Sabha Parva, Mahabharata/Book II Chapter 27

From Jatland Wiki
Jump to navigation Jump to search
Mahabharata - Sabha Parva


Mahabharata Book 2 Chapter 29: English

SECTION XXIX
mentions the countries subjugated by Bhimasena

Vaisampayana said,--that chastiser of all foes then vanquished king Srenimat of the country of Kumara, and then Vrihadvala, the king of Kosala. Then the foremost of the sons of Pandu, by performing feats excelling in fierceness, defeated the virtuous and mighty king Dirghayaghna of Ayodhya. And the exalted one then subjugated the country of Gopalakachchha and the northern Kosalas and also the king of Mallas. And the mighty one, arriving then in the moist region at the foot of the Himalayas soon brought the whole country under his sway. And that bull of Bharata race brought under control in this way diverse countries. And endued with great energy and in strength the foremost of all strong men, the son of Pandu next conquered the country of Bhallata, as also the mountain of Suktimanta that was by the side of Bhallata. Then Bhima of terrible prowess and long arms, vanquishing in battle the unretreating Suvahu the king of Kasi, brought him under complete sway. Then that bull among the sons of Pandu overcame in battle, by sheer force,

p. 61

the great king Kratha reigning in the region lying about Suparsa. Then the hero of great energy vanquished the Matsya and the powerful Maladas and the country called Pashubhumi that was without fear or oppression of any kind. And the long-armed hero then, coming from that land, conquered Madahara, Mahidara, and the Somadheyas, and turned his steps towards the north. And the mighty son of Kunti then subjugated, by sheer force, the country called Vatsabhumi, and the king of the Bhargas, as also the ruler of the Nishadas and Manimat and numerous other kings. Then Bhima, with scarcely any degree of exertion and very soon, vanquished the Southern Mallas (Dakshinamallas) and the Bhogavanta mountains. And the hero next vanquished, by policy alone, the Sarmakas and the Varmakas. And that tiger among men then defeated with comparative ease that lord of earth, Janaka the king of the Videhas. And the hero then subjugated strategically the Sakas and the barbarians living in that part of the country. And the son of Pandu, sending forth expeditions from Videha, conquered the seven kings of the Kiratas living about the Indra mountain. The mighty hero then, endued with abundant energy, vanquished in battle the Submas and the Prasuhmas. And winning them over to his side, the son of Kunti, possessed of great strength, marched against Magadha. On his way he subjugated the monarchs known by the names of Danda and Dandadhara, And accompanied by those monarchs, the son of Pandu marched against Girivraja. After bringing the son of Jarasandha under his sway by conciliation and making him pay tribute, the hero then accompanied by the monarchs he had vanquished, marched against Kansa. And making the earth tremble by means of his troops consisting of the four kinds of forces, the foremost of the Pandavas then encountered Karna that slayer of foes. And, O Bharata, having subjugated Karna and brought him under his sway, the mighty hero then vanquished the powerful king of the mountainous regions. And the son of Pandu then slew in a fierce encounter, by the strength of his arms, the mighty king who dwelt in Modagiri. And the Pandava then, O king, subjugated in battle those strong and brave heroes of fierce prowess, viz., the heroic and mighty Vasudeva, the king of Pundra and king Mahaujah who reigned in Kausika-kachchha, and then attacked the king of Vanga. And having vanquished Samudrasena and king Chandrasena and Tamralipta, and also the king of the Karvatas and the ruler of the Suhmas, as also the kings that dwelt on the sea-shore, that bull among the Bharatas then conquered all Mlechchha tribes. The mighty son of the wind-god having thus conquered various countries, and exacting tributes from them all advanced towards Lohitya. And the son of Pandu then made all the Mlechchha kings dwelling in the marshy regions on the sea-coast, pay tributes and various kinds of wealth, and sandal wood and aloes, and clothes and gems, and pearls and blankets and gold and silver and valuable corals. The Mlechchha kings showered upon the illustrious

p. 62

son of Kunti a thick downpour of wealth consisting of coins and gems counted by hundreds of millions. Then returning to Indraprastha, Bhima of terrible prowess offered the whole of that wealth unto king Yudhisthira the just."

Reference - http://www.sacred-texts.com/hin/m02/m02029.htm

Sanskrit Verson

Mahabharata Book 2 Chapter 27: Sanskrit

  1  [व]
     ततः कुमार विषये श्रेणिमन्तम अदाजयत
     कॊसलाधिपतिं चैव बृहथ्बलम अरिंथमः
 2 अयॊध्यायां तु धर्मज्ञं थीर्घप्रज्ञं महाबलम
     अजयत पाण्डवश्रेष्ठॊ नातितीव्रेण कर्मणा
 3 ततॊ गॊपाल कच्छं च सॊत्तमान अपि चॊत्तरान
     मल्लानाम अधिपं चैव पार्दिवं वयजयत परभुः
 4 ततॊ हिमवतः पार्श्वे समभ्येत्य जरथ गवम
     सर्वम अल्पेन कालेन थेशं चक्रे वशे बली
 5 एवं बहुविधान थेशान विजित्य पुरुषर्षभः
     उन्नाटम (भल्लाट) अभितॊ जिग्ये कुक्षिमन्तं च पर्वतम
     पाण्डवः सुमहावीर्यॊ बलेन बलिनां वरः
 6 स काशिराजं समरे सुबन्धम अनिवर्तिनम
     वशे चक्रे महाबाहुर भीमॊ भीमपराक्रमः
 7 ततः सुपार्श्वम अभितस तदा राजपतिं क्रथम
     युध्यमानं बलात संख्ये विजिग्ये पाण्डवर्षभः
 8 ततॊ मत्स्यान महातेजा मलयांश च महाबलान
     अनवथ्यान गयांश चैव पशुभूमिं च सर्वशः
 9 निवृत्य च महाबाहुर मथर्वीकं महीधरम
     सॊपथेशं (?सोमधेयांश्य) विनिर्जित्य परययाव उत्तरा मुखः
     वत्सभूमिं च कौन्तेयॊ विजिग्ये बलवान बलात
 10 भर्गाणाम अधिपं चैव निषाथाधिपतिं तदा
    विजिग्ये भूमिपालांशमणिमत परमुखान बहून
11 ततॊ दक्षिणमल्लांशभॊगवन्तं च पाण्डवः
    तरसैवाजयथ भीमॊ नातितीव्रेण कर्मणा
12 शर्मकान वर्मकांश चैव सान्त्वेनैवाजयत परभुः
    वैदेहकं च राजानं जनकं जगतीपतिम
    विजिग्ये पुरुषव्याघ्रॊ नातितीव्रेण कर्मणा
13 वैथेहस्दस तु कौन्तेय इन्थ्र पर्वतम अन्तिकात
    किरातानाम अधिपतीन वयजयत सप्त पाण्डवः
14 ततः सुह्मान पराच्य सुह्मान समक्षांश चैव वीर्यवान
    विजित्य युधि कौन्तेयॊ मागधान उपयाथ बली
15 दण्डंदण्डधारं च विजित्य पृदिवीपतीन
    तैर एव सहितः सर्वैर गिरिव्रजम उपाथ्रवत
16 जारा संधिं सान्त्वयित्वा करे च विनिवेश्य ह
    तैर एव सहितॊ राजन कर्णम अभ्यथ्रवथ बली
17 स कम्पयन्न इव महीं बलेन चतुरङ्गिणा
    युयुधे पाण्डवश्रेष्ठः कर्णेनामित्र घातिना
18 स कर्णं युधि निर्जित्य वशे कृत्वा च भारत
    ततॊ विजिग्ये बलवान राज्ञः पर्वतवासिनः
19 अद मॊदा गिरिं चैव राजानं बलवत्तरम
    पाण्डवॊ बाहुवीर्येण निजघान महाबलम
20 ततः पौण्ड्राधिपं वीरं वासुथेवं महाबलम
    कौशिकी कच्छ निलयं राजानं च महौजसम
21 उभौ बलवृतौ वीराव उभौ तीव्रपराक्रमौ
    निर्जित्याजौ महाराज वङ्ग राजम उपाथ्रवत
22 समुद्रसेनं निर्जित्य चन्द्रसेनं च पार्दिवम
    ताम्रलिप्तं च राजानं (काचं वङ्गाधिपं ? = कर्वटाधिपतिं) तदा
23 सुह्मानाम अधिपं चैव ये च सागरवासिनः
    सर्वान मलेच्छ गणांश चैव विजिग्ये भरतर्षभः
24 एवं बहुविधान थेशान विजित्य पवनात्मजः
    वसु तेभ्य उपाथाय लौहित्यम अगमथ बली
25 स सर्वान मलेच्छ नृपतिन सागरथ्वीपवासिनः
    करम आहारयाम आस रत्नानि विविधानि च
26 चन्थनागुरुवस्त्राणि मणिमुक्तम अनुत्तमम
    काञ्चनं रजतं वज्रं विथ्रुमं च महाधनम
27 स कॊटिशतसंख्येन धनेन महता तथा
    अभ्यवर्षथ अमेयात्मा धनवर्षेण पाण्डवम
28 इन्थ्रप्रस्दम अदागम्य भीमॊ भीमपराक्रमः
    निवेथयाम आस तथा धर्मराजाय तथ धनम

Mahabharata Book 2 Chapter 27: Transliteration

1 [v]

     tataḥ kumāra viṣaye śreṇimantam athājayat
     kosalādhipatiṃ caiva bṛhadbalam ariṃdamaḥ
 2 ayodhyāyāṃ tu dharmajñaṃ dīrghaprajñaṃ mahābalam
     ajayat pāṇḍavaśreṣṭho nātitīvreṇa karmaṇā
 3 tato gopāla kacchaṃ ca sottamān api cottarān
     mallānām adhipaṃ caiva pārthivaṃ vyajayat prabhuḥ
 4 tato himavataḥ pārśve samabhyetya jarad gavam
     sarvam alpena kālena deśaṃ cakre vaśe balī
 5 evaṃ bahuvidhān deśān vijitya puruṣarṣabhaḥ
     unnāṭam abhito jigye kukṣimantaṃ ca parvatam
     pāṇḍavaḥ sumahāvīryo balena balināṃ varaḥ
 6 sa kāśirājaṃ samare subandham anivartinam
     vaśe cakre mahābāhur bhīmo bhīmaparākramaḥ
 7 tataḥ supārśvam abhitas tathā rājapatiṃ kratham
     yudhyamānaṃ balāt saṃkhye vijigye pāṇḍavarṣabhaḥ
 8 tato matsyān mahātejā malayāṃś ca mahābalān
     anavadyān gayāṃś caiva paśubhūmiṃ ca sarvaśaḥ
 9 nivṛtya ca mahābāhur madarvīkaṃ mahīdharam
     sopadeśaṃ vinirjitya prayayāv uttarā mukhaḥ
     vatsabhūmiṃ ca kaunteyo vijigye balavān balāt
 10 bhargāṇām adhipaṃ caiva niṣādādhipatiṃ tathā
    vijigye bhūmipālāṃś ca maṇimat pramukhān bahūn
11 tato dakṣiṇamallāṃś ca bhogavantaṃ ca pāṇḍavaḥ
    tarasaivājayad bhīmo nātitīvreṇa karmaṇā
12 śarmakān varmakāṃś caiva sāntvenaivājayat prabhuḥ
    vaidehakaṃ ca rājānaṃ janakaṃ jagatīpatim
    vijigye puruṣavyāghro nātitīvreṇa karmaṇā
13 vaidehasthas tu kaunteya indra parvatam antikāt
    kirātānām adhipatīn vyajayat sapta pāṇḍavaḥ
14 tataḥ suhmān prācya suhmān samakṣāṃś caiva vīryavān
    vijitya yudhi kaunteyo māgadhān upayād balī
15 daṇḍaṃ ca daṇḍadhāraṃ ca vijitya pṛthivīpatīn
    tair eva sahitaḥ sarvair girivrajam upādravat
16 jārā saṃdhiṃ sāntvayitvā kare ca viniveśya ha
    tair eva sahito rājan karṇam abhyadravad balī
17 sa kampayann iva mahīṃ balena caturaṅgiṇā
    yuyudhe pāṇḍavaśreṣṭhaḥ karṇenāmitra ghātinā
18 sa karṇaṃ yudhi nirjitya vaśe kṛtvā ca bhārata
    tato vijigye balavān rājñaḥ parvatavāsinaḥ
19 atha modā giriṃ caiva rājānaṃ balavattaram
    pāṇḍavo bāhuvīryeṇa nijaghāna mahābalam
20 tataḥ pauṇḍrādhipaṃ vīraṃ vāsudevaṃ mahābalam
    kauśikī kaccha nilayaṃ rājānaṃ ca mahaujasam
21 ubhau balavṛtau vīrāv ubhau tīvraparākramau
    nirjityājau mahārāja vaṅga rājam upādravat
22 samudrasenaṃ nirjitya candra senaṃ ca pārthivam
    tāmraliptaṃ ca rājānaṃ kācaṃ vaṅgādhipaṃ tathā
23 suhmānām adhipaṃ caiva ye ca sāgaravāsinaḥ
    sarvān mleccha gaṇāṃś caiva vijigye bharatarṣabhaḥ
24 evaṃ bahuvidhān deśān vijitya pavanātmajaḥ
    vasu tebhya upādāya lauhityam agamad balī
25 sa sarvān mleccha nṛpatin sāgaradvīpavāsinaḥ
    karam āhārayām āsa ratnāni vividhāni ca
26 candanāguruvastrāṇi maṇimuktam anuttamam
    kāñcanaṃ rajataṃ vajraṃ vidrumaṃ ca mahādhanam
27 sa koṭiśatasaṃkhyena dhanena mahatā tadā
    abhyavarṣad ameyātmā dhanavarṣeṇa pāṇḍavam
28 indraprastham athāgamya bhīmo bhīmaparākramaḥ
    nivedayām āsa tadā dharmarājāya tad dhanam

References


Back to Sabha Parva