ prati
    nītān amanyanta janā dṛṣṭvā bhīṣmasya vikramam
77 na kaś cid enaṃ samare pratyudyāti mahārathaḥ
    ṛte pāṇḍusutaṃ vīraṃ śvetāśvaṃ kṛṣṇasārathim
    śikhaṇḍinaṃ ca samare pāñcālyam amitaujasam
78 śikhaṇḍī tu raṇe bhīṣmam āsādya bharatarṣabha
    daśabhir daśabhir bāṇair ājaghāna mahāhave
79 śikhaṇḍinaṃ tu gāṅgeyaḥ krodhadīptena cakṣuṣā
    avaikṣata kaṭākṣeṇa nirdahann iva bhārata
80 strītvaṃ tat saṃsmaran rājan sarvalokasya paśyataḥ
    na jaghāna raṇe bhīṣmaḥ sa ca taṃ nāvabuddhavān
81 arjunas tu mahārāja śikhaṇḍinam abhāṣata
    abhitvarasva tvarito jahi cainaṃ pitāmaham
82 kiṃ te vivakṣayā vīra jahi bhīṣmaṃ mahāratham
    na hy anyam anupaśyāmi kaṃ cid yaudhiṣṭhire bale
83 yaḥ śaktaḥ samare bhīṣmaṃ yodhayeta pitāmaham
    ṛte tvāṃ puruṣavyāghra satyam etad bravīmi te
84 evam uktas tu pārthena śikhaṇḍī bharatarṣabha
    śanair nānāvidhais tūrṇaṃ pitāmaham upādravat
85 acintayitvā tān bāṇān pitā devavratas tava
    arjunaṃ samare kruddhaṃ vārayām āsa sāyakaiḥ
86 tathaiva ca camūṃ sarvāṃ pāṇḍavānāṃ mahārathaḥ
    apraiṣīt samare tīkṣṇaiḥ paralokāya māriṣa
87 tathaiva pāṇḍavā rājan sainyena mahatā vṛtāḥ
    bhīṣmaṃ pracchādayām āsur meghā iva divākaram
88 sa samantāt parivṛto bhārato bharatarṣabha
    nirdadāha raṇe śūrān vanaṃ vahnir iva jvalan
89 tatādbhutam apaśyāma tava putrasya pauruṣam
    ayodhayata yat pārthaṃ jugopa ca yatavratam
90 karmaṇā tena samare tava putrasya dhanvinaḥ
    duḥśāsanasya tutuṣuḥ sarve lokā mahātmanaḥ
91 yad ekaḥ samare pārthān sānugān samayodhayat
    na cainaṃ pāṇḍavā yuddhe vāyarām āsur ulbaṇam
92 duḥśāsanena samare rathino virathī kṛtāḥ
    sādinaś ca mahārāja dantinaś ca mahābalāḥ
93 vinirbhinnāḥ śarais tīkṣṇair nipetur dharaṇītale
    śarāturās tathaivānye dantino vidrutā diśaḥ
94 yathāgnir indhanaṃ prāpya jvaled dīptārcir ulbaṇaḥ
    tathā jajvāla putras te pāṇḍavān vai vinirdahan
95 taṃ bhārata mahāmātraṃ pāṇḍavānāṃ mahārathaḥ
    jetuṃ notsahate kaś cin nāpy udyātuṃ kathaṃ cana
    ṛte mahendra tanayaṃ śvetāśvaṃ kṛṣṇasārathim
96 sa hi taṃ samare rājan vijitya vijayo 'rjunaḥ
    bhīṣmam evābhidudrāva sarvasainyasya paśyataḥ
97 vijitas tava putro 'pi bhīṣma bāhuvyapāśrayaḥ
    punaḥ punaḥ samāśvasya prāyudhyata raṇotkaṭaḥ
    arjunaṃ ca raṇe rājan yodhayan sa vyarājata
98 śikhaṇḍī tu raṇe rājan vivyādhaiva pitāmaham
    śarair aśanisaṃsparśais tathā sarpaviṣopamaiḥ
99 na ca te 'sya rujaṃ cakruḥ pitus tava janeśvara
    smayamānaś ca gāṅgeyas tān bāṇāñ jagṛhe tadā
100 uṣṇārtho hi naro yadvaj jaladhārāḥ patīcchati
   tathā jagrāha gāṅgeyaḥ śaradhārāḥ śikhaṇḍinaḥ

101 taṃ kṣatriyā mahārāja dadṛśur ghoram āhave

   bhīṣmaṃ dahantaṃ sainyāni pāṇḍavānāṃ mahātmanām

102 tato 'bravīt tava sutaḥ sarvasainyāni māriṣa

   abhidravata saṃgrāme phalgunaṃ sarvato rathaiḥ

103 bhīṣmo vaḥ samare sarvān palayiṣyati dharmavit

   te bhayaṃ sumahat tvaktvā pāṇḍavān pratiyudhyata

104 eṣa tālena dīptena bhīṣmas tiṣṭhati pālayan

   sarveṣāṃ dhārtarāṣṭrāṇāṃ raṇe śarma ca varma ca

105 tridaśāpi samudyuktā nālaṃ bhīṣmaṃ samāsitum

   kim u pārthā mahātmānaṃ martyabhūtās tathābalāḥ
   tasmād dravata he yodhāḥ phalgunaṃ prāpya saṃyuge

106 aham adya raṇe yatto yodhayiṣyāmi phalgunam

   sahitaḥ sarvato yattair bhavadbhir vasudhādhipāḥ

107 tac chrutvā tu vaco rājaṃs tava putrasya dhanvinaḥ

   arjunaṃ prati saṃyattā balavanti mahārathāḥ

108 te videhāḥ kaliṅgāś ca dāśeraka gaṇaiḥ saha

   abhipetur niṣādāś ca sauvīrāś ca mahāraṇe

109 bāhlikā daradāś caiva prācyodīcyāś ca mālavāḥ

   abhīṣāhāḥ śūrasenāḥ śibayo 'tha vasātayaḥ

110 śālvāśrayās trigartāś ca ambaṣṭhāḥ kekayaiḥ saha

   abhipetū raṇe pārthaṃ pataṃgā iva pāvakam

111 sa tān sarvān sahānīkān mahārāja mahārathān

   divyāny astrāṇi saṃcintya prasaṃdhāya dhanaṃjayaḥ

112 sa tair astrair mahāvegair dadāhāśu mahābalaḥ

   śarapratāpair bībhatsuḥ pataṃgān iva pāvakaḥ

113 tasya bāṇasahasrāṇi sṛjato dṛḍhadhanvinaḥ

   dīpyamānam ivākāśe gāṇḍīvaṃ samadṛśyata

114 te śarārtā mahārāja viprakīrṇarathadhvajāḥ

   nābyavartanta rājānaḥ sahitā vānaradhvajam

115 sa dhvajā rathinaḥ petur hayārohā hayaiḥ saha

   gajāḥ saha gajārohaiḥ kirīṭiśaratāḍitāḥ

116 tato 'rjuna bhujotsṛṣṭair āvṛtāsīd vasuṃdharā

   vidravadbhiś ca bahudhā balai rājñāṃ samantataḥ

117 atha pārtho mahābāhur drāvayitvā varūthinīm

   duḥśāsanāya samare preṣayām āsa sāyakān

118 te tu bhittvā tava sutaṃ duḥṣāsanam ayomukhāḥ

   dharaṇīṃ viviśuḥ sarve valmīkam iva pannagāḥ
   hayāṃś cāsya tato jaghne sārathiṃ canyapātayat

119 viviṃśatiṃ ca viṃśatyā virathaṃ kṛtavān prabho

   ājaghāna bhṛśaṃ caiva pañcabhir nataparvabhiḥ

120 kṛpaṃ śalyaṃ vikarṇaṃ ca viddhvā bahubhir āyasaiḥ

   cakāra virathāṃś caiva kaunteyaḥ śvetavāhanaḥ

121 evaṃ te virathāḥ pañca kṛpaḥ śalyaś ca māriṣa

   duḥśāsano vikarṇaś ca tathaiva ca viviṃśatiḥ
   saṃprādravanta samare nirjitāḥ savyasācinā

122 pūrvāhṇe tu tathā rājan parājitya mahārathān

   prajajvāla raṇe pārtho vidhūma iva pāvakaḥ

123 tathaiva śaravarṣeṇa bhāskaro raśmivān iva

   anyān api mahārāja pātayām āsa pārthivān

124 parāṅmukhī kṛtyatadā śaravarṣair mahārathān

   prāvartayata saṃgrāme śoṇitodāṃ mahānadīm
   madhyena kurusainyānāṃ pāṇḍavānāṃ ca bhārata

125 gajāś ca rathasaṃghāś ca bahudhā rathibhir hatāḥ

   rathāś ca nihatā nāgair nāgā hayapadātibhiḥ

126 antarā chidhyamānāni śarīrāṇi śirāṃsi ca

   nipetur dikṣu sarvāsu gajāśvarathayodhinām

127 channam āyodhanaṃ reje kuṇḍalāṅgada dhāribhiḥ

   patitaiḥ pātyamānaiś ca rājaputrair mahārathaiḥ

128 rathanemi nikṛttāś ca gajaiś caivāvapothitāḥ

   pādātāś cāpy adṛśyanta sāśvāḥ sahayasādinaḥ

129 gajāśvarathasaṃghāś ca paripetuḥ samantataḥ

   viśīrṇāś ca rathā bhūmau bhagnacakrayugadhvajāḥ

130 tad gajāśvarathaughānāṃ rudhireṇa samukṣitam

   channam āyodhanaṃ reje raktābhram iva śāradam

131 śvānaḥ kākāś ca gṛdhrāś ca vṛkā gomāyubhiḥ saha

   praṇedur bhakṣyam āsādya vikṛtāś ca mṛgadvijāḥ

132 vavur bahuvidhāś caiva dikṣu sarvāsu mārutāḥ

   dṛśyamāneṣu rakṣaḥsu bhūteṣu vinadatsu ca

133 kāñcanāni ca dāmāni patākāś ca mahādhanāḥ

   dhūmāyamānā dṛśyante sahasā māruteritāḥ

134 śvetac chatrasahasrāṇi sa dhvajāś ca mahārathāḥ

   vinikīrṇāḥ sma dṛśyante śataśo 'tha sahasraśaḥ
   sa patākāś ca mātaṅgā diśo jagmuḥ śarāturāḥ

135 kṣatriyāś ca manuṣyendra gadā śaktidhanurdharāḥ

   samantato vyadṛśyanta patitā dharaṇītale

136 tato bhīṣmo mahārāja divyam astram udīrayan

   abhyadhāvata kaunteyaṃ miṣatāṃ sarvadhanvinām

137 taṃ śikhaṇḍī raṇe yattam abhyadhāvata daṃśitaḥ

   saṃjahāra tato bhīṣmas tad astraṃ pāvakopamam

138 etasminn eva kāle tu kaunteyaḥ śvetavāhanaḥ

   nijaghne tāvakaṃ sainyaṃ mohayitvā pitāmaham

References