Sabha Parva, Mahabharata/Book II Chapter 31

From Jatland Wiki
Jump to navigation Jump to search
Mahabharata - Sabha Parva


Mahabharata Book II Chapter 31:English

SECTION XXXIII

mentions the Kshatriyas who brought tributes on Rajasuya sacrifice of Yudhisthira

Vaisampayana said,--"the ever-victorious Nakula, the son of Pandu, having reached Hastinapura, formally invited Bhishma and Dhritarashtra. The elder of the Kuru race with the preceptor at their head, invited with due ceremonies, came with joyous hearts to that sacrifice, with Brahmanas walking before them. And, O hull of the Bharata race, having heard of

p. 71

king Yudhishthira's sacrifice, hundreds of other Kshatriyas acquainted with the nature of the sacrifice, with joyous hearts came there from various countries, desiring to behold king Yudhishthira the son of Pandu and his sacrificial mansion, and brought with them many costly jewels of various kinds. And Dhritarashtra and Bhishma and Vidura of high intelligence; and all Kaurava brothers with Duryyodhana at their head; and Suvala the king of Gandhara and Sakuni endued with great strength; and Achala, and Vrishaka, and Karna that foremost of all charioteers; and Salya endued with great might and the strong Valhika; and Somadatta, and Bhuri of the Kuru race, and Bhurisravas and Sala; and Aswatthama, Kripa, Drona, and Jayadratha, the ruler of Sindhu; and Yajnasena with his sons, and Salya that lord of earth and that great car warrior king Bhagadatta of Pragjyotisha accompanied by all Mlechcha tribes inhabiting the marshy regions on the sea-shore; and many mountain kings, and king Vrihadvala; and Vasudeva the king of the Paundrakas, and the kings of Vanga and Kalinga; and Akarsha and Kuntala and the kings of the Malavas and the Andhrakas; and the Dravidas and the Singhalas and the king of Kashmira, and king Kuntibhoja of great energy and king Gauravahana, and all the other heroic kings of Valhika; and Virata with his two sons, and Mavella endued with great might; and various kings and princes ruling in various countries; and, O Bharata king Sisupala endued with great energy and invincible in battle accompanied by his son--all of them came to the sacrifice of the son of Pandu. And Rama and Aniruddha and Kanaka and Sarana; and Gada, Pradyumna, Shamva, and Charudeshna of great energy; and Ulmuka and Nishatha and the brave Angavaha; and innumerable other Vrishnis--all mighty car-warriors--came there.

"These and many other kings from the middle country came, O monarch, to that great Rajasuya sacrifice of the son of Pandu. And, O king, at the command of king Yudhishthira the just, mansions were assigned to all those monarchs, that were full of various kinds of edibles and adorned with tanks and tall trees. And the son of Dharma worshipped all those illustrious monarchs as they deserved. Worshipped by the king they retired to mansions that were assigned to them. Those mansions were (white and high) like the cliffs of Kailasa, and delightful to behold, and furnished with every kind of furniture. They were enclosed on all sides with well-built and high white-washed walls; their windows were covered with net-works of gold and their interiors were furnished with rows of pearls, their flights of stairs were easy of ascent and the floors were all laid over with costly carpets. They were all hung over with garlands of flowers and perfumed with excellent aloes. White as snow or the moon, they looked extremely handsome even from the distance of a yojana. Their doors and entrances were set uniformly and were wide enough to admit a crowd of

p. 72

persons. Adorned with various costly articles and built with various metals, they looked like peaks of the Himavat. Having rested a while in those mansions the monarchs beheld king Yudhishthira the just surrounded by numerous Sadasyas (sacrificial priests) and ever performing sacrifices distinguished by large gifts to Brahmanas. That sacrificial mansion wherein were present the kings and Brahmanas and great Rishis looked, O king, as handsome as heaven itself crowded with the gods!"

Thus ends the thirty-fourth section in the Rajasuyika Parva of the Sabha Parva.

Mahabharata Book II Chapter 31:Sanskrit

 1 [व]
     स गत्वा हास्तिनपुरं नकुलः समितिंजयः
     भीष्मम आमन्त्रयाम आस धृतराष्ट्रं च पाण्डवः
 2 परययुः परीतमनसॊ यज्ञं बरह्म पुरःसराः
     संश्रुत्य धर्मराजस्य यज्ञं यज्ञविथस तथा
 3 अन्ये च शतशस तुष्टैर मनॊभिर मनुजर्षभ
     थरष्टुकामाः सभां चैव धर्मराजं च पाण्डवम
 4 थिग्भ्यः सर्वे समापेतुः पार्दिवास तत्र भारत
     समुपाथाय रत्नानि विविधानि महान्ति च
 5 धृतराष्ट्रशभीष्मशविथुरश च महामतिः
     थुर्यॊधन पुरॊगाश च भरातरः सर्व एव ते
 6 सत्कृत्यामन्त्रिताः सर्वे आचार्य परमुखा नृपाः
     गान्धारराजः सुबलः शकुनिश च महाबलः
 7 अचलॊ वृषकश चैव कर्णश च रदिनां वरः
     ऋतः शल्यॊ मथ्रराजॊ बाह्लिकश च महारदः
 8 सॊमथत्तॊ ऽद कौरव्यॊ भूरिर भूरिश्रवाः शलः
     अश्वत्दामा कृपॊ थरॊणः सैन्धवश च जयथ्रदः
 9 यज्ञसेनः सपुत्रश च शाल्वश च वसुधाधिपः
     पराग्ज्यॊतिषश च नृपतिर भगथत्तॊ महायशाः
 10 सह सर्वैस तदा मलेच्छैः सागरानूपवासिभिः
    पार्वतीयाश च राजानॊ राजा चैव बृहथ्बलः
11 पौण्ड्रकॊ वासुथेवशवङ्गः कालिङ्गकस तदा
    आकर्षः कुन्तलश चैव वानवास्यान्ध्रकास तदा
12 द्रविडाः सिंहलाश चैव राजा काश्मीरकस तदा
    कुन्तिभॊजॊ महातेजाः सुह्मशसुमहाबलः
13 बाह्लिकाश चापरे शूरा राजानः सर्व एव ते
    विराटः सह पुत्रैश च मावेल्लश च महारदः
    राजानॊ राजपुत्राश च नानाजनपथेश्वराः
14 शिशुपालॊ महावीर्यः सह पुत्रेण भारत
    आगच्छत पाण्डवेयस्य यज्ञं संग्रामथुर्मथः
15 रामश चैवानिरुथ्धशबभ्रुश च सह सारणः
    गद परथ्युम्न साम्बाशचारु थेष्णश च वीर्यवान
16 उल्मुकॊ निशठश चैव वीरः पराथ्युम्निर एव च
    वृष्णयॊ निखिलेनान्ये समाजग्मुर महारदाः
17 एते चान्ये च बहवॊ राजानॊ मध्यथेशजाः
    आजग्मुः पाण्डुपुत्रस्य राजसूयं महाक्रतुम
18 थथुस तेषाम आवसदान धर्मराजस्य शासनात
    बहु कक्ष्यान्वितान राजन थीर्घिका वृक्षशॊभितान
19 तदा धर्मात्मजस तेषां चक्रे पूजाम अनुत्तमाम
    सत्कृताश च यदॊथ्थिष्टाञ जग्मुर आवसदान नृपाः
20 कैलासशिखरप्रख्यान मनॊज्ञान थरव्यभूषितान
    सर्वतः संवृतान उच्चैः पराकारैः सुकृतैः सितैः
21 सुवर्णजालसंवीतान मणिकुट्टिम शॊभितान
    सुखारॊहण सॊपानान महासनपरिच्छथान
22 सरग्थाम समवछन्नान उत्तमागुरु गन्धिनः
    हंसांशु वर्णसथृशान आयॊजनसुथर्शनान
23 असंबाधान समथ्वारान युतान उच्चावचैर गुणैः
    बहुधातुपिनथ्धाङ्गान हिमवच्छिखरान इव
24 विश्रान्तास ते ततॊ ऽपश्यन भूमिपा भूरिथक्षिणम
    वृतं सथस्यैर बहुभिर धर्मराजं युधिष्ठिरम
25 तत सथॊ पार्दिवैः कीर्णं बराह्मणैश च महात्मभिः
    भराजते सम तथा राजन नाकपृष्ठम इवामरैः

Mahabharata Book II Chapter 31:Transliteration

1 [v]
 1 sa gatvā hāstinapuraṃ nakulaḥ samitiṃjayaḥ
     bhīṣmam āmantrayām āsa dhṛtarāṣṭraṃ ca pāṇḍavaḥ
 2 prayayuḥ prītamanaso yajñaṃ brahma puraḥsarāḥ
     saṃśrutya dharmarājasya yajñaṃ yajñavidas tadā
 3 anye ca śataśas tuṣṭair manobhir manujarṣabha
     draṣṭukāmāḥ sabhāṃ caiva dharmarājaṃ ca pāṇḍavam
 4 digbhyaḥ sarve samāpetuḥ pārthivās tatra bhārata
     samupādāya ratnāni vividhāni mahānti ca
 5 dhṛtarāṣṭraś ca bhīṣmaś ca viduraś ca mahāmatiḥ
     duryodhana purogāś ca bhrātaraḥ sarva eva te
 6 satkṛtyāmantritāḥ sarve ācārya pramukhā nṛpāḥ
     gāndhārarājaḥ subalaḥ śakuniś ca mahābalaḥ
 7 acalo vṛṣakaś caiva karṇaś ca rathināṃ varaḥ
     ṛtaḥ śalyo madrarājo bāhlikaś ca mahārathaḥ
 8 somadatto 'tha kauravyo bhūrir bhūriśravāḥ śalaḥ
     aśvatthāmā kṛpo droṇaḥ saindhavaś ca jayadrathaḥ
 9 yajñasenaḥ saputraś ca śālvaś ca vasudhādhipaḥ
     prāgjyotiṣaś ca nṛpatir bhagadatto mahāyaśāḥ
 10 saha sarvais tathā mlecchaiḥ sāgarānūpavāsibhiḥ
    pārvatīyāś ca rājāno rājā caiva bṛhadbalaḥ
11 pauṇḍrako vāsudevaś ca vaṅgaḥ kāliṅgakas tathā
    ākarṣaḥ kuntalaś caiva vānavāsyāndhrakās tathā
12 draviḍāḥ siṃhalāś caiva rājā kāśmīrakas tathā
    kuntibhojo mahātejāḥ suhmaś ca sumahābalaḥ
13 bāhlikāś cāpare śūrā rājānaḥ sarva eva te
    virāṭaḥ saha putraiś ca mācellaś ca mahārathaḥ
    rājāno rājaputrāś ca nānājanapadeśvarāḥ
14 śiśupālo mahāvīryaḥ saha putreṇa bhārata
    āgacchat pāṇḍaveyasya yajñaṃ saṃgrāmadurmadaḥ
15 rāmaś caivāniruddhaś ca babhruś ca sahasā raṇaḥ
    gada pradyumna sāmbāś ca cāru deṣṇaś ca vīryavān
16 ulmuko niśaṭhaś caiva vīraḥ prādyumnir eva ca
    vṛṣṇayo nikhilenānye samājagmur mahārathāḥ
17 ete cānye ca bahavo rājāno madhyadeśajāḥ
    ājagmuḥ pāṇḍuputrasya rājasūyaṃ mahākratum
18 dadus teṣām āvasathān dharmarājasya śāsanāt
    bahu kakṣyānvitān rājan dīrghikā vṛkṣaśobhitān
19 tathā dharmātmajas teṣāṃ cakre pūjām anuttamām
    satkṛtāś ca yathoddiṣṭāñ jagmur āvasathān nṛpāḥ
20 kailāsaśikharaprakhyān manojñān dravyabhūṣitān
    sarvataḥ saṃvṛtān uccaiḥ prākāraiḥ sukṛtaiḥ sitaiḥ
21 suvarṇajālasaṃvītān maṇikuṭṭima śobhitān
    sukhārohaṇa sopānān mahāsanaparicchadān
22 sragdāma samavachannān uttamāguru gandhinaḥ
    haṃsāṃśu varṇasadṛśān āyojanasudarśanān
23 asaṃbādhān samadvārān yutān uccāvacair guṇaiḥ
    bahudhātupinaddhāṅgān himavacchikharān iva
24 viśrāntās te tato 'paśyan bhūmipā bhūridakṣiṇam
    vṛtaṃ sadasyair bahubhir dharmarājaṃ yudhiṣṭhiram
25 tat sado pārthivaiḥ kīrṇaṃ brāhmaṇaiś ca mahātmabhiḥ
    bhrājate sma tadā rājan nākapṛṣṭham ivāmaraiḥ

References

Back to Sabha Parva