Udyoga Parva/Mahabharata Book V Chapter 19

From Jatland Wiki
Jump to navigation Jump to search
Mahabharata - Udyoga Parva


Mahabharata Book V Chapter 19:English

SECTION XIX

mentions Kings and tribes Who joined Yudhishthira for war v.1-13

"Vaisampayana said, 'Then Yuyudhana, the great hero of the Satwata race, came to Yudhishthira with a large army of foot, and horses and cars and elephants. And his soldiers of great valour come from various lands, bore various weapons of war, and heroic in look they beautified the Pandava army. And that army looked splendid by reason of battleaxes, and missiles and spears, and lances, and mallets, and clubs, and staves, and cords, and stainless swords, and daggers, and arrows of various kinds, all of the best temper. And the army, beautified by those weapons, and resembling in colour the cloudy sky, assumed an appearance like to amass of clouds with lightning-flashes in its midst. And the army counted an Akshauhini of troops. And when absorbed in the troops of Yudhishthira it entirely disappeared, as doth a small river when it enters the sea.

And similarly, the powerful chief of the Chedis, Dhrishtaketu, accompanied by an Akshauhini, came to the sons of Pandu of immeasurable strength. And the king of Magadha, Jayatsena of great strength, brought with him for Yudhishthira an Akshauhini of troops. And similarly, Pandya, who dwelt on the coast-land near the sea, came accompanied by troops of various kinds to Yudhishthira, the king of kings. And, O king, when all these troops had assembled, his army, finely dressed and exceedingly strong, assumed an appearance pleasant to the eye. And the army of Drupada, also was beautified by valiant soldiers who had come from various lands, and also by his mighty sons. And similarly, Virata, the king of the Matsyas, a leader of troops, accompanied by the king of the hilly regions, came to Pandu's sons. And for the high-souled sons of Pandu there were thus assembled from various directions, seven Akshauhini of troops, bristling with banners of various forms. And eager to fight with the Kurus, they gladdened the hearts of

[p. 32]: the Pandavas.

mentions Kings and tribes Who joined Duryodhana in Mahabharata War v.14-

And in the same way king Bhagadatta, gladdening the heart of Dhritarashtra's son, gave an Akshauhini of troops to him. And the unassailable mass of his troops, crowded with Chhinas and Kiratas and Kanchanas, all looking like figures of gold, assumed a beauty like to that of a forest of Karnikara trees.

And so the valiant Bhurisravas, and Salya, O son of Kuru, came to Duryodhana, with an Akshauhini of troops each. And Kritavarman, the son of Hridika, accompanied by the Bhojas, the Andhas, and the Kukuras, came to Duryodhana with an Akshauhini of troops. And the body of his troops composed of those mighty soldiers, who wore on their persons garlands of many-coloured flowers, looked as graceful as a number of sportive elephants that have passed through a wood.

And others led by Jayadratha, the dwellers of the land of Sindhu-sauvira, came in such force that the hills seemed to tremble under their tread. And their force, counting an Akshauhini, looked like a mass of clouds moved by the wind. And Sudakshina, the king of the Kambojas, O ruler of men, accompanied by the Yavanas and Sakas, came to the Kuru chief with an Akshauhini of troops. And the body of his troops that looked like a flight of locusts, meeting with the Kuru force, was absorbed and disappeared in it. And similarly came king Nila, the resident of the city of the Mahishmati, with mighty soldiers from the southern country who carried weapons of pretty make. And the two kings of Avanti, accompanied by a mighty force, brought to Duryodhana, each a separate Akshauhini of troops. And those tigers among men, the five royal brothers, the princes of Kekaya, hastened to Duryodhana with an Akshauhini of troops, and gladdened his heart. And from the illustrious king, of other quarters there came, O best of Bharata's race, three large divisions of troops. And thus Duryodhana had a force which numbered eleven Akshauhinis all eager to fight with the sons of Kunti, and bristling with banners of various forms. And, O descendant of Bharata, there was no space in the city of Hastinapura even for the principal leaders of Duryodhana's army. And for this reason the land of the five rivers (Panchanada), and the whole of the region called Kuru-jangala, and the forest of Rohitaka which was uniformly wild, and Ahichhatra and Kalakuta, and the banks of the Ganga, and Varana, and Vatadhana, and the hill tracts on the border of the Yamuna--the whole of this extensive tract--full of abundant corn and wealth, was entirely overspread with the army of the Kauravas. And that army, so arranged, was beheld by the priest who had been sent by the king of the Panchalas to the Kurus.'"

Mahabharata Book V Chapter 19:Sanskrit

1  [व]
     युयुधानस ततॊ वीरः सात्वतानां महारदः
     महता चतुरङ्गेण बलेनागाथ युधिष्ठिरम
 2 तस्य यॊधा महावीर्या नानाथेशसमागताः
     नानाप्रहरणा वीराः शॊभयां चक्रिरे बलम
 3 परश्वधैर भिण्ड बालैः शक्तितॊमरमुथ्गरैः (Tomar)
     शक्त्यृष्टि परशु परासैः करवालैश च निर्मलैः
 4 खड्गकार्मुकनिर्यूहैः शरैश च विविधैर अपि
     तैलधौतैः परकाशथ्भिस तथ अशॊभत वै बलम
 5 तस्य मेघप्रकाशस्य शस्त्रैस तैः शॊभितस्य च
     बभूव रूपं सैन्यस्य मेघस्येव स विथ्युतः
 6 अक्षौहिणी हि सेना सा तथा यौधिष्ठिरं बलम
     परविश्यान्तर धधे राजन सागरं कुनथी यदा
 7 तदैवाक्षौहिणीं गृह्य चेथीनाम ऋषभॊ बली
     धृष्टकेतुर उपागच्छत पाण्डवान अमितौजसः
 8 मागधशजयत्सेनॊ जरासंधिर महाबलः
     अक्षौहिण्यैव सैन्यस्य धर्मराजम उपागमत
 9 तदैव पाण्ड्यॊ राजेन्थ्र सागरानूपवासिभिः
     वृतॊ बहुविधैर यॊधैर युधिष्ठिरम उपागमत
 10 तस्य सैन्यम अतीवासीत तस्मिन बलसमागमे
    परेक्षणीयतरं राजन सुवेषं बलवत तथा
11 थरुपथस्याप्य अभूत सेना नानादेशसमागतैः
    शॊभिता पुरुषैः शूरैः पुत्रैश चास्य महारदैः
12 तदैव राजा मत्स्यानां विराटॊ वाहिनीपतिः
    पार्वतीयैर महीपालैः सहितः पाण्डवान इयात
13 इतश चेतश च पाण्डूनां समाजग्मुर महात्मनाम
    अक्षौहिण्यस तु सप्तैव विविधध्वजसंकुलाः
    युयुत्समानाः कुरुभिः पाण्डवान समहर्षयन
14 तदैव धार्तराष्ट्रस्य हर्षं समभिवर्धयन
    भगदत्तॊ महीपालः सेनाम अक्षौहिणीं थथौ
15 तस्य चीनैः किरातैशकाञ्चनैर इव संवृतम
    बभौ बलम अनाधृष्यं कर्णिकारवनं यदा
16 तदा भूरिश्रवाः शूरः शल्यश च कुरुनन्थन
    थुर्यॊधनम उपायाताव अक्षौहिण्या पृदक पृदक
17 कृतवर्मा च हार्थिक्यॊ भॊजान्धकबलैः सह
    अक्षौहिण्यैव सेनाया थुर्यॊधनम उपागमत
18 तस्य तैः पुरुषव्याघ्रैर वनमाला धरैर बलम
    अशॊभत यदामत्तैर वनं परक्रीडितैर गजैः
19 जयथ्रद मुखाश चान्ये सिन्धुसौवीरवासिनः(Sindhu-Sauvira)
    आजग्मुः पृदिवीपालाः कम्पयन्त इवाचलान
20 तेषाम अक्षौहिणी सेना बहुला विबभौ तथा
    विभूयमाना वातेन बहुरूपा इवाम्बुथाः
21 सुदक्षिणशकाम्बॊजॊ यवनैशशकैस तदा
    उपाजगाम कौरव्यम अक्षौहिण्या विशां पते
22 तस्य सेना समावायः शलभानाम इवाबभौ
    स च संप्राप्य कौरव्यं तत्रैवान्तर थधे तथा
23 तदा माहिष्मती वासी नीलॊ नीलायुधैः सह
    महीपालॊ महावीर्यैर थक्षिणापदवासिभिः
24 आवन्त्यौ च महीपालौ महाबलसु संवृतौ
    पृदग अक्षौहिणीभ्यां ताव अभियातौ सुयॊधनम
25 केकयाश च नरव्याघ्राः सॊथर्याः पञ्च पार्दिवाः
    संहर्षयन्तः कौरव्यम अक्षौहिण्या समाथ्रवन
26 इतश चेतश च सर्वेषां भूमिपानां महात्मनाम
    तिस्रॊ ऽनयाः समवर्तन्त वाहिन्यॊ भरतर्षभ
27 एवम एकाथशावृत्ताः सेना थुर्यॊधनस्य ताः
    युयुत्समानाः कौन्तेयान नाना धवजसमाकुलाः
28 न हास्तिनपुरे राजन्न अवकाशॊ ऽभवत तथा
    राज्ञां सबलमुख्यानां पराधान्येनापि भारत
29 ततः पञ्चनथं चैव कृत्स्नं च कुरुजाङ्गलम 
    तदा रॊहित कारण्यं मरु भूमिशकेवला
30 अहिच छत्रं कालकूटं गङ्गाकूलं च भारत
    वारणा वाटधानंयामुनश चैव पर्वतः
31 एष थेशः सुविस्तीर्णः परभूतधनधान्यवान
    बभूव कौरवेयाणां बलेन सुसमाकुलः
32 तत्र सैन्यं तदायुक्तं थथर्श स पुरॊहितः
    यः सपाञ्चालराजेन परेषितः कौरवान परति

Mahabharata Book V Chapter 19:Transliteration

1  [v]
     yuyudhānas tato vīraḥ sātvatānāṃ mahārathaḥ
     mahatā caturaṅgeṇa balenāgād yudhiṣṭhiram
 2 tasya yodhā mahāvīryā nānādeśasamāgatāḥ
     nānāpraharaṇā vīrāḥ śobhayāṃ cakrire balam
 3 paraśvadhair bhiṇḍa bālaiḥ śaktitomaramudgaraiḥ
     śaktyṛṣṭi paraśu prāsaiḥ karavālaiś ca nirmalaiḥ
 4 khaḍgakārmukaniryūhaiḥ śaraiś ca vividhair api
     tailadhautaiḥ prakāśadbhis tad aśobhata vai balam
 5 tasya meghaprakāśasya śastrais taiḥ śobhitasya ca
     babhūva rūpaṃ sainyasya meghasyeva sa vidyutaḥ
 6 akṣauhiṇī hi senā sā tadā yaudhiṣṭhiraṃ balam
     praviśyāntar dhadhe rājan sāgaraṃ kunadī yathā
 7 tathaivākṣauhiṇīṃ gṛhya cedīnām ṛṣabho balī
     dhṛṣṭaketur upāgacchat pāṇḍavān amitaujasaḥ
 8 māgadhaś ca jayatseno jarāsaṃdhir mahābalaḥ
     akṣauhiṇyaiva sainyasya dharmarājam upāgamat
 9 tathaiva pāṇḍyo rājendra sāgarānūpavāsibhiḥ
     vṛto bahuvidhair yodhair yudhiṣṭhiram upāgamat
 10 tasya sainyam atīvāsīt tasmin balasamāgame
    prekṣaṇīyataraṃ rājan suveṣaṃ balavat tadā
11 drupadasyāpy abhūt senā nānādeśasamāgataiḥ
    śobhitā puruṣaiḥ śūraiḥ putraiś cāsya mahārathaiḥ
12 tathaiva rājā matsyānāṃ virāṭo vāhinīpatiḥ
    pārvatīyair mahīpālaiḥ sahitaḥ pāṇḍavān iyāt
13 itaś cetaś ca pāṇḍūnāṃ samājagmur mahātmanām
    akṣauhiṇyas tu saptaiva vividhadhvajasaṃkulāḥ
    yuyutsamānāḥ kurubhiḥ pāṇḍavān samaharṣayan
14 tathaiva dhārtarāṣṭrasya harṣaṃ samabhivardhayan
    bhagadatto mahīpālaḥ senām akṣauhiṇīṃ dadau
15 tasya cīnaiḥ kirātaiś ca kāñcanair iva saṃvṛtam
    babhau balam anādhṛṣyaṃ karṇikāravanaṃ yathā
16 tathā bhūriśravāḥ śūraḥ śalyaś ca kurunandana
    duryodhanam upāyātāv akṣauhiṇyā pṛthak pṛthak
17 kṛtavarmā ca hārdikyo bhojāndhakabalaiḥ saha
    akṣauhiṇyaiva senāyā duryodhanam upāgamat
18 tasya taiḥ puruṣavyāghrair vanamālā dharair balam
    aśobhata yathāmattair vanaṃ prakrīḍitair gajaiḥ
19 jayadratha mukhāś cānye sindhusauvīravāsinaḥ
    ājagmuḥ pṛthivīpālāḥ kampayanta ivācalān
20 teṣām akṣauhiṇī senā bahulā vibabhau tadā
    vibhūyamānā vātena bahurūpā ivāmbudāḥ
21 sudakṣiṇaś ca kāmbojo yavanaiś ca śakais tathā
    upājagāma kauravyam akṣauhiṇyā viśāṃ pate
22 tasya senā samāvāyaḥ śalabhānām ivābabhau
    sa ca saṃprāpya kauravyaṃ tatraivāntar dadhe tadā
23 tathā māhiṣmatī vāsī nīlo nīlāyudhaiḥ saha
    mahīpālo mahāvīryair dakṣiṇāpathavāsibhiḥ
24 āvantyau ca mahīpālau mahābalasu saṃvṛtau
    pṛthag akṣauhiṇībhyāṃ tāv abhiyātau suyodhanam
25 kekayāś ca naravyāghrāḥ sodaryāḥ pañca pārthivāḥ
    saṃharṣayantaḥ kauravyam akṣauhiṇyā samādravan
26 itaś cetaś ca sarveṣāṃ bhūmipānāṃ mahātmanām
    tisro 'nyāḥ samavartanta vāhinyo bharatarṣabha
27 evam ekādaśāvṛttāḥ senā duryodhanasya tāḥ
    yuyutsamānāḥ kaunteyān nānā dhvajasamākulāḥ
28 na hāstinapure rājann avakāśo 'bhavat tadā
    rājñāṃ sabalamukhyānāṃ prādhānyenāpi bhārata
29 tataḥ pañcanadaṃ caiva kṛtsnaṃ ca kurujāṅgalam
    tathā rohita kāraṇyaṃ maru bhūmiś ca kevalā
30 ahic chatraṃ kālakūṭaṃ gaṅgākūlaṃ ca bhārata
    vāraṇā vāṭadhānaṃ ca yāmunaś caiva parvataḥ
31 eṣa deśaḥ suvistīrṇaḥ prabhūtadhanadhānyavān
    babhūva kauraveyāṇāṃ balena susamākulaḥ
32 tatra sainyaṃ tathāyuktaṃ dadarśa sa purohitaḥ
    yaḥ sapāñcālarājena preṣitaḥ kauravān prati

References