Sabha Parva, Mahabharata/Book II Chapter 9

From Jatland Wiki
Jump to navigation Jump to search
Mahabharata - Sabha Parva


Mahabharata Book II Chapter 9:English

SECTION IX

mentions the Kings Oceans and the Rivers who attended Sabha of Varuna

Narada said--O Yudhishthira, the celestial Sabha of Varuna is unparalleled in splendour. In dimensions it is similar to that of Yama. Its walls and arches are all of pure white. It hath been built by Viswakarma (the celestial architect) within the waters.

  • It is surrounded on all sides by many celestial trees made of gems and jewels and yielding excellent fruits and flowers. And many plants with their weight of blossoms, blue and yellow, and black and darkish, and white and red, that stand there, or excellent bowers around. Within those bowers hundreds and thousands of birds of diverse species, beautiful and variegated, always pour forth their melodies.
  • The atmosphere of that mansion is extremely delightful, neither cold nor hot. Owned by Varuna, that delightful assembly house of pure white [p. 21] consists of many rooms and is furnished with many seats.
  • There sitteth Varuna attired in celestial robe, decked in celestial ornaments and jewels, with his queen, adorned with celestial scents and besmeared with paste of celestial fragrance.
  • The Adityas wait upon and worship the illustrious Varuna, the lord of the waters.

Nagas in Sabha

  • O lord of the Earth; and Prahlada and Mushikada, and Janamejaya,--all having auspicious marks and mandalas and extended hoods;--these and many other snakes. O Yudhishthira, without anxiety of any kind, wait upon and worship the illustrious Varuna.
  • --these Daityas and Danavas, all bedecked with ear-rings and floral wreaths and crowns, and attired in the celestial robes, all blessed with boons and possessed of great bravery, and enjoying immortality, and all well of conduct and of excellent vows, wait upon and worship in that mansion the illustrious Varuna, the deity bearing the noose as his weapon.

Oceans and the rivers

  • --these and other rivers which are all sacred and are world-renowned places of pilgrimage, as also other rivers and sacred waters and lakes and wells and springs, and tanks, large or small, in their personified form, O Bharata, wait upon and worship the lord Varuna.
  • The points of the heavens, the Earth, and all the Mountains, as also every species of aquatic animals, all worship Varuna there.
  • And various tribes of Gandharvas and Apsaras, devoted to music, both vocal and instrumental, wait upon Varuna, singing eulogistic hymns unto him.
  • And all those mountains that are noted for being both delightful and rich in jewels, wait (in their personified forms) in that Sabha, enjoying sweet converse with one another.
  • And the chief minister of Varuna, Sunabha by name, surrounded by his sons and grandsons, also attend upon his master, along with (the personified form) of a sacred water called go. These all, in their personified forms, worship the deity.
  • O bull of the Bharata race, such is the assembly room of Varuna seen by me before, in the course of my wanderings. Listen now to the account I give of the assembly room of Kuvera.'"
  • Reference - http://www.sacred-texts.com/hin/m02/m02009.htm

Mahabharata Book II Chapter 9:Sanskrit

 1 [न]
     युधिष्ठिर सभा थिव्या वरुणस्य सितप्रभा
     परमाणेन यदा याम्या शुभप्राकारतॊरणा
 2 अन्तः सलिलम आस्दाय विहिता विश्वकर्मणा
     थिव्यरत्नमयैर वृक्षैः फलपुष्पप्रथैर युता
 3 नीलपीतासित शयामैः सितैर लॊहितकैर अपि
     अवतानैस तदा गुल्मैः पुष्पमञ्जरि धारिभिः
 4 तदा शकुनयस तस्यां नानारूपा मृथु सवराः
     अनिर्थेश्या वपुष्मन्तः शतशॊ ऽद सहस्रशः
 5 सा सभा सुखसंस्पर्शा न शीता न च घर्मथा
     वेश्मासनवती रम्या सिता वरुणपालिता
 6 यस्याम आस्ते स वरुणॊ वारुण्या सह भारत
     थिव्यरत्नाम्बर धरॊ भूषणैर उपशॊभितः
 7 सरग्विणॊ भूषिताश चापि थिव्यमाल्यानुकर्षिणः
     आथित्यास तत्र वरुणं जलेश्वरम उपासते
 8 वासुकिस तक्षकश चैव नागश चैरावतस तदा
     कृष्णशलॊहितश चैव पद्मश चित्रश च वीर्यवान
 9 कम्बलाश्वतरौ नागौ धृतराष्ट्र बलाहकौ
     मणिमान कुण्डलधरः कर्कॊटक धनंजयौ
 10 परह्लाथॊ मूषिकादश च तदैव जनमेजयः
    पताकिनॊ मण्डलिनः फणवन्तश च सर्वशः
11 एते चान्ये च बहवः सर्पास तस्यां युधिष्ठिर
    उपासते महात्मानं वरुणं विगतक्लमाः
12 बलिर वैरॊचनॊ राजा नरकः पृदिवीं जयः
    परह्लाथॊ विप्र चित्तिशकालखञ्जाश च सर्वशः
13 सुहनुर दर्मुखः शङ्खः सुमनाः सुमतिः सवनः
    घटॊदरॊ महापार्श्वः करदनः पिठरस तदा
14 विश्वरूपः सुरूपशविरूपॊ ऽद महाशिराः
    दशग्रीवशबालीमेघवासा दशावरः
15 कैटभॊ विटटूतशसंह्राथश चेन्थ्र तापनः
    दैत्यदानव संघाश च सर्वे रुचिरकुण्डलाः
16 सरग्विणॊ मौलिनः सर्वे तदा थिव्यपरिच्छथाः
    सर्वे लब्धवराः शूराः सर्वे विगतमृत्यवः
17 ते तस्यां वरुणं थेवं धर्मपाशस्दिताः सथा
    उपासते महात्मानं सर्वे सुचरितव्रताः
18 तदा समुथ्राश चत्वारॊ नथी भागीरथी च या
    कालिन्दी विदिशा वेण्णा नर्मदा वेगवाहिनी
19 विपाशाशतद्रुशचन्थ्र भागा सरस्वती
    इरावती वितस्तासिन्धुर थेव नथस तदा
20 गॊदावरी कृष्ण वेण्णा कावेरी च सरिथ वरा (See Wikisource:2-9-24b to 2-9-27a)
    एताश चान्याश च सरितस तीर्दानि च सरांसि च
21 कूपाश च सप्रस्रवणा थेहवन्तॊ युधिष्ठिर
    पल्वलानि तडागानि थेहवन्त्य अद भारत
22 थिशस तदा मही चैव तदा सर्वे महीधराः
    उपासते महात्मानं सर्वे जलचरास तदा
23 गीतवाथित्रवन्तश च गन्धर्वाप्सरसां गणाः
    सतुवन्तॊ वरुणं तस्यां सर्व एव समासते
24 महीधरा रत्नवन्तॊ रसा येषु परतिष्ठिताः
    सर्वे विग्रहवन्तस ते तम ईश्वरम उपासते
25 एषा मया संपतता वारुणी भरतर्षभ
    थृष्टपूर्वा सभा रम्या कुबेरस्य सभां शृणु

महाभारतम्-02-सभापर्व-009

वरुणसभावर्णनम्।। 1।।
नारद उवाच।। 2-9-1x
युधिष्ठिर सभा दिव्या वरुणस्यामितप्रभा। 2-9-1a
प्रमाणेन यथा याम्या शुभप्राकारतोरणा।। 2-9-1b
अन्तः सलिलमास्थाय विहिता विश्वकर्मणा। 2-9-2a
दिव्यै रत्नमयैर्वृक्षैः फलपुष्पप्रदैर्युता।। 2-9-2b
नीलपीतैः सिताः श्यामैः सितैर्लोहितकैरपि। 2-9-3a
अवतानैस्तथा गुल्मैर्मञ्जरीजालधारिभिः।। 2-9-3b
तथा शकुनयस्तस्यां विचित्रा मधुरस्वराः। 2-9-4a
अनिर्देश्या वपुष्मन्तः शतशोऽथ सहस्रशः।। 2-9-4b
सा सभा सुखसंस्पर्शा न शीता न च धर्मदा। 2-9-5a
वेश्मासनवती रम्या सिता वरुणपालिता।। 2-9-5b
यस्यामास्ते स वरुणो वारुण्या च समन्वितः। 2-9-6a
दिव्यरत्नाम्बरधरो दिव्याभरणभूषितः।। 2-9-6b
?द्वितीयेन तु नाम्ना वै गौरीति भुवि विश्रुता।2-9-7a
पत्न्या सवरुणो देवः प्रमोदति सुखी सुखम्'।। 2-9-7b
स्रग्विणो दिव्यगन्धाश्च दिव्यगन्धानुलेपनाः। 2-9-8a
आदित्यास्तत्र वरुणं जलेश्वरमुपासते।। 2-9-8b
वासुकिस्तक्षकश्चैव नागश्चैरावतस्तथा। 2-9-9a
कृष्णश्च लोहितश्चैव पद्मश्चित्रश्च वीर्यवान्।। 2-9-9b
कम्बलाश्वतरौ नागौ धृतराष्ट्रबलाहकौ। 2-9-10a
मणिमान्कुण्डधारश्च कर्कोटकधनञ्जयौ।। 2-9-10b
पाणिमान्कुण्डधारश्च बलवान्पृथिवीपते। 2-9-11a
प्रह्रादो मुषिकादश्च तथैव जनमेजयः ।। 2-9-11b
पताकिनो मण्डलिनः फणवन्तश्च सर्वशः।2-9-12a
` अर्थो धर्मश्च कामश्च वसुः कपिल एव च।। 2-9-12b
अनन्तश्च महानागो यं दृष्ट्वा जलजेश्वरः। 2-9-13a
अभ्यर्चयति सत्कारैरासनेन च तं विभुः।। 2-9-13b
वासुकिप्रमुखाश्चैव सर्वे प्राञ्जलयः स्थिताः। 2-9-14a
अनुज्ञाताश्च शेषेण यथार्हमुपविश्य च।। 2-9-14b
एते चान्ये च बहवः सर्पास्तस्यां युधिष्ठिर। 2-9-15a
`वैनतेयश्च गरुडो ये चास्य परिचारिणः'। 2-9-15b
उपासते महात्मानं वरुणं विगतक्लमाः।। 2-9-15c
बलिर्वैरोचनो राजा नरकः पृथिवीञ्जयः। 2-9-16a
संह्रादो विप्रचित्तिश्च कालखञ्जाश्च दानवाः।। 2-9-16b
सुहनुर्दुर्मुखः शङ्खः सुमनाः सुमतिस्ततः। 2-9-17a
घटोदरो महापार्श्वः क्रथनः पिठरस्तथा।। 2-9-17b
विश्वरूपः स्वरूपश्च विरूपोऽथ महाशिराः। 2-9-18a
दशग्रीवश्च वाली च मेघवासा दशावरः।। 2-9-18b
टिट्टिभो विटभूतश्च संह्रादश्चेन्द्रतापनः। 2-9-19a
दैत्यदानवसङ्घाश्च सर्वे रुचिरकुण्डलाः।। 2-9-19b
स्रग्विणो मौलिनश्चैव तथा दिव्यपरिच्छदाः। 2-9-20a
सर्वे लब्धवराः शूराः सर्वे विगतमृत्यवः।। 2-9-20b
ते तस्यां वरुणं देवं धर्मपाशधरं सदा। 2-9-21a
उपासते महात्मानं सर्वे सुचरितव्रताः।। 2-9-21b
तथा समुद्राश्चत्वारो नदी भागीरथी च सा। 2-9-22a
कालिन्दी विदिशा वेणा नर्दमा वेगवाहिनी।। 2-9-22b
विपाशा च शतद्रुश्च चन्द्रभागा सरस्वती। 2-9-23a
इरावती वितस्ता च सिन्धुर्देवनदी तथा।। 2-9-23b
गोदावरी कृष्णवेणी कावेरी च सरिद्वरा। 2-9-24a
किम्पुनाविशल्या च तथा वैतरणी नदी।। 2-9-24b
तृतीया ज्येष्ठिला चैव शोणश्चापि महानदः। 2-9-25a
चर्मण्वती तथा चैव पर्णाशा च महानदी।। 2-9-25b
सरयूर्वारवत्याऽथ लाङ्गली च सरिद्वरा। 2-9-26a
करतोया तथाऽऽत्रेयी लौहित्यश्च महानदः।। 2-9-26b
लङ्घती गोमती चैव सन्ध्या त्रिस्रोतसी तथा। 2-9-27a
एताश्चन्याश्च राजेन्द्र सुतीर्था लोकविश्रुताः।। 2-9-27b
सरितः सर्वतश्चान्यास्तीर्थानि च सरांसि च। 2-9-28a
कूपाश्च सप्रस्रवणा देहवन्तो युधिष्ठिर। 2-9-28b
पल्वलानि तटाकानि देहवन्त्यथ भारत। 2-9-29a
दिशस्तथा मही चैव तथा सर्वे महीधराः।। 2-9-29b
उपासते महात्मानं सर्वे जलचरास्तथा। 2-9-30a
स्तुवन्तो वरुणं तस्यां सर्व एव समासते। 2-9-31a
महीधरा रत्नवन्तो रसा ये च प्रतिष्ठिताः।। 2-9-31b
कथयन्तः सुमधुराः कथास्तत्र समासते। 2-9-32a
वारुणश्च तथा मन्त्री सुनाभः पर्युपासते।। 2-9-32b
पुत्रपौत्रैः परिवृतो गोनाम्ना पुष्करेण च। 2-9-33a
सर्वे विग्रहवन्तस्ते तमीश्वरमुपासते।। 2-9-33b
एषा मया सम्पतता वारुणी भरतर्षभ। 2-9-34a
दृष्टपूर्वा सभा रम्या कुबेरस्य सभां शृणु।। 2-9-34b
।। इति श्रीमन्महाभारते सभापर्वणि
मन्त्रपर्वणि नवमोऽध्यायः।। 9।।
2-9-34 सम्पतता समागच्छता।।

संदर्भ: महाभारतम्-02-सभापर्व-009 विकिस्रोत

Mahabharata Book II Chapter 9:Transliteration

  1 [n]
     yudhiṣṭhira sabhā divyā varuṇasya sitaprabhā
     pramāṇena yathā yāmyā śubhaprākāratoraṇā
 2 antaḥ salilam āsthāya vihitā viśvakarmaṇā
     divyaratnamayair vṛkṣaiḥ phalapuṣpapradair yutā
 3 nīlapītāsita śyāmaiḥ sitair lohitakair api
     avatānais tathā gulmaiḥ puṣpamañjari dhāribhiḥ
 4 tathā śakunayas tasyāṃ nānārūpā mṛdu svarāḥ
     anirdeśyā vapuṣmantaḥ śataśo 'tha sahasraśaḥ
 5 sā sabhā sukhasaṃsparśā na śītā na ca gharmadā
     veśmāsanavatī ramyā sitā varuṇapālitā
 6 yasyām āste sa varuṇo vāruṇyā saha bhārata
     divyaratnāmbara dharo bhūṣaṇair upaśobhitaḥ
 7 sragviṇo bhūṣitāś cāpi divyamālyānukarṣiṇaḥ
     ādityās tatra varuṇaṃ jaleśvaram upāsate
 8 vāsukis takṣakaś caiva nāgaś cairāvatas tathā
     kṛṣṇaś ca lohitaś caiva padmaś citraś ca vīryavān
 9 kambalāśvatarau nāgau dhṛtarāṣṭra balāhakau
     maṇimān kuṇḍaladharaḥ karkoṭaka dhanaṃjayau
 10 prahlādo mūṣikādaś ca tathaiva janamejayaḥ
    patākino maṇḍalinaḥ phaṇavantaś ca sarvaśaḥ
11 ete cānye ca bahavaḥ sarpās tasyāṃ yudhiṣṭhira
    upāsate mahātmānaṃ varuṇaṃ vigataklamāḥ
12 balir vairocano rājā narakaḥ pṛthivīṃ jayaḥ
    prahlādo vipra cittiś ca kālakhañjāś ca sarvaśaḥ
13 suhanur durmukhaḥ śaṅkhaḥ sumanāḥ sumatiḥ svanaḥ
    ghaṭodaro mahāpārśvaḥ krathanaḥ piṭharas tathā
14 viśvarūpaḥ surūpaś ca virūpo 'tha mahāśirāḥ
    daśagrīvaś ca bālī ca meghavāsā daśāvaraḥ
15 kaiṭabho viṭaṭūtaś ca saṃhrādaś cendra tāpanaḥ
    daityadānava saṃghāś ca sarve rucirakuṇḍalāḥ
16 sragviṇo maulinaḥ sarve tathā divyaparicchadāḥ
    sarve labdhavarāḥ śūrāḥ sarve vigatamṛtyavaḥ
17 te tasyāṃ varuṇaṃ devaṃ dharmapāśasthitāḥ sadā
    upāsate mahātmānaṃ sarve sucaritavratāḥ
18 tathā samudrāś catvāro nadī bhāgīrathī ca yā
    kālindī vidiśā veṇṇā narmadā vegavāhinī
19 vipāśā ca śatadruś ca candra bhāgā sarasvatī
    irāvatī vitastā ca sindhur deva nadas tathā
20 godāvarī kṛṣṇa veṇṇā kāverī ca sarid varā
    etāś cānyāś ca saritas tīrthāni ca sarāṃsi ca
21 kūpāś ca saprasravaṇā dehavanto yudhiṣṭhira
    palvalāni taḍāgāni dehavanty atha bhārata
22 diśas tathā mahī caiva tathā sarve mahīdharāḥ
    upāsate mahātmānaṃ sarve jalacarās tathā
23 gītavāditravantaś ca gandharvāpsarasāṃ gaṇāḥ
    stuvanto varuṇaṃ tasyāṃ sarva eva samāsate
24 mahīdharā ratnavanto rasā yeṣu pratiṣṭhitāḥ
    sarve vigrahavantas te tam īśvaram upāsate
25 eṣā mayā saṃpatatā vāruṇī bharatarṣabha
    dṛṣṭapūrvā sabhā ramyā kuberasya sabhāṃ śṛṇu

Back to Sabha Parva

References