Adi Parva, Mahabharata/Book I Chapter 90

From Jatland Wiki
Jump to navigation Jump to search
Mahabharata - Adi Parva


Adi Parva, Mahabharata/Mahabharata Book I Chapter 95:English

SECTION XCV

(Sambhava Parva continued)

History and family tree of Puru, Bharatas and Pandavas commencing from Daksha


Abstract of Genealogy: DakshaAditiVivaswatManuIlaPururavasAyusNahushaYayati → 1. Yadu, 2. Turvasu, 3. Druhyu, 4. Anu, 5. Puru

Puru (wife: Kausalya) → Janamejaya (w:Ananta) → Prachinwat (w:Asmaki) → Sanyati (w:Varangi d/o Drishadwata) → Ahampati (w:Bhanumati, d/o Kritavirya) → Sarvabhauma (w:Sunanda d/o Kekaya) → Jayatsena (w: Susrava) → Arachina (w:Maryada) → Arihan (w:Angi (?)) → Mahabhauma (w: Suyajna d/o Prasenajit) → Ayutanayi (w:KamaAkrodhana, (w:Karambha d/o Kalinga) → Devatithi (w: Maryada d/o Videha) → Richa (w:Sudeva d/o Anga) → Riksha (w:Jwala d/o Takshaka) → Matinara (w: Saraswati) → Tansu (w:Kalingi) → Ilina (w:Rathantari) → Dushmanta(w:Sakuntala) → BharataBharata (w: Sunanda d/o Sarvasena of KasiBhumanyu (w:Vijaya d/o Dasarha) → Suhotra (w:Suvarna d/o Ikshvaku) → Hasti (w:Yashodhara d/o Trigarta, who founded Hastinapura) → Vikunthana (w: Sudeva d/o Dasarha) → Ajamidha (w:Kaikeyi, Gandhari, Vimala and Riksha) → Samvarana (w:Tapati d/o Vivaswat) → Kuru (w: Subhangi d/o Dasarha) → Viduratha (w: Sanpriya d/o Madhavas) → Anaswan (w:Amrita (?) d/o Madhavas) → Parikshit (w: Suvasa d/o Vahudas) → Bhimasena (w:Sukumari d/o Kekaya) → ParyasravasPratipa (w:Sunanda d/o Sivi) → Santanu (w: Ganga) → Devavrata (=Bhishma) (w:Satyavati=Gandhakali) → SantanuChitrangada (slain) + Vichitravirya (w:Amvika and Amvalika) → Dhritarashtra, Pandu, and Vidura

Dhritarashtra (w:Gandhari) → 100 sons (Duryodhana, Duhsasana, Vikarna, Chitrasena...)

Pandu (w:Kunti=Pritha) → 1.Yudhishthira 2.Bhima 3. Arjuna

Pandu (w:Madri) → 4.Nakula and 5. Sahadeva

YudhishthiraPrativindhya + Yaudheya (from wife Devika d/o Govasana of the Saibya tribe)

BhimaSutasoma + Sarvaga from wife (Baladhara d/o the king of Kashi) + Ghatotkacha (w:Hidimba)

ArjunaSrutakriti + Abhimanyu (from Subhadra of Dwaravati)

NakulaSatanika + Niramitra (from wife Karenumati of Chedi)

SahadevaSrutakarman + Suhotra (from wife Vijaya d/o of Dyutimat of Madra)

Abhimanyu (w:Uttara d/o Virata) → Parikshit (MadravatiJanamejaya (w:Vapushtama) → Satanika (and Sankukarna) → Aswamedhadatta


"Janamejaya said, 'O Brahmana, I have now heard from thee this great history of my ancestors. I had also heard from thee about the great monarchs that were born in this line. But I have not been gratified, this charming account being so short. Therefore, be pleased, O Brahmana, to recite the delightful narrative just in detail commencing from Manu, the lord of creation. Who is there that will not be charmed with such an account, as it is sacred? The fame of these monarchs increased by their wisdom, virtue, accomplishments, and high character, hath so swelled as to cover the three worlds. Having listened to the history, sweet as nectar, of their liberality, prowess, physical strength, mental vigour, energy, and perseverance, I have not been satiated!'

"Vaisampayana said, 'Hear then, O monarch, as I recite in full the auspicious account of thy own race just as I had heard it from Dwaipayana before.

Here occurs a sloka regarding (Yayati's) descendants,

The mother is but the sheath of flesh in which the father begets the son. Indeed the father himself is the son. Therefore, O Dushmanta, support thy son and insult not Sakuntala. O god among men, the father himself becoming the son rescueth himself from hell. Sakuntala hath truly said that thou art the author of this child's being.

It is for this (i.e., because the king supported his child after hearing the above speech of the celestial messenger) that

"Those old men that were touched by this monarch not only felt an indescribable sensation of pleasure but also became restored to youth. Therefore, this monarch was called Santanu. And

  • Santanu married Ganga, who bore him a son Devavrata who was afterwards called Bhishma. And
  • Bhishma, moved by the desire of doing good to his father, got him married to Satyavati who was also called Gandhakali. And in her maidenhood she had a son by Parasara, named Dwaipayana. And upon her
  • Santanu begat two other sons named Chitrangada and Vichitravirya. And before they attained to majority, Chitrangada had been slain by the Gandharvas. But
  • Vichitravirya became king, and married the two daughters of the king of Kasi, named Amvika and Amvalika. But Vichitravirya died childless. Then Satyavati began to think as to how the dynasty of Dushmanta might be perpetuated. Then she recollected the Rishi Dwaipayana. The latter coming before her, asked, 'What are thy commands?' 'She said, 'Thy brother Vichitravirya hath gone to heaven childless. Beget virtuous children for him.' Dwaipayana, consenting to this, begat three children, viz., Dhritarashtra, Pandu, and Vidura. King
  • Dhritarashtra had a hundred sons by his wife, Gandhari in consequence of the boon granted by Dwaipayana. And amongst those hundred sons of Dhritarashtra, four became celebrated. They are Duryodhana, Duhsasana, Vikarna, and Chitrasena. And
  • Pandu had two jewels of wives, viz., Kunti, also called Pritha, and Madri. One day Pandu, while out a-hunting, saw a deer covering its mate. That was really a Rishi in the form of a deer. Seeing the deer in that attitude, he killed it with his arrows, before its desire was gratified. Pierced with the king's arrow, the deer quickly changed its form and became a Rishi, and said unto Pandu, 'O Pandu, thou art virtuous and acquainted also with the pleasure derived from the gratification of one's desire. My desire unsatisfied, thou hast slain me! Therefore, thou also, when so engaged and before thou art gratified, shalt die!' Pandu, hearing this curse, became pale, and from that time would not go in unto his wives. And he told them these words, 'Through my own fault, I have been cursed! But I have heard that for the childless there are no regions hereafter.' Therefore, he solicited Kunti to have offspring raised for him. And Kunti said, 'Let it be', So she raised up offspring. By
  • Dharma she had Yudhishthira; by
  • Maruta, Bhima: and by
  • Sakra, Arjuna. And

Pandu, well-pleased with her, said, 'This thy co-wife is also childless. Therefore, cause her also to bear children.' Kunti saying, 'So be it,' imparted unto Madri the mantra of invocation. And on Madri were raised by the twin Aswins, the twins Nakula and Sahadeva. And (one day) Pandu, beholding Madri decked with ornaments, had his desire kindled. And, as soon as he touched her, he died. Madri ascended the funeral pyre with her lord. And she said unto Kunti, 'Let these twins of mine be brought up by thee with affection.' After some time those five Pandavas were taken by the ascetics of the woods to Hastinapura and there introduced to Bhishma and Vidura. And after introducing them, the ascetics disappeared in the very sight of all. And after the conclusion of the speech of those ascetics, flowers were showered down upon the spot, and the celestial drums also were beaten in the skies. The Pandavas were then taken (by Bhishma). They then represented the death of their father and performed his last honours duly. And as they were brought up there, Duryodhana became exceedingly jealous of them. And the sinful Duryodhana acting like Rakshasa tried various means to drive them away. But what must be can never be frustrated. So all Duryodhana's efforts proved futile. Then Dhritarashtra sent them, by an act of deception to Varanavata, and they went there willingly. There an endeavour was made to burn them to death; but it proved abortive owing to the warning counsels of Vidura. After that the Pandavas slew Hidimva, and then they went to a town called Ekachakra. There also they slew a Rakshasa of the name of Vaka and then went to Panchala. And there obtaining Draupadi for a wife they returned to Hastinapura. And there they dwelt for some time in peace and begat children. And

Eleven sons of the Pandavas:

  • Bhima also obtaining for a wife Baladhara, the daughter of the king of Kashi, offered his own prowess as dower and begat upon her a son named Sarvaga. And
  • Abhimanyu was the perpetuator of the family. He married Uttara, the daughter of Virata, who brought forth a dead child whom Kunti took up on her lap at the command of Vasudeva who said, 'I will revive this child of six months.' And though born before time, having been burnt by the fire of (Aswatthaman's weapon) and, therefore, deprived of strength and energy he was revived by Vasudeva and endued with strength, energy and prowess. And after reviving him, Vasudeva said, 'Because this child hath been born in an extinct race, therefore, he shall be called Parikshit'. And
  • Parikshit married Madravati, thy mother, O king, and thou art born to her, O Janamejaya! Thou hast also begotten two sons on thy wife Vapushtama, named Satanika and Sankukarna. And
  • Satanika also hath begotten one son named Aswamedhadatta upon the princess of Videha.

Thus have I, O king, recited the history of the descendants of Puru and of the Pandavas. This excellent, virtue-increasing, and sacred history should ever be listened to by vow-observing

  • Brahmanas, by
  • Kshatriyas devoted to the practices of their order and ready to protect their subjects; by
  • Vaisyas with attention, and by
  • Sudras with reverence, whose chief occupation is to wait upon the three other orders. Brahmanas conversant in the Vedas and other persons, who with attention and reverence recite this sacred history or listen to it when recited, conquer the heavens and attain to the abode of the blessed. They are also always respected and adored by the gods, Brahamanas, and other men. This holy history of Bharata hath been composed by the sacred and illustrious Vyasa. Veda-knowing Brahmanas and other persons who with reverence and without malice hear it recited, earn great religious merits and conquer the heavens. Though sinning, they are not disregarded by any one. Here occurs a sloka, 'This (Bharata) is equal unto the Vedas: it is holy and excellent. It bestoweth wealth, fame, and life. Therefore, it should be listened to by men with rapt attention.'"

Adi Parva, Mahabharata/Mahabharata Book I Chapter 90:Sanskrit

The Mahabharata in Sanskrit: Book 1, Chapter 90
 1 [ज]
     शरुतस तवत्तॊ मया विप्र पूर्वेषां संभवॊ महान
     उदाराश चापि वंशे ऽसमिन राजानॊ मे परिश्रुताः
 2 किं तु लघ्व अर्थसंयुक्तं परियाख्यानं न माम अति
     परीणात्य अतॊ भवान भूयॊ विस्तरेण बरवीतु मे
 3 एताम एव कथां दिव्याम आप्रजा पतितॊ मनॊः
     तेषाम आजननं पुण्यं कस्य न परीतिम आवहेत
 4 सद धर्मगुणमाहात्म्यैर अभिवर्धितम उत्तमम
     विष्टभ्य लॊकांस तरीन एषां यशः सफीतम अवस्थितम
 5 गुणप्रभाव वीर्यौजः सत्त्वॊत्साहवताम अहम
     न तृप्यामि कथां शृण्वन्न अमृतास्वाद संमिताम
 6 [व]
     शृणु राजन पुरा सम्यङ मया दवैपायनाच छरुतम
     परॊच्यमानम इदं कृत्स्नं सववंशजननं शुभम
 7 दक्षस्यादितिः
     अदितेर विवस्वान
     विवस्वतॊ मनुः
     मनॊर इला
     इलायाः पुरूरवाः
     पुरूरवस आयुः
     आयुषॊ नहुषः
     नहुषस्य ययातिः
 8 ययातेर दवे भार्ये बभूवतुः
     उशनसॊ दुहिता देव यानी वृषपर्वणश च दुहिता शर्मिष्ठा नाम
     अत्रानुवंशॊ भवति
 9 यदुंतुर्वसुं चैव देव यानी वयजायत
     दरुह्युं चानुंपूरुंशर्मिष्ठा वार्षपर्वणी
 10 तत्र यदॊर यादवाः
    पूरॊः पौरवाः
11 पूरॊर भार्या कौसल्या नाम
    तस्याम अस्य जज्ञे जनमेजयॊ नाम
    यस तरीन अश्वमेधान आजहार
    विश्वजिता चेष्ट्वा वनं परविवेश
12 जनमेजयः खल्व अनन्तां नामॊपयेमे माधवीम
    तस्याम अस्य जज्ञे पराचिन्वान
    यः पराचीं दिशं जिगाय यावत सूर्यॊदयात
    ततस तस्य पराचिन्वत्वम
13 पराचिन्वान खल्व अश्मकीम उपयेमे
    तस्याम अस्य जज्ञे संयाति
14 संयातिः खलु दृषद्वतॊ दुहितरं वराङ्गीं नामॊपयेमे
    तस्याम अस्य जज्ञे अहं पातिः
15 अहं पातिस तु खलु कृतवीर्यदुहितरम उपयेमे भानुमतीं नाम
    तस्याम अस्य जज्ञे सार्वभौमः
16 सार्वभौमः खलु जित्वाजहार कैकेयीं सुनन्दां नाम
    तस्याम अस्य जज्ञे जयत्सेनः
17 जयत्सेनः खलु वैदर्भीम उपयेमे सुषुवां नाम
    तस्याम अस्य जज्ञे अराचीनः
18 अराचीनॊ ऽपि वैदर्भीम एवापराम उपयेमे मर्यादां नाम
    तस्याम अस्य जज्ञे महाभौमः
19 महाभौमः खलु प्रासेनजितीम उपयेमे सुयज्ञां नाम
    तस्याम अस्य जज्ञे |अयुत नायी
    यः पुरुषमेधानाम अयुतम आनयत
    तद अस्यायुत नायित्वम
20 अयुतनायी खलु पृथुश्रवसॊ दुहितरम उपयेमे भासां नाम
    तस्याम अस्य जज्ञे अक्रॊधनः
21 अक्रॊधनः खलु कालिनीं करण्डुं नामॊपयेमे
    तस्याम अस्य जज्ञे देवातिथिः
22 देवातिथिः खलु वैदेहीम उपयेमे मर्यादां नाम
    तस्याम अस्य जज्ञे ऋचः
23 ऋचः खल्व आङ्गेयीम उपयेमे सुदेवां नाम
    तस्यां पुत्रम अजनयद ऋक्षम
24 ऋक्षः खलु तक्षक दुहितरम उपयेमे जवालां नाम
    तस्यां पुत्रं मतिनारं नामॊत्पादयाम आस
25 मतिनारः खलु सरस्वत्यां दवादश वार्षिकं सत्रम आजहार
26 निवृत्ते च सत्रे सरस्वत्य अभिगम्य तं भर्तारं वरयाम आस
    तस्यां पुत्रम अजनयत तंसुं नाम
27 अत्रानुवंशॊ भवति
28 तंसुं सरस्वती पुत्रं मतिनाराद अजीजनत
    इलिनं जनयाम आस कालिन्द्यां तंसुर आत्मजम
29 इलिनस तु रथंतर्यां दुःषन्ताद्यान पञ्च पुत्रान अजनयत
30 दुःषन्तः खलु विश्वामित्र दुहितरं शकुन्तलां नामॊपयेमे
    तस्याम अस्य जज्ञे भरतः
    तत्र शलॊकौ भवतः
31 माता भस्त्रा पितुः पुत्रॊ येन जातः स एव सः
    भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम
32 रेतॊ धाः पुत्र उन्नयति नरदेव यमक्षयात
    तवं चास्य धाता गर्भस्य सत्याम आह शकुन्तला
33 ततॊ ऽसय भरतत्वम
34 भरतः खलु काशेयीम उपयेमे सार्वसेनीं सुनन्दां नाम
    तस्याम अस्य जज्ञे भुमन्युः
35 भुमन्युः खलु दाशार्हीम उपयेमे जयां नाम
    तस्याम अस्य जज्ञे सुहॊत्रः
36 सुहॊत्रः खल्व इक्ष्वाकुकन्याम उपयेमे सुवर्णां नाम
    तस्याम अस्य जज्ञे हस्ती
    य इदं हास्तिनपुरं मापयाम आस
    एतद अस्य हास्तिनपुरत्वम
37 हस्ती खलु तरैगर्तीम उपयेमे यशॊधरां नाम
    तस्याम अस्य जज्ञे विकुण्ठनः
38 विकुण्ठनः खलु दाशार्हीम उपयेमे सुदेवां नाम
    तस्याम अस्य जज्ञे ऽजमीढः
39 अजमीढस्य चतुर्विंशं पुत्रशतं बभूव कैकेय्यां नागायां गान्धर्यां विमलायाम ऋक्षायां चेति
    पृथक्पृथग वंशकरा नृपतयः
    तत्र वंशकरः संवरणः
40 संवरणः खलु वैवस्वतीं तपतीं नामॊपयेमे
    तस्याम अस्य जज्ञे कुरुः
41 कुरुः खलु दाशार्हीम उपयेमे शुभाङ्गीं नाम
    तस्याम अस्य जज्ञे विडूरथः
42 विडूरथस तु मागधीम उपयेमे संप्रियां नाम
    तस्याम अस्य जज्ञे ऽरुग्वान नाम
43 अरुग्वान खलु मागधीम उपयेमे ऽमृतां नाम
    तस्याम अस्य जज्ञे परिक्षित
44 परिक्षित खलु बाहुदाम उपयेमे सुयशां नाम
    तस्याम अस्य जज्ञे भीमसेनः
45 भीमसेनः खलु कैकेयीम उपयेमे सुकुमारीं नाम
    तस्याम अस्य जज्ञे पर्यश्रवाः
    यम आहुः प्रतीपं नाम
46 प्रतीपः खलु शैब्याम उपयेमे सुनन्द्दां नाम
    तस्यां पुत्रान उत्पादयाम आस देवापिं शंतनुं बाह्लीकं चेति
47 देवापिः खलु बाल एवारण्यं परविवेश
    शंतनुस तु महीपालॊ ऽभवत
    अत्रानुवंशॊ भवति
48 यं यं कराभ्यां सपृशति जीर्णं स सुखम अश्नुते
    पुनर युवा च भवति तस्मात तं शंतनुं विदुः
49 तद अस्य शंतनुत्वम
50 शंतनुः खलु गनां भागीरथीम उपयेमे
    तस्याम अस्य जज्ञे देवव्रतः
    यम आहुर भीष्म इति
51 भीष्मः खलु पितुः परियचिकीर्षया सत्यवतीम उदवहन मातरम
    याम आहुर गन्धकालीति
52 तस्यां कानीनॊ गर्भः पराशराद द्वैपायनः
    तस्याम एव शंतनॊर दवौ पुत्रॊ बभूवतुः
    चित्राङ्गदॊ विचित्रवीर्यश च
53 तयॊर अप्राप्तयौवन एव चित्राङ्गदॊ गन्धर्वेण हतः
    विचित्रवीर्यस तु राजा समभवत
54 विचित्रवीर्यः खलु कौसल्यात्मजे ऽमबिकाम्बालिके काशिराज दुहितराव उपयेमे
55 विचित्रवीर्यस तव अनपत्य एव विदेहत्वं पराप्तः
56 ततः सत्यवती चिन्तयाम आस
    दौःषन्तॊ वंश उच्छिद्यते इति
57 सा दवैपायनम ऋषिं चिन्तयाम आस
58 स तस्याः पुरतः सथितः किं करवाणीति
59 सा तम उवाच
    भराता तवानपत्य एव सवर्यातॊ विचित्रवीर्यः
    साध्व अपत्यं तस्यॊत्पादयेति
60 स परम इत्य उक्त्वा तरीन पुत्रान उत्पादयाम आस धृतराष्ट्रं पाण्डुं विदुरं चेति
61 तत्र धृतराष्ट्रस्य राज्ञः पुत्रशतं बभूव गान्धार्यां वरदानाद दवैपायनस्य
62 तेषां धृतराष्ट्रस्य पुत्राणां चत्वारः परधाना बभूवुर दुर्यॊधनॊ दुःशासनॊ विकर्णश चित्रसेनेति
63 पाण्डॊस तु दवे भार्ये बभूवतुः कुन्ती माद्री चेत्य उभे सत्रीरत्ने
64 अथ पाण्डुर मृगयां चरन मैथुन गतम ऋषिम अपश्यन मृग्यां वर्तमानम
    तथैवाप्लुत मनासादित कामरसम अतृप्तं बाणेनाभिजघान
65 स बाणविद्धॊवाच पाण्डुम
    चरता धर्मम इयं येन तवयाभिज्ञेन कामरसस्याहम अनवाप्तकामरसॊ ऽभिहतस तस्मात तवम अप्य एताम अवस्थाम आसाद्यानवाप्त कामरसः पञ्चत्वम आप्स्यसि कषिप्रम एवेति
66 स विवर्णरूपः पाण्डुः शापं परिहरमाणॊ नॊपासर्पत भार्ये
67 वाक्यं चॊवाच
    सवचापल्याद इदं पराप्तवान अहम
    शृणॊमि च नानपत्यस्य लॊका सन्तीति
68 सा तवं मदर्थे पुत्रान उत्पादयेति कुन्तीम उवाच
69 सा तत्र पुत्रान उत्पादयाम आस धर्माद युधिष्ठिरं मारुताद भीमसेनं शक्राद अर्जुनम इति
70 स तां हृष्टरूपः पाण्डुर उवाच
    इयं ते सपत्न्यनपत्या
    साध्व अस्याम अपत्यम उत्पाद्यताम इति
71 सैवम अस्त्व इत्य उक्तः कुन्त्या
72 ततॊ माद्र्याम अश्विभ्यां नकुल सहदेवाव उत्पादितौ
73 माद्रीं खल्व अलंकृतां दृष्ट्वा पाण्डुर भावं चक्रे
74 स तां सपृष्ट्वैव विदेहत्वं पराप्तः
75 तत्रैनं चितास्थं माद्री समन्वारुरॊह
76 उवाच कुन्तीम
    यमयॊर आर्ययाप्रमत्तया भवितव्यम इति
77 ततस ते पञ्च पाण्डवाः कुन्त्या सहिता हास्तिनपुरम आनीय तापसैर भीष्मस्य विदुरस्य च निवेदिताः
78 तत्रापि जतु गृहे दग्धुं समारब्धा न शकिता विदुर मन्त्रितेन
79 ततश च हिडिम्बम अन्तरा हत्वैक चक्रां गताः
80 तस्याम अप्य एकचक्रायां बकं नाम राक्षसं हत्वा पाञ्चाल नगरम अभिगताः
81 तस्माद द्रौपदीं भार्याम अविन्दन सवविषयं चाजग्मुः कुशलिनः
82 पुत्रांश चॊत्पादयाम आसुः
    प्रतिविन्ध्यं युधिष्ठिरः
    सुत सॊमं वृकॊदरः
    श्रुतकीर्तिम अर्जुनः
    शतानीकं नकुलः
    श्रुतकर्माणं सहदेवेति
83 युधिष्ठिरस तु गॊवासनस्य शैब्यस्य देविकां नाम कन्यां सवयंवरे लेभे
    तस्यां पुत्रं जनयाम आस यौधेयं नाम
84 भीमसेनॊ ऽपि काश्यां बलधरां नामॊपयेमे वीर्यशुल्काम
    तस्यां पुत्रं सर्वगं नामॊत्पादयाम आस
85 अर्जुनः खलु दवारवतीं गत्वा भगिनीं वासुदेवस्य सुभद्रां नाम भार्याम उदवहत
    तस्यां पुत्रम अभिमन्युं नाम जनयाम आस
86 नकुलस तु चैद्यां करेणुवतीं नाम भार्याम उदवहत
    तस्यां पुत्रं निरमित्रं नामाजनयत
87 सहदेवॊ ऽपि माद्रीम एव सवयंवरे विजयां नामॊपयेमे
    तस्यां पुत्रम अजनयत सुहॊत्रं नाम
88 भीमसेनस तु पूर्वम एव हिडिम्बायां राक्षस्यां घटॊत्कचं नाम पुत्रं जनयाम आस
89 इत्य एत एकादश पाण्डवानां पुत्राः
90 विराटस्य दुहितरम उत्तरां नामाभिमन्युर उपयेमे
    तस्याम अस्य परासुर गर्भॊ ऽजायत
91 तम उत्सङ्गेन परतिजग्राह पृथा नियॊगात पुरुषॊत्तमस्य वासुदेवस्य
    षाण्मासिकं गर्भम अहम एनं जीवयिष्यामीति
92 संजीवयित्वा चैनम उवाच
    परिक्षीणे कुले जातॊ भवत्व अयं परिक्षिन नामेति
93 परिक्षित तु खलु माद्रवतीं नामॊपयेमे
    तस्याम अस्य जनमेजयः
94 जनमेजयात तु वपुष्टमायां दवौ पुत्रौ शतानीकः शङ्कुश च
95 शतानीकस तु खलु वैदेहीम उपयेमे
    तस्याम अस्य जज्ञे पुत्रॊ ऽशवमेध दत्तः
96 इत्य एष पूरॊर वंशस तु पाण्डवानां च कीर्तितः
    पूरॊर वंशम इमं शरुत्वा सर्वपापैः परमुच्यते

Back to Adi Parva / Mahabharata